View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sree Ramaashtottara Sata Nama Stotram

॥ shree raama ashhTOttara shatanaamastOtram ॥

shreeraamO raamabhadrashcha raamachaMdrashcha shaashvataH ।
raajeevalOchanaH shreemaan raajEMdrO raghupuMgavaH ॥ 1 ॥

jaanakeevallabhO jaitrO jitaamitrO janaardanaH ।
vishvaamitrapriyO daaMtaH sharaNatraaNatatparaH ॥ 2 ॥

vaalipramathanO vaagmee satyavaak satyavikramaH ।
satyavratO vratadharaH sadaa hanumadaashrita: ॥ 3 ॥

kousalyEyaH kharadhvaMsee viraadhavadhapaMDitaH ।
vibheeshhaNaparitraataa harakOdaMDakhaMDanaH ॥ 4 ॥

saptataalaprabhEttaa cha dashagreevashirOharaH ।
jaamadagvyamahaadarpadalanastaaTakaaMtakaH ॥ 5 ॥

vEdaaMtasaarO vEdaatmaa bhavarOgasya bhEshhajam ।
dooshhaNatrishirOhaMtaa trimoortistriguNaatmakaH ॥ 6 ॥

trivikramastrilOkaatmaa puNyachaaritrakeertanaH ।
trilOkarakshhakO dhanvee daMDakaaraNyakarshhaNaH ॥ 7 ॥

ahalyaashaapashamanaH pitRRibhaktO varapradaH ।
jitEMdriyO jitakrOdhO jitaavadyO jagadguruH ॥ 8 ॥

RRikshhavaanarasaMghaatee chitrakooTasamaashrayaH ।
jayaMtatraaNavaradaH sumitraaputrasEvitaH ॥ 9 ॥

sarvadEvaadhidEvashchamRRitavaanarajeevanaH ।
maayaamaareechahaMtaa cha mahaadEvO mahaabhujaH ॥ 10 ॥

sarvadEvastutaH soumyO brahmaNyO munisaMstutaH ।
mahaayOgee mahOdaaraH sugreevEpsitaraajyadaH ॥ 11 ॥

sarvapuNyaadhikaphalaH smRRitasarvaaghanaashanaH ।
aadipurushhaH paramapurushhO mahaapurushha Eva cha ॥ 12 ॥

puNyOdayO dayaasaaraH puraaNapurushhOttamaH ।
smitavaktrO mitaabhaashhee poorvabhaashhee cha raaghavaH ॥ 13 ॥

anaMtaguNagaMbheerO dheerOdaattaguNOttamaH ।
maayaamaanushhachaaritrO mahaadEvaadipoojitaH ॥ 14 ॥

sEtukRRijjitavaaraashiH sarvateerthamayO hariH ।
shyaamaaMgaH suMdaraH shooraH peetavaasaa dhanurdharaH ॥ 15 ॥

sarvayajjhNaadhipO yajvaa jaraamaraNavarjitaH ।
vibheeshhaNapratishhThaataa sarvaapaguNavarjitaH ॥ 16 ॥

paramaatmaa paraM brahma sacchidaanaMdavigrahaH ।
paraMjyOtiH paraMdhaama paraakaashaH paraatparaH ।
parEshaH paaragaH paaraH sarvadEvaatmakaH paraH ॥ 17 ॥

shreeraamaashhTOttarashataM bhavataapanivaarakam ।
saMpatkaraM trisaMdhyaasu paThataaM bhaktipoorvakam ॥ 18 ॥

raamaaya raamabhadraaya raamachaMdraaya vEdhasE ।
raghunaathaaya naathaaya seetaayaaHpatayE namaH ॥ 19 ॥

॥ iti shreeskaMdapuRaaNE shreeraama ashhTOttara shatanaamastOtram ॥







Browse Related Categories: