View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Kaala Hastiswara Satakam

śrīvidyutkalitā'javañjavamahā-jīmūtapāpāmbudhā-
rāvēgambuna manmanōbjasamudī-rṇatvambu~ṃ gōlpōyitin ।
dēvā! mī karuṇāśaratsamayamin-tē~ṃ jālu~ṃ jidbhāvanā-
sēvaṃ dāmaratamparai maniyedan- śrī kāḻahastīśvarā! ॥ 1 ॥

vāṇīvallabhadurlabhambagu bhavaddvārambuna nnilchi ni
rvāṇaśrī~ṃ jeRapaṭṭa~ṃ jūchina vichāradrōhamō nitya ka
ḻyāṇakrīḍala~ṃ bāsi durdaśalapā lai rājalōkādhama
śrēṇīdvāramu dūRa~ñjēsi tipuḍō śrī kāḻahastīśvarā! ॥ 2 ॥

antā midhya talañchi chūchina naruṃ ḍaṭlau ṭeRiṅgin sadā
kānta lputrulu nardhamun tanuvu ni kkambañchu mōhārṇava
chibhrāntiṃ jendi jariñchu gāni paramārdhambaina nīyandu~ṃ dā~ṃ
jintākantayu jinta nilpaṅḍugadā śrī kāḻahastīśvarā! ॥ 3 ॥

nī nā sandoḍa~mbāṭumāṭa vinumā nīchēta jītambu nē~ṃ
gāniṃ baṭṭaka santatambu madi vēḍkaṃ goltu nantassapa
tnānīkambuna koppagimpakumu nannāpāṭīyē chālu~ṃ dē
jīnollaṃ gari nolla nolla sirulan śrī kāḻahastīśvarā! ॥ 4 ॥

bhavakēlīmadirāmadambuna mahā pāpātmuṅḍai vīḍu na
nnu vivēkimpa~ṃ ḍaṭañchu nēnu narakārṇōrāśipālaina~ṃ ba
ṭṭavu; bāluṇḍokachōṭa nāṭatamitōḍa nnūta~ṃ gūlaṅga~ṃ daṃ
ḍri vichārimpaka yuṇḍunā kaṭakaṭā śrī kāḻahastīśvarā! ॥ 5 ॥

svāmidrōhamu~ṃ jēsi yēnokani golvambōtinō kāka nē
nīmāṭa nvinanollakuṇḍitino ninnē dikkugā~ṃ jūḍanō
yēmī iṭṭivṛdhāparādhinagu nannī duḥkhavārāśivī
chī madhyambuna muñchi yumpadagunā śrī kāḻahastīśvarā! ॥ 6 ॥

divijakṣmā ruha dhēnu ratna ghanabhūti prasphuradratnasā
nuvu nī villu nidhīśvaruṇḍu sakhu~ṃ ḍarṇōrāśikanyāvibhuṃ
ḍuviśēṣārchaku~ṃ ḍiṅka nīkena ghanuṇḍuṃ galgunē nīvu chū
chi vichārimpavu lēmi nevvaṅḍuḍupun śrī kāḻahastīśvarā! ॥ 7 ॥

nītō yudhdhamu chēya nō~mpa~ṃ gavitā nirmāṇaśakti nninuṃ
brītuñjēyagalēnu nīkoRaku daṇḍriñjampagā~ñjāla nā
chētan rōkaṭa ninnumottaveRatuñjīkāku nābhakti yē
rītinnāki~ṅka ninnu jūḍagalugan śrī kāḻahastīśvarā! ॥ 8 ॥

ālumbiḍḍalu dallidaṇḍrulu dhanambañchu nmahābandhanaṃ
bēlā nāmeḍa gaṭṭināḍavika ninnēvēḻa~ṃ jintintu ni
rmūlambaina manambulō negaḍu durmōhābdhilō~ṃ gruṅki yī
śīlāmālapu jinta neṭluḍipedō śrī kāḻahastīśvarā! ॥ 9 ॥

nippai pātakatūlaśaila maḍachun nīnāmamun mānavul
tappan davvula vinna nantaka bhujādarpōddhataklēśamul
tappundārunu muktu laudu ravi śāstrambulmahāpaṇḍitul
cheppaṅgā damakiṅka śaṅka valenā śrī kāḻahastīśvarā! ॥ 10 ॥

vīḍembabbina yappuḍuṃ dama nutul vinnappuḍumboṭṭalō~ṃ
gūḍunnappuḍu śrīvilāsamulu paikonnappuḍuṃ gāyakul
pāḍaṅga vinunappuḍun jela~ṅgu dambhaprāyaviśrāṇana
krīḍāsaktula nēmi cheppavalenō śrī kāḻahastīśvarā! ॥ 11 ॥

ninu sēvimpaga nāpadal voḍamanī nityōtsavaṃ babbanī
janamātruṇḍananī mahātmu ḍananī saṃsāramōhambu pai
konanī jñānamu galganī grahaganul gundimpanī mēluva
chchina rānī yavi nāku bhūṣaṇamulō śrī kāḻahastīśvarā! ॥ 12 ॥

ē vēdambu baṭhiñche lūta bhujaṅgaṃ bēśāstramulsūche dā
nē vidyābhyasanambonarche~ṃ gari cheñchēmantra mūhiñche bō
dhāvirbhāvanidānamul chaduvulayyā! kāvu! mīpādasaṃ
sēvāsaktiye kāka jantutatikin śrī kāḻahastīśvarā! ॥ 13 ॥

kāyal gāche vadhūnakhāgramulachē gāyambu vakṣōjamul
rāyan rāpaḍe Rommu manmadha vihāraklēśavibhrāntichē
brāyaṃ bāyenu baṭṭagaṭṭe dalacheppan rōta saṃsāramē~ṃ
jēyañjāla viraktu~ṃ jēya~ṅgadavē śrī kāḻahastīśvarā! ॥ 14 ॥

ninnērūpamugā bhajintu madilō nīrūpu mōkālo strī
channō kuñchamu mēkapeṇṭikayo yī sandēhamulmānpi nā
kannāra nbhavadīyamūrti saguṇā kārambugā jūpavē
chinnīrējavihāramattamadhupā śrī kāḻahastīśvarā! ॥ 15 ॥

ninu nāvā~ṅkili gāvumaṇṭino marunnīlākābhrānti~ṃ guṃ
ṭena pommaṇṭino yeṅgilichchi tinu tiṇṭē~ṅgāni kādaṇṭinō
ninu nemmindaga viśvasiñchusujanānīkambu rakṣimpa~ñjē
sina nāvinnapamēla gaikonavayā śrī kāḻahastīśvarā! ॥ 16 ॥

Rālan Ruvvaga~ṃ jētulāḍavu kumārā! rammu rammñchunē~ṃ
jālan jampaṅga nētramu ndiviyaṅgāśaktuṇḍanē~ṃ gānu nā
śīlaṃ bēmani cheppanunnadi~ṅka nī chittambu nā bhāgyamō
śrīlakṣmīpatisēvitāṅghriyugaḻā! śrī kāḻahastīśvarā! ॥ 17 ॥

rājul mattulu vārisēva narakaprāyambu vārichchunaṃ
bhōjākṣīchaturantayānaturagī bhūṣādu lātmavyadhā
bījambul tadapēkṣa chālu maritṛptiṃ bonditin jñānala
kṣmījāgratpariṇāma mimmu dayatō śrī kāḻahastīśvarā! ॥ 18 ॥

nīrūpambu dalampa~ṅgā~ṃ dudamodal nēgāna nīvainachō
rārā rammani yañchu~ṃ jeppavu pṛdhārambhambu liṅkēṭikin!
nīra nmumpumu pāla mumpu mi~ṅka ninnē nammināṅḍaṃ jumī
śrīrāmārchita pādapadmayugaḻā śrī kāḻahastīśvarā! ॥ 19 ॥

nīku nmāṃsamu vāñChayēni kaRavā nīchēta lēḍuṇḍa~ṅgā~ṃ
jōkainaṭṭi kuṭhāramuṇḍa nanala jyōtuṇḍa nīruṇḍa~ṅgā
bākaṃ boppa ghaṭiñchi chētipunukan bhakṣimpakābōyachē~ṃ
jēkoṃ ṭeṅgilimāṃsamiṭlu dagunā śrī kāḻahastīśvarā! ॥ 20 ॥

rājai duṣkṛti~ṃ jende~ṃ janduruṇḍu rārājai kubēruṇḍu dṛ
grājīvambuna~ṃ gāñche duḥkhamu kurukṣmāpālu~ṃ ḍāmāṭanē
yājiṃ gūle samastabandhuvulatō nā rājaśabdhambu chī
Chī janmāntaramandu nollanujumī śrī kāḻahastīśvarā! ॥ 21 ॥

rājardhātuṅḍainachō nechaṭa dharmambuṇḍu nērīti nā
nājātikriya lērpaḍun sukhamu mānyaśrēṇi keṭlabbu rū
pājīvāḻiki nēdi dikku dhṛtinī bhaktul bhavatpādanī
rējambul bhajiyintu rēteRa~ṅgunan śrī kāḻahastīśvarā! ॥ 22 ॥

tara~ṅgal pippalapatramul meRa~ṅgu ṭaddambul maruddīpamul
karikarṇāntamu leṇḍamāvula tatul khadyōtkīṭaprabhal
suravīdhīlikhitākṣarambu lasuvul jyōtsnāpaḥpiṇḍamul
sirulandēla madāndhulauduru janul śrī kāḻahastīśvarā! ॥ 23 ॥

ninnunnammina rīti namma norulan nīkanna nākennalē
rannaḻammulu tallidaṇḍrulu gurundāpatsahāyundu nā
yannā! yennaḍu nannu saṃskṛtiviṣādāmbhōdhi dāṭiñchi ya
Chchinnānandasukhābdhi~ṃ dēlchedo kadē śrī kāḻahastīśvarā! ॥ 24 ॥

nī pañchaṃ baḍiyuṇḍagā~ṃ galiginan bhikṣānnamē chālu n
kṣēpaṃ babbina rājakīṭamula nēsēvimp~ṅgānōpa nā
śāpāśambula~ṃ juṭṭi trippakumu saṃsārārdhamai baṇṭugā~ṃ
jēpaṭṭaṃ daya galgēnēni madilō śrī kāḻahastīśvarā! ॥ 25 ॥

nī pērun bhavadaṅghritīrdhamu bhavanniṣṭhyūta tāmbūlamun
nī paḻlembu prasādamuṃ gonikadā nē biḍḍanaināṅḍa na
nnīpāṭiṃ garuṇimpu mō~mpa ni~ṅka nīnevvārikiṃ biḍḍagā~ṃ
jēpaṭṭaṃ dagu~ṃ baṭṭi māna~ṃ dagadō śrī kāḻahastīśvarā! ॥ 26 ॥

ammā yayya yaṭañchu nevvarini nēnannanśivā! ninnunē
summī! nī madi~ṃ dallidaṇḍrulanaṭañchu njūḍa~ṅgā~mbōku nā
kimmai~ṃ dalliyu~ṃ daṇḍriyun guruṅḍu nīvē kāka saṃsārapuṃ
jimmañjīkaṇṭi gappina ngaḍavu nan śrī kāḻahastīśvarā! ॥ 27 ॥

koḍukul puṭṭa raṭañchu nēḍtu ravivēkul jīvanabhrāntulai
koḍukul puṭṭare kauravēndruna kanēkul vārichē nēgatul
vaḍaseṃ butrulu lēni yā śukunakun bāṭillenē durgatul!
cheḍunē mōkṣapadaṃ maputrakunakun śrī kāḻahastīśvarā! ॥ 28 ॥

grahadōṣambulu durnimittamulu nīkaḻyāṇanāmambu pra
tyahamuṃ bērkonuttamōttamula bādhambeṭṭagānōpunē?
dahanuṃ gappaṅgañjālunē śalabhasantānambu nī sēva~ṃ jē
si hataklēsulu gārugāka manujul śrī kāḻahastīśvarā! ॥ 29 ॥

aḍugammōnika nanyamārgaratulambrāṇāvanōtsāhinai
yaḍugambōyina mōdu nīdu padapadmārādhakaśrēṇiyu
nneḍaku nninnu bhajimpaṅgā~ṅganiyu nākēlā parāpēkṣa kō
reḍi diṅkēmi bhavatprasādame tagun śrī kāḻahastīśvarā! ॥ 30 ॥

madamātaṅgamu landalambula harul māṇikyamu lpallakul
mudital chitradukūlamu lparimaḻambu lmōkṣamī~ñjālunē?
madilō vīni napēkṣasēsi nṛpadhāmadvāradēśambu~ṃ gā
chi dinambul vṛdhaputturajñulakaṭā śrī kāḻahastīśvarā! ॥ 31 ॥

rōsī rōyadu kāminījanula tāruṇyōrusaukhyambulan
pāsī pāyaru putramitrajana sampadbhrānti vāñChālatal
kōsī kōyadu nāmanaṃ bakaṭa nīkuṃ brītigā sat kriyal
chēsī chēyadu dīni truḻḻaṇapavē śrī kāḻahastīśvarā! ॥ 32 ॥

ennēḻḻundu nēmi gandu ni~ṅkanēnevvāri rakṣiñchedan
ninnē niṣṭha bhajiñcheda nnirupamōnnidrapramōdambu nā
kennaṇḍabbeḍu nntakālami~ṅka nēniṭlunna nēmayyeḍiṃ?
jinnambuchchaka nannu nēlukolavē śrī kāḻahastīśvarā! ॥ 33 ॥

chāvaṃ gālamu chēruvau ṭeRi~ṅgiyuṃ jālimpa~ṅgā lēka na
nnevaidyuṇḍu chikitsa~ṃ brōva~ṅgalaṅḍō yēmandu rakṣiñchunō
ē vēlpul kṛpa~ñjūturō yanuchu ninnintaina~ṃ jintimpaṅḍā
jīvachChrādhdhamu~ṃ jēsikonna yatiyun śrī kāḻahastīśvarā! ॥ 34 ॥

dinamuṃ jittamulō suvarṇamukharī tīrapradēśāmrakā
nanamadhyōpala vēdikāgramuna nānandambunaṃ baṅkajā
nananiṣtha nnunu~ṃ jūḍa~ṃ gannanadivō saukhyambu lakṣmīvilā
sinimāyānaṭanal sukhambu lagunē śrī kāḻahastīśvarā! ॥ 35 ॥

ālañchu nmeḍa~ṃ gaṭṭi dāniki navatyaśrēṇi~ṃ galpiñchi ta
dbhālavrātamu nichchipuchchuṭanu sambandhambu gāviñchi yā
mālarmambuna bāndhavaṃ baneḍi prēmaṃ gondaRaṃ drippa~ṅgā~ṃ
sīlansīla yamarchina ṭlosa~ṅgitō śrī kāḻahastīśvarā! ॥ 36 ॥

tanuvē nityamugā nonarchu madilēdā chachchi janmimpakuṃ
ḍa nupāyambu ghaṭimpu māgatula reṇṭa nnērpu lēkunna lē
dani nākippuḍa cheppu chēya~ṅgala kāryambunna saṃsēva~ṃ jē
si ninuṃ gāñcheda~ṅgāka kālamunanō śrī kāḻahastīśvarā! ॥ 37 ॥

padunālgēle mahāyugambu loka bhūpāluṇḍu; chelliñche na
yyudayāstāchalasandhi nājña noka~ṃ ḍāyuṣmantuṇḍai vīriya
bhyudayaṃ bevvaru cheppa~ṅgā vinaro yalpulmattulai yēla cha
chchedarō rājula mañchu nakkaṭakaṭā! śrī kāḻahastīśvarā! ॥ 38 ॥

rājannantane pōvunā kṛpayu dharmambābhijātyambu vi
dyājātakṣama satyabhāṣaṇamu vidvanmitrasaṃrakṣayun
sauganyambu kṛtambeRuṅgaṭayu viśvāsambu gākunna du
rbījaśrēṣthulu gā~ṃ gatambu galadē śrī kāḻahastīśvarā! ॥ 39 ॥

munu nīchē napavargarājyapadavī mūrdhābhiṣēkambu gāṃ
china puṇyātmulu nēnu nokkasarivō chintiñchi chūḍaṅga ne
ṭlaninaṃ gīṭaphaṇīndrapōtamadavē daṇḍōgrahiṃsāvichā
rini gāṅgā~ṃ ninu gāna~ṅgāka madilō śrī kāḻahastīśvarā! ॥ 40 ॥

pavamānāśanabhūṣaṇaprakaramun bhadrēbhacharmambu nā-
ṭavikatvambu~ṃ priyambulai bhugahaśuṇḍālātavīchārulan
bhavaduḥkhambula~ṃ bāpu ṭoppu~ṃ jelañdimbāṭiñchi kaivalyami-
chchi vinōdiñchuṭa kēmi kāraṇamayā śrī kāḻahastīśvarā! ॥ 41 ॥

amarastrīla ramiñchinaṃ jeḍadu mōhaṃ bintayun brahmapa-
ṭṭamu sidhdhiñchina nāsa dīRadu nirūḍhakrōdhamun sarvalō-
kamula nmriṅgina māna dindu~ṃ gala sau-khyaṃ bolla nīsēva~ṃ jē-
si mahāpātakavārirāśi~ṃ gaḍatun śrī kāḻahastīśvarā! ॥ 42 ॥

chanuvāriṃ gani yēdchuvāru jamuṅḍā satyambugā vattu mē
manumānambi~ṅka lēdu nammamani tārāvēḻa nārēvunan
munu~ṅgambōvuchu bāsa sēyuṭa sumī mummāṭikiṃ jūḍagā~ṃ
jenaṭu lgānaru dīnibhāvamidivō śrī kāḻahastīśvarā! ॥ 43 ॥

bhavaduḥkhambulu rājakīṭamula nēbrārdhiñchinaṃ bāyunē
bhavadaṅghristutichēta~ṅgāka vilasadbālakṣudhāklēśadu
ṣṭavidhulmānune chūḍa mē~ṅkameḍachaṇṭandalli kāruṇyadba
ṣthiviśēṣambuna nichchi chaṇṭa~mbale nō śrī kāḻahastīśvarā! ॥ 44 ॥

pavi puṣpambagu nagni mañchagu nakūpārambu bhūmīsthalaṃ
bavu śatruṃ ḍatimitruṅḍau viṣamu divyāhāramau nenna~ṅgā
navanīmaṇḍalilōpalan śiva śivē tyābhāṣaṇōllāsikin
śiva nī nāmamu sarvavaśyakaramau śrī kāḻahastīśvarā! ॥ 45 ॥

lēvō kānala~ṃ gandhamūlaphalamul lēvō guhal tōyamul
lēvō yēRula~ṃ ballavāstaraṇamul lēvō sadā yātmalō
lēvō nīvu viraktula nmanupa jāliṃ bondi bhūpāluran
sēval sēya~ṅga~ṃ bōdu rēloko janul śrī kāḻahastīśvarā! ॥ 46 ॥

munu nē~ṃ buṭṭina puṭṭu lenni galavō mōhambuchē nandu~ñjē
sina karmambula prōvu lenni galavō chintiñchinan gāna nī
jananambē yani yunna vāḍa nidiyē chālimpavē ninnu~ṃ go
lchina puṇyambunakuṃ gṛpāratuṅḍavai śrī kāḻahastīśvarā! ॥ 47 ॥

tanu vendāka dharitri nuṇḍu nanu nandākan mahārōgadī
panaduḥkhādula~ṃ bondakuṇḍa nanukampādṛṣṭi vīkṣiñchi yā
venukan nīpadapadmamul dala~ñchuchun viśvaprapañchambu~ṃ bā
sina chittambuna nuṇḍa~ñjēyaṅgadavē śrī kāḻahastīśvarā! ॥ 48 ॥

malabhūyiṣṭa manōjadhāmamu suṣumnādvāramō yāru kuṃ
ḍaliyō pādakarākṣiyugmambulu ṣaṭkañjambulō mōmu dā
jalajambō niṭalambu chandrakaḻayō saṅgambu yōgambo gā
sili sēvinturu kāntalan bhuvi janul śrī kāḻahastīśvarā! ॥ 49 ॥

jalakambul rasamul prasūnamulu vāchābandhamul vādyamu
lkalaśabdhadhvanu lañchitāmbara malaṅkārambu dīptu lmeRuṃ
gulu naivēdyamu mādhurī mahimagā~ṃ goltunninun bhaktiraṃ
jila divyārchana gūrchi nērchina kriyan śrī kāḻahastīśvarā! ॥ 50 ॥

ēlīla nnutiyimpavachchu nupamōtprēkṣādhvanivyaṅgyaśa
bdhālaṅkāraviśēṣabhāṣala kalabhyambaina nīrūpamuṃ
jālu~ñjālu~ṃ gavitvamulniluchunē satyambu varṇiñchuchō
chī! lajjimparugāka mādṛśakavul śrī kāḻahastīśvarā! ॥ 51 ॥

pāluṃ buvvayu~ṃ beṭṭedaṃ guḍuvarā pāpanna rā yanna lē
lēlemmanna naraṇṭipaṇḍlu~ṃ goni tēlēkunna nēnollanaṃ
ṭē lālimparē tallidaṇḍrulapu ḍaṭlē techchi vātsalya la
kṣmīlīlāvachanambulaṃ guḍuparā śrī kāḻahastīśvarā! ॥ 52 ॥

kalalañchun śakunambulañchu grahayōgaṃ bañchu sāmudrikaṃ
bu laṭañchuṃ devulañchu diṣṭmanuchun bhūtambulañchu nviṣā
dulaṭañchu nnimiṣārdha jīvanamulañchuṃ brīti~ṃ buṭṭiñchi yī
silugul prāṇulakenni chēsitivayā śrī kāḻahastīśvarā! ॥ 53 ॥

talamīñdaṃ gusumaprasāda malikasthānambupai bhūtiyun
gaḻasīmambuna daṇḍa nāsikatudan gandhaprasārambu lō
pala naivēdyamu~ṃ jērchu nē manuj~ṃ ḍābhaktuṇḍu nīkeppuḍuṃ
jelikāḍai vihariñchu raupyagiripai śrī kāḻahastīśvarā! ॥ 54 ॥

āluṃ biḍḍalu mitrulun hitulu niṣṭardhambu līnērturē
vēḻa nvāri bhajimpa~ṃ jālipaḍa kāvirbhūta mōdambunaṃ
gālambella sukhambu nīku ni~ṅka bhaktaśrēṇi rakṣimpakē
śrīlevvāriki~ṃ gūḍambeṭṭedavayā śrī kāḻahastīśvarā! ॥ 55 ॥

sulabhulmūrkhu lanuttamōttamula rājulgalgiyēvēḻa na
nnalantalabeṭṭina nī padābdhamula~ṃ bāyañjāla nēmichchinaṃ
galadhautāchala mēlu ṭambunidhilō~ṃ gāpuṇḍu ṭabjambu pai~ṃ
jeluvoppun sukhiyimpa~ṃ gāñchuṭa sumī śrī kāḻahastīśvarā! ॥ 56 ॥

kaladhautādriyu nasthimālikayu gōgandharvamun bunkayuṃ
bulitōlu nbhasitambu~ṃ bā~mpatodavul pōkuṇḍa~ṃ dō~mbuṭlakai
toli nēvāralatōḍa~ṃ buṭṭaka kaḻādulgalge mēlayyenā
siluvuḻūramuchēsikoṃ ṭeRiṅgiyē śrī kāḻahastīśvarā! ॥ 57 ॥

śrutulabhyāsamuchēsi śāstragarimal śōdhiñchi tattvambulan
mati nūhiñchi śarīra masthiramu brahmambenna satyambu gāṃ
chiti mañchun sabhalan vṛdhāvachanamu lcheppaṅganē kāni ni
rjitachittasthira saukhyamul deliyarō śrī kāḻahastīśvarā! ॥ 58 ॥

gati nīvañchu bhajiñchuvāra lapavargaṃ bondagānēla saṃ
tatamuṃ gūṭikinai charimpa vinalēdā 'yāyu rannaṃ praya
chChati' yañchunmoRaveṭṭagā śrutulu saṃsārāndhakārābhi dū
ṣitadurmārgul gāna~ṃ gānambaḍavō śrī kāḻahastīśvarā! ॥ 59 ॥

ratirā juddhati mīRa nokkapari gōrājāśvuni nnotta~ṃ bō
nata~ṃ ḍādarpaku vēga notta gavayaṃ bāmbōtunuṃ dā~ṅki yu
grata~ṃ bōrāḍaṅganunna yunnaḍimi lē~ṅgalvōle śōkānala
sthitipālai moRapeṭṭunan manupavē śrī kāḻahastīśvarā! ॥ 60 ॥

antā saṃśayamē śarīraghaṭanambantā vichārambe lō
nantā duḥkhaparamparānivitame mēnantā bhayabhrāntamē
yantānantaśarīraśōṣaṇame durvyāpāramē dēhikin
jintan ninnu~ṃ dalañchi pondaru narul śrī kāḻahastīśvarā! ॥ 61 ॥

santōṣiñchitini~ṃ jāluñjālu ratirājadvārasaukhyambulan
śāntin bonditi~ṃ jālu~ñjālu bahurājadvārasaukhyambulan
śāntiṃ bondeda~ṃ jūpu brahmapadarājadvārasaukhyambu ni
śchintan śāntuṅḍa naudu nī karuṇachē śrī kāḻahastīśvarā! ॥ 62 ॥

stōtraṃ banyula~ṃ jēyanollani vratasthulvōle vēsambutō~ṃ
butrī putra kalatra rakṣaṇa kaḻābudhdhin nṛpālā(a)dhaman
bātraṃ bañchu bhajimpa~mbōdu ritiyun bhāṣyambe yivvārichā
ritraṃ bennaṅḍu mechcha neñcha madilō śrī kāḻahastīśvarā! ॥ 63 ॥

akalaṅkasthiti nilpi nāḍa manu ghaṇṭā(ā)rāvamun bindudī
pakaḻāśrēṇi vivēkasādhanamuloppan būni yānandatā
rakadurgāṭavilō manōmṛgamugarvasphūrti vāriñchuvā
riki~ṅgā vīḍu bhavōgrabandhalatikal śrī kāḻahastīśvarā! ॥ 64 ॥

okayardhambu ninnu nē naḍuga~ṅgā nūhiñchi neṭlaina~ṃ bo
mmu kavitvambulu nāku~ṃ jendanivi yēmō yaṇṭivā nāduji
hvaku naisargika kṛtya mintiya sumī prārdhiñchuṭē kādu kō
rikala nninnunugāna nāku vaśamā śrī kāḻahastīśvarā! ॥ 65 ॥

śukamul kiṃśukapuṣpamul gani phalastōmaṃ baṭañchunsamu
tsukataṃ dēra~ṅga~ṃ bōvu nachchaṭa mahā duḥkhambu siddhiñchu~ṃ; ga
rmakaḻābhāṣalakella~ṃ brāpulagu śāstrambu lvilōkiñchuvā
riki nityatvamanīṣa dūramagu~ñjū śrī kāḻahastīśvarā! ॥ 66 ॥

okariṃ jampi padasthulai bratuka~ṃ dāmokkokka rūhinturē
loko tāmennaṅḍu~ṃ jāvarō tamaku~ṃ bōvō sampadal putrami
trakaḻatrādulatōḍa nitya sukhamandaṃ gandurō yunnavā
riki lēdō mṛti yennaṅḍuṃ gaṭakaṭa śrī kāḻahastīśvarā! ॥ 67 ॥

nī kāruṇyamu~ṃ galginaṭṭi naru~ṃ ḍēnīchālayambula joraṃ
ḍēkārpaṇyapu māṭalāḍa narugaṃ ḍevvāritō vēṣamul
gaikōḍē matamul bhajimpa~ṃ ḍilanēkaṣṭaprakārambulan
jīkākai cheḍipōñdu jīvanadaśan śrī kāḻahastīśvarā! ॥ 68 ॥

jñātul drōhambu vāṇḍru sēyukapaṭēryādi kriyādōṣamul
mātaṇḍrāna sahimparādu pratikarmambiñchukē jēyagā~ṃ
bōtē dōsamu gāna māni yatinai pō~ṅgōrinan sarvadā
chētaḥkrōdhamu māna deṭlu naḍutun śrī kāḻahastīśvarā! ॥ 69 ॥

chaduvul nērchina paṇḍitādhamulu svēchChābhāṣaṇakrīḍalan
vadaran saṃśayabhīkarāṭavulaṃ drōvaḻappi vartimpa~ṅgā
madanakrōdhakirātulandu~ṃ gani bhīmaprauḍhichē~ṃ dā~ṅkinaṃ
jedaruṃ jittamu chittagimpa~ṅgadavē śrī kāḻahastīśvarā! ॥ 70 ॥

rōsiṃ dēṇṭidi rōñta dēṇṭidi mano rōgasthuṇḍai dēhi tā~ṃ
būsindēṇṭidi pūñta lēṇṭivi madā(a)pūtambu lī dēhamul
mūsindēṇṭidi mūñtalēṇṭivi sadāmūḍhatvamē kāni tā~ṃ
jēsindēṇṭidi chēntalēṅṭivi vṛdhā śrī kāḻahastīśvarā! ॥ 71 ॥

śrī śailēśu bhajintunō yabhavuṅgāñchī nādhu sēvintunō
kāśīvallabhu~ṃ golvambōduno mahā kāḻēśu~ṃ būjintunō
nāśīlaṃ baṇuvaina mēru vanuchun rakṣimpavē nī kṛpā
śrī śṛṅgāravilāsahāsamulachē śrī kāḻahastīśvarā! ॥ 72 ॥

ayavārai chariyimpavachchu~ṃ dana pādāṃ(a)bhōjatīrdhambulan
dayatō~ṃ gommanavachchu sēvakuni yardhaprāṇadēhādula
nniyu nā sommanavachchu~ṅgāni sirulannindiñchi ninnātmani
ṣkriyataṃ gāna~ṅgarādu paṇḍitulakun śrī kāḻahastīśvarā! ॥ 73 ॥

māyā(a) jāṇḍakaraṇḍakōṭi~ṃ boḍigāmardhiñchirō vikramā(a)
jēyuṃ gāyaju~ṃ jampirō kapaṭalakṣmī mōhamuṃ bāsirō
yāyurdayabhujaṅgamṛtyuvu nanāyāsambunan gelchirō
śrēyōdāyak laudu reṭṭu litarul śrī kāḻahastīśvarā! ॥ 74 ॥

chavigā~ṃ jūḍa vinaṅga mūrkona~ṃ danūsaṅgharṣaṇāsvādamoṃ
da vinirmiñcheda vēla jantuvula nētatkrīḍalē pātaka
vyavahārambalu sēyunēmiṭiki māyāvidyachē broddupu
chchi vinōdimpa~ṅga dīna nēmi phalamō śrī kāḻahastīśvarā! ॥ 75 ॥

venukṃ jēsina ghōradurdaśalu bhāvimpaṅga rōñtayyeḍun
venukan mundaṭa vachchu durmaraṇamul vīkṣimpa bhītayyeḍun
nanu nē~ñjūḍaga nāvidhuḻalañchiyun nākē bhayaṃ bayyeḍuṃ
jenakuñjī~ṅkaṭiyāye~ṃ gālamunakun śrī kāḻahastīśvarā! ॥ 76 ॥

pariśīliñchiti mantratantramulu cheppa nviṇṭi sāṅkhyādiyō
ga rahasyambulu vēda śāstramulu vakkāṇiñchitin śaṅkavō
darayaṃ gummaḍikāyalōni yavagiñjantaina nammichñchi su
sthiravijñānamu trōva~ṃ jeppa~ṅgadavē śrī kāḻahastīśvarā! ॥ 77 ॥

modalaṃ jēsinavāri dharmamulu nirmūlambugā~ṃ jēsi du
rmadulai yippuḍu vāre dharmamu lonarpaṃ dammu daivambu na
vvaḍe rānunna durātmulella damatrōvaṃ bōvarē ēla chē
sedarō mīñdu dalañchichūḍa kadhamul śrī kāḻahastīśvarā! ॥ 78 ॥

kāsantaina sukhaṃ bonarchuno manaḥkāmambu līḍērchunō
vīsambainanu veṇṭavachchuno jagadvikhyāti~ṃ gāviñchunō
dōsambu lbeḍa~ṃ bopunō valasinandōḍtō mimuṃ jūpunō
Chī! saṃsāradurāśa yēludupavō śrī kāḻahastīśvarā! ॥ 79 ॥

okapūṅṭiñchuka kūḍa takkuvagunē nōrvaṅgalē~ṃ ḍeṇḍakō
paka nīḍanvedakuṃ jaliṃ jaḍichi kumpaṭlettukō~ñjūchu vā
naku niṇḍiṇḍlunu dūRu nītanuvu dīnanvachchu saukhyambu rō
si kaḍāsimparugāka martvulakaṭa śrī kāḻahastīśvarā! ॥ 80 ॥

kēdārādisamastatīrdhamulu kōrmiñjūḍa~ṃ bōnēṅṭikin
gāḍā muṅgili vāraṇāsi! kaḍupē kailāsaśailambu mī
pādadhyānamu sambhaviñchunapuḍē bhāvimpa najñānala
kṣmīdāridryulu gāre lōku lakaṭā! śrī kāḻahastīśvarā! ॥ 81 ॥

tamakoṃ boppa~ṃ barāṅganājanapara dravyambulan mruchchilaṃ
ga mahōdyōgamu sēyanemmanamudoṅgaṃ baṭṭi vairāgyapā
śamulaṃ juṭṭi bigimañchi nīducharaṇa stambhañjunaṃ gaṭṭivai
chi mudaṃ beppuḍu~ṃ galga~ñjēya gaḍavē śrī kāḻahastīśvarā! ॥ 82 ॥

vēdhaṃ diṭṭagarādugāni bhuvilō vidvāṃsulañjēya nē
lā dhīchāturi~ṃ jēse~ṃ jēsina gulāmāpāṭanē pōka kṣu
dbādhādul galigimpanēla yadi kṛtyambaina durmārgulaṃ
jī! dhātrīśula~ṃ jēyanēṅṭi kakaṭā! śrī kāḻahastīśvarā! ॥ 83 ॥

puḍami nninnoka bilvapatramunanē~ṃ būjiñchi puṇyambunuṃ
baḍayannēraka pekkudaivamulakuṃ bappul prasādambulaṃ
guḍumul dōselu sāresattulaḍukul guggiḻḻunuṃ bēṭṭuchuṃ
jeḍi yenduṃ goRagākapōdu rakaṭā! śrī kāḻahastīśvarā! ॥ 84 ॥

vittajñānamu pādu chittamu bhavāvēśambu rakṣāmbuvul
mattatvambu tadaṅkuraṃ ainṛtamul māRāku latyantadu
dvṛttul puvvulu~ṃ baṇḍlu manmadhamukhā virbhūtadōṣambuluṃ
jittādhyunnatanimbabhūjamunakun śrī kāḻahastīśvarā! ॥ 85 ॥

nīpai~ṃ gāpyamu cheppuchunna yataṅḍunnīpadyamul vrāsiyi
mmā pāṭhammonarintunanna yataṅḍun mañjuprabandhambu ni
ṣṭāpūrtiṃ baṭhiyiñchuchunna yataṅḍun sadbāndhavul gāka chī
chī! pṛṣṭhāgatabāndhavambu nijamā! śrī kāḻahastīśvarā! ॥ 86 ॥

sampadgarvamu~ṃ bāRañdrōli ripulan jaṅkiñchi yākāṅkṣalan
dampulveṭṭi kaḻaṅkamu lnaRaki bandhaklēśadōṣambulaṃ
jimpulsēsi vayōvilāsamulu saṅkṣēpiñchi bhūtambulaṃ
jempalvēyaka ninnu~ṃ gānanagunā śrī kāḻahastīśvarā! ॥ 87 ॥

rājaśrēṇiki dāsulai sirula~ṃ gōraṃ jēraṅgā saukhyamō
yī janmambu tarimpa~ñjēyagala mimmē proddu sēviñchu ni
rvyājāchāramu saukhyamō teliyalērau mānavu lpāparā
jījātātimadāndhabuddhu laguchun śrī kāḻahastīśvarā! ॥ 88 ॥

ninnaṃ jūḍaro monna~ṃ jūḍarō janul nityambu jāvaṅga nā
pannu lgannanidhāna mayyeḍi dhanabhrāntin visarjimpalē
kunnā rennaṅḍu ninnu gaṇḍu rika martvul golvarēmō ninun
vinnaṃ bōvaka yanyadaivaratulan śrī kāḻahastīśvarā! ॥ 89 ॥

nannē yenu~ṅgutōluduppaṭamu buvvākālakūtambu chē
ginnē brahmakapāla mugramagu bhōgē kaṇṭhahārambu mēl
ninnīlāguna nuṇṭayuṃ delisiyun nīpādapadmambu chē
rchen nārayaṇu~ṃ ḍeṭlu mānasamu~ṃ dā śrī kāḻahastīśvarā! ॥ 90 ॥

dvāradvāramulandu~ṃ jañchukijanavrātambu daṇḍammulan
dōrantsthali bagganaṃ boḍuchuchun durbhāṣalāḍa nmaRin
vāriṃ brārdhanachēsi rājulaku sēvalsēya~ṅgā~mbōrula
kṣmīrājyambunu gōri nīmarijanul śrī kāḻahastīśvarā! ॥ 91 ॥

ūrūraṃ janulella bikṣa midarōyundaṃ guhalgalgavō
chīrānīkamu vīdhulaṃ dorukarō śītāmṛtasvachChavāḥ
pūraṃ bērula~ṃ bāRadō tapasulambrōvaṅga nīvōpavō
chēraṃ bōvudurēla rāgula janul śrī kāḻahastīśvarā! ॥ 92 ॥

daya jūḍuṇḍani gondaRāḍuduru nityambun ninuṃ golchuchun
niyamaṃ bentō phalambu nantiyekadā nīvīya piṇḍentō aṃ
tiyakā nippaṭiyuṃ dalampananu buddhiṃ jūḍa; nēlabbuni
ṣkriyatan ninnu bhajimpa kiṣṭasukhamul śrī kāḻahastīśvarā! ॥ 93 ॥

ārāvaṃ budayiñche~ṃ dārakamuga nātmābhravīdhinmahā(a)
kārōkāramakārayuktamagu nōṅkārābhidhānambu che
nnārun viśva manaṅga~ṃ danmahimachē nānādabindul sukha
śrī rañjilla~ṃ gaḍaṅgu nīvade sumī śrī kāḻahastīśvarā! ॥ 94 ॥

nībhaktu lmadivēla bhaṅgula ninunsēvimbuchun vēḍa~ṅgā
lōbhambēṭiki vāri kōrkulu kṛpaḻutvambunaṃ dīrmarā
dā bhavyambu~ṃ dalañchi chūḍu paramārdhaṃ bichchi pommanna nī
śrī bhāṇḍaramulō~ṃ goRantapaḍunā śrī kāḻahastīśvarā! ॥ 95 ॥

modalanbhaktulakichchināṅḍavugadā mōkṣambu nē~ṃ ḍēmayā
'mudiyaṅgā mudiyaṅga~ṃ buṭṭu ghanamau mōhambu lōbhambu' na
nnadi satyambu kṛpaṃ dalampa nokavuṇyātmuṇḍu ninnātma go
lchi dinambun moRaveṭṭa~ṅgā~ṃ gaṭagaṭā! śrī kāḻahastīśvarā! ॥ 96 ॥

kāladvārakavāṭabandhanamu duṣkālpramāṇakriyā
lōlājālakachitraguptamukhava lmīkōgrajihvādbhuta
vyaḻavyāḻavirōdhi mṛtyumukhadaṃṣṭrā(a)hārya vajrambu di
kchēlālaṅkṛta! nīdunāma marayan śrī kāḻahastīśvarā! ॥ 97 ॥

padivēlalainanu lōkakaṇṭakulachē~ṃ brāpriñchu saukhyambu nā
madikiṃ bathyamu gādu sarvamunakun madhyasthuṅḍai satyadā
nadayādul gala rāju nākosa~ṅgu mēnavvāni nī yaṭlachū
chi dinambun mudamondudun gaḍapaṭan śrī kāḻahastīśvarā! ॥ 98 ॥

tātal talliyu~ṃ daṇḍriyun maRiyu~ṃ beddal chāvagā~ṃ jūḍarō
bhītiṃ bonda~ṅganēla chāvunaku~ṅgā~ṃ beṇḍlāmubiḍḍal hita
vrātambun balavimpa jantuvulakun vālāyamaiyuṇḍaṅgā~ṃ
jētōvīdhi naruṇḍu ningoluvaṅḍō śrī kāḻahastīśvarā! ॥ 99 ॥

jātul seppuṭa sēvasēyuṭa mṛṣal sandhiñchu ṭanyāyavi
khyātiṃ bonduṭa koṇḍekāṅḍavuṭa hiṃsārambhakuṇḍauṭa mi
dhyātātparyamulāḍuṭanniyu~ṃ baradravyambunāśiñchi yī
śrī tā nenniyugambu luṇḍa~ṅgaladō śrī kāḻahastīśvarā! ॥ 100 ॥

cheḍugul kondaRu kūḍi chēyaṅgambanul chīkaṭlu dūRaṅga~ṃ mā
lpaḍitiṃ gāna grahimparāni ninu nollañjāla~ṃ bommañchu nil
velandrōchina~ṃ jūrupaṭṭukoni nē vrēlāḍuduṃ gōrki~ṃ gō
reḍi yardhambulu nāku nēla yiḍavō śrī kāḻahastīśvarā! ॥ 101 ॥

bhasitōddhūḻanadhūsarāṅgulu jaṭābhārōttamāṅgul tapō
vyasanamul sādhitapañchavarṇarasamul vairāgyavantul nitāṃ
tasukhasvāntulu satyabhāṣaṇalu nudyadratnarudrākṣarā
jisamētul tudanevvaraina golutun śrī kāḻahastīśvarā! ॥ 102 ॥

jalajaśrī gala mañchinīḻḻu galavāchatrātilō bāpurē!
velivāḍa nmaRi bā~mpanillugaladāvēsālugā nakkaṭā!
nali nā reṇḍu guṇambu leñchi madilō nannēmi rōyaṅga nī
cheluvambaina guṇambu leñchukonavē śrī kāḻahastīśvarā! ॥ 103 ॥

gaḍiyal reṇṭiko mūṅṭikō gaḍiyakō kādēni nēṅḍelliyō
kaḍa nēṅḍādiko yennaṅḍō yeRu~ṃ ga mīkāyambu lībhūmipai~ṃ
baḍagā nunnavi dharmamārgamokaṭiṃ bāṭimpa rī mānavul
cheḍugul nīpadabhaktiyuṃ deliyarō śrī kāḻahastīśvarā! ॥ 104 ॥

kṣitilō doḍḍaturaṅgasāmajamu lēchitrammu lāndōḻikā
tatu lē lekka vilāsinījanasuvasravrāta bhūṣākalā
patanūjādika mēmidurlabhamu nī pādammu larchiñchuchō
jitapaṅkēruhapādapadmayugaḻā śrī kāḻahastīśvarā! ॥ 105 ॥

salilammul jukhukapramāṇa moka puṣmammun bhavanmauḻi ni
śchalabaktiprapattichē naruṅḍu pūjal sēya~ṅgā dhanyuṅḍau
nila gaṅgājalachandrakhaṇḍamula dāninduṃ dudiṃ gāñchu nī
cheluvaṃ bantayu nī mahattva midigā śrī kāḻahastīśvarā! ॥ 106 ॥

tamanētradyuti~ṃ dāme chūḍa sukhamaitādātmyamun gūrpa~ṅgā
vimalammul kamalābhamul jitalasadvidyullatālāsyamul
sumanōbāṇajayapradammulanuchun jūchun janambūnihā
rimṛgākṣīnivahammukannugavalan śrī kāḻahastīśvarā! ॥ 107 ॥

paṭavadrajjubhujaṅgavadrajatavi bhrāntisphurachChuktiva
dghaṭavachchandraśilājapākusumaru ksāṅgatyavattañchuvā
kpaṭimal nērturu chitsukhaṃ banubhavimpan lēka durmēdhanul
chiṭukannaṃ dalapōya~ñjūtu radhamul śrī kāḻahastīśvarā! ॥ 108 ॥

ninu nindiñchina dakṣupai~ṃ degavo vāṇīnādhu śāsimpavō
chanunā nī pādapadmasēvakula~ṃ duchChaṃ bāḍu durmārgulaṃ
benupan nīkunu nīdubhaktatatikin bhēdambu gānaṅga va
chcheno lēkuṇḍina nūRakuṇḍagalavā śrī kāḻahastīśvarā! ॥ 109 ॥

karidaityun borigonna śūlamu ka(rā)ragra(stha)stambu gādō ratī
śvarunin gālchina phālalōchanaśikhā vargambu challāRenō
paranindāparulan vadhimpa vidiyun bhāṣyambe vārēmi chē
siri nīkun baramōpakāra marayan śrī kāḻahastīśvarā! ॥ 110 ॥

duramun durgamu rāyabāramu maRin doṅgarmamun vaidyamun
naranādhāśraya mōḍabēramunu benmantrambu siddhiñchinan
arayan doḍḍaphalambu galgunadigā kākāryamē tappinan
siriyuṃ bōvunu brāṇahāniyu nagun śrī kāḻahastīśvarā! ॥ 111 ॥

tanayuṃ gāñchi dhanambu niñchi divijasthānambu gaṭṭiñchi vi
pruna kudvāhamu jēsi satkṛtiki~ṃ bātruṇḍai taṭākambu nē
rpuna~ṃ dravviñchi vanambu veṭṭi mananī pōlēḍu nīsēva~ṃ jē
sina puṇyātmuṅḍu pōvu lōkamunakun śrī kāḻahastīśvarā! ॥ 112 ॥

kṣitinādhōttama! satkavīśvaruṅḍ vachchen mimmulaṃ jūḍa~ṅgā
nataṅḍē mēṭi kavitvavaikharini sadyaḥkāvyanirmāta tat
pratibha lmañchini tiṭṭupadyamulu cheppuṃ dātaṅḍainan mamuṃ
gritamē chūchenu bommaṭañchu radhamul śrī kāḻahastīśvarā! ॥ 113 ॥

nīkuṃ gāni kavitva mevvariki nēnīnañchu mīdettitin
jēkoṇṭin birudambu kaṅkaṇamu muñjē~ṃ gaṭṭitiṃ baṭṭitin
lōkul mechcha vratambu nātanuvu kīlul nērpuluṃ gāvu Chī
Chī kālambularīti dappeḍu jumī śrī kāḻahastīśvarā! ॥ 114 ॥

nichchal ninnu bhajiñchi chinmayamahā nirvāṇapīṭhambu pai
rachchalsēyaka yārjavambu kujana vrātambuchē~ṃ grāṅgi bhū
bhṛchchaṇḍālura~ṃ golchi vāru danu~ṃ gōpimman budhuṃ ḍārtuṅḍai
chichchāraṃ jamu rella~ṃ jallukonunō śrī kāḻahastīśvarā! ॥ 115 ॥

dantambu lpaḍanappuḍē tanuvunandārūḍhi yunnappuḍē
kāntāsaṅghamu rōyanappuḍē jarakrāntambu gānappuḍē
vitalmēna jariñchanappuḍe kurulvellella gānappuḍē
chintimpanvale nīpadāmbujamulan śrī kāḻahastīśvarā! ॥ 116 ॥




Browse Related Categories: