View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री दुर्गा सहस्र नाम स्तोत्रम्

॥ अथ श्री दुर्गा सहस्रनामस्तोत्रम् ॥

नारद उवाच -
कुमार गुणगंभीर देवसेनापते प्रभो ।
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ 1॥

गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमंजसा ।
मंगलं ग्रहपीडादिशांतिदं वक्तुमर्हसि ॥ 2॥

स्कंद उवाच -
शृणु नारद देवर्षे लोकानुग्रहकाम्यया ।
यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ 3॥

माता मे लोकजननी हिमवन्नगसत्तमात् ।
मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ 4॥

महता तपसाऽऽराध्य शंकरं लोकशंकरम् ।
स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ 5॥

नगानामधिराजस्तु हिमवान् विरहातुरः ।
स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ 6॥

त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।
प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ 7॥

बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ।
सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ 8॥

इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।
तदा प्रसन्ना सा दुर्गा पितरं प्राह नंदिनी ॥ 9॥

मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ।
तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ 10॥

इत्युक्त्वांतर्हितायां तु हृदये स्फुरितं तदा ।
नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ 11॥

मंगलानां मंगलं तद् दुर्गानाम सहस्रकम् ।
सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ॥ 12॥

दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।
छंदोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ 13॥

अस्य श्रीदुर्गास्तोत्रमहामंत्रस्य । हिमवान् ऋषिः । अनुष्टुप् छंदः ।
दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । ।

श्रीभगवत्यै दुर्गायै नमः ।

देवीध्यानम्
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेंदुरेखां
शंखं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहंतीं त्रिनेत्राम् ।
सिंहस्कंधाधिरूढां त्रिभुवनमखिलं तेजसा पूरयंतीं
ध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥

श्री जयदुर्गायै नमः ।

ॐ शिवाथोमा रमा शक्तिरनंता निष्कलाऽमला ।
शांता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ 1॥

अचिंत्या केवलानंता शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ 2॥

एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरंजना ॥ 3॥

काष्ठा सर्वांतरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ।
सर्वा सर्वात्मिका विश्वा ज्योतीरूपाक्षरामृता ॥ 4॥

शांता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ॥ 5॥

अनादिनिधनाऽमोघा कारणात्मकलाकुला ।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ 6॥

प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ 7॥

सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।
सर्वकार्यनियंत्री च सर्वभूतेश्वरेश्वरी ॥ 8॥

अंगदादिधरा चैव तथा मुकुटधारिणी ।
सनातनी महानंदाऽऽकाशयोनिस्तथेच्यते ॥ 9॥

चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ।
महामाया सदुष्पारा मूलप्रकृतिरीशिका ॥ 10॥

संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ 11॥

प्राणशक्तिश्च सेव्या च योगिनी परमाकला ।
महाविभूतिर्दुर्दर्शा मूलप्रकृतिसंभवा ॥ 12॥

अनाद्यनंतविभवा परार्था पुरुषारणिः ।
सर्गस्थित्यंतकृच्चैव सुदुर्वाच्या दुरत्यया ॥ 13॥

शब्दगम्या शब्दमाया शब्दाख्यानंदविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ 14॥

पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।
पूतांतरस्था कूटस्था महापुरुषसंज्ञिता ॥ 15॥

जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।
वांछाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ 16॥

क्षेत्रज्ञाऽचिंत्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।
मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ॥ 17॥

प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।
महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ 18॥

व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।
प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ 19॥

सर्गप्रलयमुक्ता च सृष्टिस्थित्यंतधर्मिणी ।
ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ 20॥

अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ।
महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ॥ 21॥

महाविमानमध्यस्था महानिद्रा सकौतुका ।
सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ 22॥

अनंतरूपाऽनंतार्था तथा पुरुषमोहिनी ।
अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ 23॥

ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।
ब्रह्मेशविष्णुसंपूज्या ब्रह्माख्या ब्रह्मसंज्ञिता ॥ 24॥

व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।
ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ 25॥

धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।
अपांयोनिः स्वयंभूता मानसी तत्त्वसंभवा ॥ 26॥

ईश्वरस्य प्रिया प्रोक्ता शंकरार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽंबिका ॥ 27॥

महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ।
सर्वेश्वरी सर्ववंद्या नित्यमुक्ता सुमानसा ॥ 28॥

महेंद्रोपेंद्रनमिता शांकरीशानुवर्तिनी ।
ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥ 29॥

संसारशोषिणी चैव पार्वती हिमवत्सुता ।
परमानंददात्री च गुणाग्र्या योगदा तथा ॥ 30॥

ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।
अनंतगुणगंभीरा ह्युरोनीलमणिप्रभा ॥ 31॥

सरोजनिलया गंगा योगिध्येयाऽसुरार्दिनी ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमंगला ॥ 32॥

वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।
वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ 33॥

ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।
स्वाहा विश्वंभरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ 34॥

सुनीतिः संकृतिश्चैव कीर्तिता नरवाहिनी ।
पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ॥ 35॥

शोभावती शांकरी च लोला मालाविभूषिता ।
परमेष्ठिप्रिया चैव त्रिलोकीसुंदरी माता ॥ 36॥

नंदा संध्या कामधात्री महादेवी सुसात्त्विका ।
महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ 37॥

विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।
पितांबरधरा दिव्यविभूषण विभूषिता ॥ 38॥

दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।
निर्यंत्रा यंत्रवाहस्था नंदिनी रुद्रकालिका ॥ 39॥

आदित्यवर्णा कौमारी मयूरवरवाहिनी ।
पद्मासनगता गौरी महाकाली सुरार्चिता ॥ 40॥

अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।
विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ 41॥

महाफलाऽनवद्यांगी कामरूपा सरिद्वरा ।
भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभंजना ॥ 42॥

कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ 43॥

भक्तार्तिशमना भव्या भवभावविनाशिनी ।
सर्वज्ञानपरीतांगी सर्वासुरविमर्दिका ॥ 44॥

पिकस्वनी सामगीता भवांकनिलया प्रिया ।
दीक्षा विद्याधरी दीप्ता महेंद्राहितपातिनी ॥ 45॥

सर्वदेवमया दक्षा समुद्रांतरवासिनी ।
अकलंका निराधारा नित्यसिद्धा निरामया ॥ 46॥

कामधेनुबृहद्गर्भा धीमती मौननाशिनी ।
निःसंकल्पा निरातंका विनया विनयप्रदा ॥ 47॥

ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।
सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ 48॥

महेंद्रोपेंद्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया परातीता वेदांतविषया मतिः ॥ 49॥

दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।
योगमाया विभागज्ञा महामोहा गरीयसी ॥ 50॥

संध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियादितिः ।
बीजांकुरसमुद्भूता महाशक्तिर्महामतिः ॥ 51॥

ख्यातिः प्रज्ञावती संज्ञा महाभोगींद्रशायिनी ।
हींकृतिः शंकरी शांतिर्गंधर्वगणसेविता ॥ 52॥

वैश्वानरी महाशूला देवसेना भवप्रिया ।
महारात्री परानंदा शची दुःस्वप्ननाशिनी ॥ 53॥

ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहांबिका गणोत्पन्ना महापीठा मरुत्सुता ॥ 54॥

हव्यवाहा भवानंदा जगद्योनिः प्रकीर्तिता ।
जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ 55॥

सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।
दैत्यहंत्री स्वेष्टदात्री मंगलैकसुविग्रहा ॥ 56॥

पुरुषांतर्गता चैव समाधिस्था तपस्विनी ।
दिविस्थिता त्रिणेत्रा च सर्वेंद्रियमनाधृतिः ॥ 57॥

सर्वभूतहृदिस्था च तथा संसारतारिणी ।
वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥ 58॥

ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।
हिरण्मयी महादात्री संसारपरिवर्तिका ॥ 59॥

सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।
उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥ 60॥

सुसौम्या चंद्रवदना तांडवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ 61॥

जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
विमानस्था विशोका च शोकनाशिन्यनाहता ॥ 62॥

हेमकुंडलिनी काली पद्मवासा सनातनी ।
सदाकीर्तिः सर्वभूतशया देवी सतांप्रिया ॥ 63॥

ब्रह्ममूर्तिकला चैव कृत्तिका कंजमालिनी ।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥ 64॥

क्षोभिका खंडिकाभेद्या भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ 65॥

गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ।
भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ 66॥

निरंकुशपदोद्भूता चक्रहस्ता विशोधिका ।
स्रग्विणी पद्मसंभेदकारिणी परिकीर्तिता ॥ 67॥

परावरविधानज्ञा महापुरुषपूर्वजा ।
परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ 68॥

विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।
सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ॥ 69॥

ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।
महाश्रया महामंत्रा महादेवमनोरमा ॥ 70॥

व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।
विश्वेश्वरी भगवती सकला कालहारिणी ॥ 71॥

सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ।
प्रलया योगधात्री च गंगा विश्वेश्वरी तथा ॥ 72॥

कामदा कनका कांता कंजगर्भप्रभा तथा ।
पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ 73॥

सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।
पंचब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ 74॥

वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।
मनोहरा महोरस्का तामसी वेदरूपिणी ॥ 75॥

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ 76॥

विश्वांतःस्था वियन्मूर्तिर्भार्गवी सुरसुंदरी ।
सुरभिर्नंदिनी विद्या नंदगोपतनूद्भवा ॥ 77॥

भारती परमानंदा परावरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ 78॥

अनंतानंदविभवा हृल्लेखा कनकप्रभा ।
कूष्मांडा धनरत्नाढ्या सुगंधा गंधदायिनी ॥ 79॥

त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।
सुदुर्लभा धनाध्यक्षा धन्या पिंगललोचना ॥ 80॥

शांता प्रभास्वरूपा च पंकजायतलोचना ।
इंद्राक्षी हृदयांतःस्था शिवा माता च सत्क्रिया ॥ 81॥

गिरिजा च सुगूढा च नित्यपुष्टा निरंतरा ।
दुर्गा कात्यायनी चंडी चंद्रिका कांतविग्रहा ॥ 82॥

हिरण्यवर्णा जगती जगद्यंत्रप्रवर्तिका ।
मंदराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ 83॥

रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।
पद्मानंदा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ 84॥

नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।
महेंद्रभगिनी सत्या सत्यभाषा सुकोमला ॥ 85॥

वामा च पंचतपसां वरदात्री प्रकीर्तिता ।
वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ 86॥

कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ 87॥

कराला पिंगलाकारा कामभेत्त्री महामनाः ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ 88॥

शंखिनी पद्मिनी संख्या सांख्ययोगप्रवर्तिका ।
चैत्रादिर्वत्सरारूढा जगत्संपूरणींद्रजा ॥ 89॥

शुंभघ्नी खेचराराध्या कंबुग्रीवा बलीडिता ।
खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ 90॥

विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।
शुंभादिमथना भक्तहृद्गह्वरनिवासिनी ॥ 91॥

जगत्त्त्रयारणी सिद्धसंकल्पा कामदा तथा ।
सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ 92॥

सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।
सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ 93॥

विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।
शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ॥ 94॥

निरानंदा त्रिशूलासिधनुर्बाणादिधारिणी ।
अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ 95॥

वरांबिका गिरेः पुत्री निशुंभविनिपातिनी ।
सुवर्णा स्वर्णलसिताऽनंतवर्णा सदाधृता ॥ 96॥

शांकरी शांतहृदया अहोरात्रविधायिका ।
विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ 97॥

गौरी शाकंभरी सत्यसंधा संध्यात्रयीधृता ।
सर्वपापविनिर्मुक्ता सर्वबंधविवर्जिता ॥ 98॥

सांख्ययोगसमाख्याता अप्रमेया मुनीडिता ।
विशुद्धसुकुलोद्भूता बिंदुनादसमादृता ॥ 99॥

शंभुवामांकगा चैव शशितुल्यनिभानना ।
वनमालाविराजंती अनंतशयनादृता ॥ 100॥

नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।
दैत्यप्रमाथिनी शंखचक्रपद्मगदाधरा ॥ 101॥

संकर्षणसमुत्पन्ना अंबिका सज्जनाश्रया ।
सुवृता सुंदरी चैव धर्मकामार्थदायिनी ॥ 102॥

मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।
महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ 103॥

अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ।
सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ 104॥

वैराग्यज्ञाननिरता निरालोका निरिंद्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ 105॥

ज्ञानेश्वरी पीतचेला वेदवेदांगपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ 106॥

अमन्युरमृतास्वादा पुरंदरपरिष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ 107॥

हिरण्यजननी भीमा हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ 108॥

महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।
दीर्घा ककुद्मिनी पिंगजटाधारा मनोज्ञधीः ॥ 109॥

महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ 110॥

शांत्यतीतकलाऽतीतविकारा श्वेतचेलिका ।
चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ 111॥

काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।
त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ 112॥

नारायणी नरोत्पन्ना कौमुदी कांतिधारिणी ।
कौशिकी ललिता लीला परावरविभाविनी ॥ 113॥

वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना ।
सुभद्रा चेतनाराध्या शांतिदा शांतिवर्धिनी ॥ 114॥

जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ 115॥

सुधौतकर्मणाऽऽराध्या युगांतदहनात्मिका ।
संकर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ 116॥

ऐंद्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नजननी बिंबसमोष्ठी पद्मलोचना ॥ 117॥

मदोत्कटा हंसगतिः प्रचंडा चंडविक्रमा ।
वृषाधीशा परात्मा च विंध्या पर्वतवासिनी ॥ 118॥

हिमवन्मेरुनिलया कैलासपुरवासिनी ।
चाणूरहंत्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ 119॥

व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।
वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ 120॥

विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ 121॥

महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।
मनीषिणी सुधावाणी वीणावादनतत्परा ॥ 122॥

श्वेतवाहनिषेव्या च लसन्मतिररुंधती ।
हिरण्याक्षी तथा चैव महानंदप्रदायिनी ॥ 123॥

वसुप्रभा सुमाल्याप्तकंधरा पंकजानना ।
परावरा वरारोहा सहस्रनयनार्चिता ॥ 124॥

श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।
श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ 125॥

श्रीकलाऽनंतदृष्टिश्च ह्यक्षुद्रारातिसूदनी ।
रक्तबीजनिहंत्री च दैत्यसंगविमर्दिनी ॥ 126॥

सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।
सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ॥ 127॥

गुणाभिरामा नागारिवाहना निर्जरार्चिता ।
नित्योदिता स्वयंज्योतिः स्वर्णकाया प्रकीर्तिता ॥ 128॥

वज्रदंडांकिता चैव तथामृतसंजीविनी ।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ 129॥

मांगल्या मंगलात्मा च मालिनी माल्यधारिणी ।
गंधर्वी तरुणी चांद्री खड्गायुधधरा तथा ॥ 130॥

सौदामिनी प्रजानंदा तथा प्रोक्ता भृगूद्भवा ।
एकानंगा च शास्त्रार्थकुशला धर्मचारिणी ॥ 131॥

धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।
धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ 132॥

विधर्मा विश्वधर्मज्ञा धर्मार्थांतरविग्रहा ।
धर्मवर्ष्मा धर्मपूर्वा धर्मपारंगतांतरा ॥ 133॥

धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।
कपालिनी शाकलिनी कलाकलितविग्रहा ॥ 134॥

सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।
कंसप्राणहरा चैव युगधर्मधरा तथा ॥ 135॥

युगप्रवर्तिका प्रोक्ता त्रिसंध्या ध्येयविग्रहा ।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ 136॥

आदित्या दिव्यगंधा च दिवाकरनिभप्रभा ।
पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ 137॥

शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।
शतरूपा शतावर्ता वितता रासमोदिनी ॥ 138॥

सूर्येंदुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।
सूर्यांतरस्थिता चैव सत्प्रतिष्ठतविग्रहा ॥ 139॥

निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।
कात्यायनी चंडिका च चंडी हैमवती तथा ॥ 140॥

दाक्षायणी सती चैव भवानी सर्वमंगला ।
धूम्रलोचनहंत्री च चंडमुंडविनाशिनी ॥ 141॥

योगनिद्रा योगभद्रा समुद्रतनया तथा ।
देवप्रियंकरी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ 142॥

त्रिणेत्रा चंद्रमुकुटा प्रमथार्चितपादुका ।
अर्जुनाभीष्टदात्री च पांडवप्रियकारिणी ॥ 143॥

कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ 144॥

सुस्मितेंदुमुखी नम्या जयाप्रियसखी तथा ।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ 145॥

कोटिचंद्रप्रतीकाशा कूटजालप्रमाथिनी ।
कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ 146॥

सुरासुरप्रवंद्यांघ्रिर्मोहघ्नी ज्ञानदायिनी ।
षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ 147॥

भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।
नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ 148॥

वामदेवस्तुता चैव कामदा सोमशेखरा ।
दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ 149॥

स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।
व्योमगा भूमिगा चैव मुनिपूज्यपदांबुजा ।
वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ 150॥

फलश्रुतिः

इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।
त्रिसंध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ 1॥

ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।
बालग्रहादिपीडायाः शांतिर्भवति कीर्तनात् ॥ 2॥

मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।
व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ 3॥

दंपत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ।
आयुरारोग्यदं पुंसां सर्वसंपत्प्रदायकम् ॥ 4॥

विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ।
शुभदं शुभकार्येषु पठतां शृणुतामपि ॥ 5॥

यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।
पुष्पैः कुंकुमसम्मिश्रैः स तु यत्कांक्षते हृदि ॥ 6॥

तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।
यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ 7॥

किं तस्येतरमंत्रौघैः कार्यं धन्यतमस्य हि ।
दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ 8॥

न तत्र ग्रहभूतादिबाधा स्यान्मंगलास्पदे ।
तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ 9॥

एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमंत्रवित् ।
देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ 10॥

इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ।
गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ 11॥

भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ।
हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ 12॥ ॥

इति श्रीस्कांदपुराणे स्कंदनारदसंवादे दुर्गासहस्रनामस्तोत्रं संपूर्णम् ॥




Browse Related Categories: