View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

shree mahishhaasura mardinee stotram

ayi girinandini nanditamedini vishva-vinodini nandanute
गिरिवर विन्ध्य-शिरोऽधि-निवासिनि विष्णु-विलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठ-कुटुम्बिणि भूरिकुटुम्बिणि भूरिकृते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 1 ‖

सुरवर-हर्षिणि दुर्धर-धर्षिणि दुर्मुख-मर्षिणि हर्षरते
त्रिभुवन-पोषिणि शन्कर-तोषिणि कल्मष-मोषिणि घोषरते ।
दनुज-निरोषिणि दितिसुत-रोषिणि दुर्मद-शोषिणि सिंधुसुते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 2 ‖

ayi jagadamba madamba kadambavana-priyavaasini haasarate
शिखरि-शिरोमणि तुन-हिमालय-शृन्गनिजालय-मध्यगते ।
madhumadhure madhu-kaitabha-ganjini kaitabha-bhanjini raasarate
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 3 ‖

अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते
रिपु-गज-गण्ड-विदारण-चण्डपराक्रम-शौण्ड-मृगाधिपते ।
निज-भुजदंड-निपाटित-चण्ड-निपाटित-मुण्ड-भटाधिपते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 4 ‖

अयि रणदुर्मद-शत्रु-वधोदित-दुर्धर-निर्जर-शक्ति-भृते
चतुर-विचार-धुरीण-महाशय-दूत-कृत-प्रमथाधिपते ।
दुरित-दुरीह-दुराशय-दुर्मति-दानव-दूत-कृतान्तमते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 5 ‖

अयि निज हुंकृतिमात्र-निराकृत-धूम्रविलोचन-धूम्रशते
समर-विशोषित-शोणितबीज-समुद्भवशोणित-बीज-लते ।
शिव-शिव-शुम्भनिशुंभ-महाहव-तर्पित-भूतपिशाच-पते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 6 ‖

धनुरनुसन्गरण-क्षण-सन्ग-परिस्फुरदन्ग-नटत्कटके
कनक-पिशन्ग-पृषत्क-निषन्ग-रसद्भट-शृन्ग-हतावटुके ।
कृत-चतुरन्ग-बलक्षिति-रन्ग-घटद्-बहुरन्ग-रटद्-बटुके
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 7 ‖

अयि शरणागत-वैरिवधू-वरवीरवराभय-दायिकरे
त्रिभुवनमस्तक-शूल-विरोधि-शिरोधि-कृताऽमल-शूलकरे ।
दुमि-दुमि-तामर-दुन्दुभि-नाद-महो-मुखरीकृत-दिन्निकरे
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 8 ‖

सुरललना-ततथेयि-तथेयि-तथाभिनयोदर-नृत्य-रते
हासविलास-हुलास-मयिप्रण-तार्तजनेमित-प्रेमभरे ।
धिमिकिट-धिक्कट-धिक्कट-धिमिध्वनि-घोरमृदन्ग-निनादरते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 9 ‖

jaya-jaya-japya-jaye-jaya-shabda-parastuti-tatpara-vishvanute
झणझण-झिन्झिमि-झिन्कृत-नूपुर-शिन्जित-मोहितभूतपते ।
नटित-नटार्ध-नटीनट-नायक-नाटकनाटित-नाट्यरते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 10 ‖

अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कान्तियुते
श्रितरजनीरज-नीरज-नीरजनी-रजनीकर-वक्त्रवृते ।
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramaraadhipate
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 11 ‖

mahita-mahaahava-mallamatallika-mallita-rallaka-malla-rate
विरचितवल्लिक-पल्लिक-मल्लिक-झिल्लिक-भिल्लिक-वर्गवृते ।
सित-कृतफुल्ल-समुल्लसिताऽरुण-तल्लज-पल्लव-सल्ललिते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 12 ‖

अविरळ-गण्डगळन्-मद-मेदुर-मत्त-मतन्गजराज-पते
त्रिभुवन-भूषणभूत-कळानिधिरूप-पयोनिधिराजसुते ।
ayi sudateejana-laalasa-maanasa-mohana-manmadharaaja-sute
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 13 ‖

कमलदळामल-कोमल-कान्ति-कलाकलिताऽमल-भालतले
सकल-विलासकळा-निलयक्रम-केळिकलत्-कलहंसकुले ।
अलिकुल-संकुल-कुवलयमंडल-मौळिमिलद्-वकुलालिकुले
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 14 ‖

कर-मुरळी-रव-वीजित-कूजित-लज्जित-कोकिल-मन्जुरुते
milita-milinda-manohara-gunjita-ranjita-shailanikunja-gate |
निजगणभूत-महाशबरीगण-रंगण-संभृत-केळितते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 15 ‖

कटितट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे
प्रणतसुरासुर-मौळिमणिस्फुरद्-अंशुलसन्-नखसांद्ररुचे ।
जित-कनकाचलमौळि-मदोर्जित-निर्जरकुन्जर-कुम्भ-कुचे
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 16 ‖

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
कृत-सुरतारक-सन्गर-तारक सन्गर-तारकसूनु-सुते ।
suratha-samaadhi-samaana-samaadhi-samaadhisamaadhi-sujaata-rate
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 17 ‖

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं न शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पद-मित्यनुशीलयतो मम किं न शिवे
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 18 ‖

कनकलसत्कल-सिन्धुजलैरनुषिन्जति t.e गुणरन्गभुवं
भजति स किं नु शचीकुचकुम्भत-तटीपरि-रम्भ-सुखानुभवं ।
तव चरणं शरणं करवाणि नतामरवाणि निवाशि शिवं
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 19 ‖

तव विमलेऽन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूत-पुरींदुमुखी-सुमुखीभिरसौ-विमुखी-क्रियते ।
मम तु मतं शिवनाम-धने भवती-कृपया किमुत क्रियते
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 20 ‖

अयि मयि दीनदयाळुतया करुणापरया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासि रमे ।
yaduchitamatra bhavatyuraree kurutaa-durutaapamapaa-kurute
jaya jaya he mahishhaasura-mardini ramyakapardini shailasute ‖ 21 ‖