View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Sree Vishnu Ashtottara Sata Nama Stotram

॥ śrī viṣṇu aṣṭōttara śatanāmastōtram ॥

vāsudēvaṃ hṛṣīkēśaṃ vāmanaṃ jalaśāyinam ।
janārdanaṃ hariṃ kṛṣṇaṃ śrīvakṣaṃ garuḍadhvajam ॥ 1 ॥

vārāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ narakāntakam ।
avyaktaṃ śāśvataṃ viṣṇumanantamajamavyayam ॥ 2 ॥

nārāyaṇaṃ gadādhyakṣaṃ gōvindaṃ kīrtibhājanam ।
gōvardhanōddharaṃ dēvaṃ bhūdharaṃ bhuvanēśvaram ॥ 3 ॥

vēttāraṃ yajñapuruṣaṃ yajñēśaṃ yajñavāhanam ।
chakrapāṇiṃ gadāpāṇiṃ śaṅkhapāṇiṃ narōttamam ॥ 4 ॥

vaikuṇṭhaṃ duṣṭadamanaṃ bhūgarbhaṃ pītavāsasam ।
trivikramaṃ trikālajñaṃ trimūrtiṃ nandakēśvaram ॥ 5 ॥

rāmaṃ rāmaṃ hayagrīvaṃ bhīmaṃ roudraṃ bhavōdbhavam ।
śrīpatiṃ śrīdharaṃ śrīśaṃ maṅgalaṃ maṅgalāyudham ॥ 6 ॥

dāmōdaraṃ damōpētaṃ kēśavaṃ kēśisūdanam ।
varēṇyaṃ varadaṃ viṣṇumānandaṃ vāsudēvajam ॥ 7 ॥

hiraṇyarētasaṃ dīptaṃ purāṇaṃ puruṣōttamam ।
sakalaṃ niṣkalaṃ śuddhaṃ nirguṇaṃ guṇaśāśvatam ॥ 8 ॥

hiraṇyatanusaṅkāśaṃ sūryāyutasamaprabham ।
mēghaśyāmaṃ chaturbāhuṃ kuśalaṃ kamalēkṣaṇam ॥ 9 ॥

jyōtīrūpamarūpaṃ cha svarūpaṃ rūpasaṃsthitam ।
sarvajñaṃ sarvarūpasthaṃ sarvēśaṃ sarvatōmukham ॥ 10 ॥

jñānaṃ kūṭasthamachalaṃ jñhānadaṃ paramaṃ prabhum ।
yōgīśaṃ yōganiṣṇātaṃ yōgisaṃyōgarūpiṇam ॥ 11 ॥

īśvaraṃ sarvabhūtānāṃ vandē bhūtamayaṃ prabhum ।
iti nāmaśataṃ divyaṃ vaiṣṇavaṃ khalu pāpaham ॥ 12 ॥

vyāsēna kathitaṃ pūrvaṃ sarvapāpapraṇāśanam ।
yaḥ paṭhēt prātarutthāya sa bhavēd vaiṣṇavō naraḥ ॥ 13 ॥

sarvapāpaviśuddhātmā viṣṇusāyujyamāpnuyāt ।
chāndrāyaṇasahasrāṇi kanyādānaśatāni cha ॥ 14 ॥

gavāṃ lakṣasahasrāṇi muktibhāgī bhavēnnaraḥ ।
aśvamēdhāyutaṃ puṇyaṃ phalaṃ prāpnōti mānavaḥ ॥ 15 ॥

॥ iti śrīviṣṇupurāṇē śrī viṣṇu aṣṭōttara śatanāstōtram ॥







Browse Related Categories: