View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Soundarya Lahari

prathama bhaagaH - aananda lahari

bhumauskhalita paadaanaam bhoomirEvaa valambanam ।
tvayee jaataa paraadhaanaam tvamEva sharaNam shivE ॥

shivaH shaktyaa yuktO yadi bhavati shaktaH prabhavituM
na chEdEvaM dEvO na khalu kushalaH spaMditumapi ।
atastvaamaaraadhyaaM hariharavirinchaadibhirapi
praNaMtuM stOtuM vaa kathamakRRitapuNyaH prabhavati ॥ 1 ॥

taneeyaaMsaM paaMsuM tava charaNapankEruhabhavaM
virinchissanchinvan virachayati lOkaanavikalam ।
vahatyEnaM shauriH kathamapi sahasrENa shirasaaM
harassaMkshhudyainaM bhajati bhasitOddhoolanavidhim ॥ 2 ॥

avidyaanaamaMta-stimira-mihiradveepanagaree
jaDaanaaM chaitanya-stabaka-makaraMda-srutijharee ।
daridraaNaaM chiMtaamaNiguNanikaa janmajaladhau
nimagnaanaaM daMshhTraa muraripu-varaahasya bhavati ॥ 3 ॥

tvadanyaH paaNibhyaamabhayavaradO daivatagaNaH
tvamEkaa naivaasi prakaTitavaraabheetyabhinayaa ।
bhayaat traatuM daatuM phalamapi cha vaanChaasamadhikaM
sharaNyE lOkaanaaM tava hi charaNaavEva nipuNau ॥ 4 ॥

haristvaamaaraadhya praNatajanasaubhaagyajananeeM
puraa naaree bhootvaa puraripumapi kshhObhamanayat ।
smarO.api tvaaM natvaa ratinayanalEhyEna vapushhaa
muneenaamapyaMtaH prabhavati hi mOhaaya mahataam ॥ 5 ॥

dhanuH paushhpaM maurvee madhukaramayee pancha vishikhaaH
vasaMtaH saamaMtO malayamarudaayOdhanarathaH ।
tathaapyEkaH sarvaM himagirisutE kaamapi kRRipaam
apaangaattE labdhvaa jagadida-manangO vijayatE ॥ 6 ॥

kvaNatkaancheedaamaa karikalabhakuMbhastananataa
parikshheeNaa madhyE pariNatasharachchaMdravadanaa ।
dhanurbaaNaan paashaM sRRiNimapi dadhaanaa karatalaiH
purastaadaastaaM naH puramathituraahOpurushhikaa ॥ 7 ॥

sudhaasiMdhOrmadhyE suraviTapivaaTeeparivRRitE
maNidveepE neepOpavanavati chiMtaamaNigRRihE ।
shivaakaarE manchE paramashivaparyankanilayaaM
bhajaMti tvaaM dhanyaaH katichana chidaanaMdalahareem ॥ 8 ॥

maheeM moolaadhaarE kamapi maNipoorE hutavahaM
sthitaM svaadhishhThaanE hRRidi marutamaakaashamupari ।
manO.api bhroomadhyE sakalamapi bhitvaa kulapathaM
sahasraarE padmE saha rahasi patyaa viharasE ॥ 9 ॥

sudhaadhaaraasaaraishcharaNayugalaaMtarvigalitaiH
prapanchaM sinchaMtee punarapi rasaamnaayamahasaH ।
avaapya svaaM bhoomiM bhujaganibhamadhyushhTavalayaM
svamaatmaanaM kRRitvaa svapishhi kulakuMDE kuhariNi ॥ 10 ॥

chaturbhiH shreekaMThaiH shivayuvatibhiH panchabhirapi
prabhinnaabhiH shaMbhOrnavabhirapi moolaprakRRitibhiH ।
chatushchatvaariMshadvasudalakalaashratrivalaya-
trirEkhaabhiH saardhaM tava sharaNakONaaH pariNataaH ॥ 11 ॥

tvadeeyaM sauMdaryaM tuhinagirikanyE tulayituM
kaveeMdraaH kalpaMtE kathamapi virinchiprabhRRitayaH ।
yadaalOkautsukyaadamaralalanaa yaaMti manasaa
tapObhirdushhpraapaamapi girishasaayujyapadaveem ॥ 12 ॥

naraM varshheeyaaMsaM nayanavirasaM narmasu jaDaM
tavaapaangaalOkE patitamanudhaavaMti shatashaH ।
galadvENeebaMdhaaH kuchakalashavisrastasichayaa
haThaat truTyatkaanchyO vigalitadukoolaa yuvatayaH ॥ 13 ॥

kshhitau shhaTpanchaashad dvisamadhikapanchaashadudakE
hutaashE dvaashhashhTishchaturadhikapanchaashadanilE ।
divi dvishhshhaTtriMshanmanasi cha chatushhshhashhTiriti yE
mayookhaastEshhaamapyupari tava paadaaMbujayugam ॥ 14 ॥

sharajjyOtsnaashuddhaaM shashiyutajaTaajooTamakuTaaM
varatraasatraaNasphaTikaghaTikaapustakakaraam ।
sakRRinna tvaa natvaa kathamiva sataaM saMnnidadhatE
madhukshheeradraakshhaamadhurimadhureeNaaH bhaNitayaH ॥ 15॥ var phaNitayaH
kaveeMdraaNaaM chEtaHkamalavanabaalaataparuchiM
bhajaMtE yE saMtaH katichidaruNaamEva bhavateem ।
virinchiprEyasyaastaruNatarasha‍RRingaaralaharee-
gabheeraabhirvaagbhirvidadhati sataaM ranjanamamee ॥ 16 ॥

savitreebhirvaachaaM shashimaNishilaabhangaruchibhiH
vashinyaadyaabhistvaaM saha janani saMchiMtayati yaH ।
sa kartaa kaavyaanaaM bhavati mahataaM bhangiruchibhiH
vachObhirvaagdEveevadanakamalaamOdamadhuraiH ॥ 17 ॥

tanuchChaayaabhistE taruNataraNishreesaraNibhiH
divaM sarvaamurveemaruNimani magnaaM smarati yaH ।
bhavaMtyasya trasyadvanahariNashaaleenanayanaaH
sahOrvashyaa vashyaaH kati kati na geervaaNagaNikaaH ॥ 18 ॥

mukhaM biMduM kRRitvaa kuchayugamadhastasya tadadhO
haraardhaM dhyaayEdyO haramahishhi tE manmathakalaam ।
sa sadyaH saMkshhObhaM nayati vanitaa ityatilaghu
trilOkeemapyaashu bhramayati raveeMdustanayugaam ॥ 19 ॥

kiraMteemangEbhyaH kiraNanikuraMbaamRRitarasaM
hRRidi tvaamaadhattE himakarashilaamoortimiva yaH ।
sa sarpaaNaaM darpaM shamayati shakuMtaadhipa iva
jvaraplushhTaan dRRishhTyaa sukhayati sudhaadhaarasirayaa ॥ 20 ॥

taTillEkhaatanveeM tapanashashivaishvaanaramayeeM
nishhaNNaaM shhaNNaamapyupari kamalaanaaM tava kalaam ।
mahaapadmaaTavyaaM mRRiditamalamaayEna manasaa
mahaaMtaH pashyaMtO dadhati paramaahlaadalahareem ॥ 21 ॥

bhavaani tvaM daasE mayi vitara dRRishhTiM sakaruNaa-
miti stOtuM vaanChan kathayati bhavaani tvamiti yaH ।
tadaiva tvaM tasmai dishasi nijasaayujyapadaveeM
mukuMdabrahmEMdrasphuTamakuTaneeraajitapadaam ॥ 22 ॥

tvayaa hRRitvaa vaamaM vapuraparitRRiptEna manasaa
shareeraardhaM shaMbhOraparamapi shankE hRRitamabhoot ।
yadEtattvadroopaM sakalamaruNaabhaM trinayanaM
kuchaabhyaamaanamraM kuTilashashichooDaalamakuTam ॥ 23 ॥

jagatsootE dhaataa hariravati rudraH kshhapayatE
tiraskurvannEtatsvamapi vapureeshastirayati ।
sadaapoorvaH sarvaM tadidamanugRRihNaati cha shiva-
stavaajjhNaamaalaMbya kshhaNachalitayOrbhroolatikayOH ॥ 24 ॥

trayaaNaaM dEvaanaaM triguNajanitaanaaM tava shivE
bhavEt poojaa poojaa tava charaNayOryaa virachitaa ।
tathaa hi tvatpaadOdvahanamaNipeeThasya nikaTE
sthitaa hyEtE shashvanmukulitakarOttaMsamakuTaaH ॥ 25 ॥

virinchiH panchatvaM vrajati hariraapnOti viratiM
vinaashaM keenaashO bhajati dhanadO yaati nidhanam ।
vitaMdree maahEMdree vitatirapi saMmeelitadRRishaa
mahaasaMhaarE.asmin viharati sati tvatpatirasau ॥ 26 ॥

japO jalpaH shilpaM sakalamapi mudraavirachanaa
gatiH praadakshhiNyakramaNamashanaadyaahutividhiH ।
praNaamassaMvEshassukhamakhilamaatmaarpaNadRRishaa
saparyaaparyaayastava bhavatu yanmE vilasitam ॥ 27 ॥

sudhaamapyaasvaadya pratibhayajaraamRRityuhariNeeM
vipadyaMtE vishvE vidhishatamakhaadyaa divishhadaH ।
karaalaM yatkshhvElaM kabalitavataH kaalakalanaa
na shaMbhOstanmoolaM tava janani taaTankamahimaa ॥ 28 ॥

kireeTaM vairinchaM parihara puraH kaiTabhabhidaH
kaThOrE kOTeerE skhalasi jahi jaMbhaarimukuTam ।
praNamrEshhvEtEshhu prasabhamupayaatasya bhavanaM
bhavasyaabhyutthaanE tava parijanOktirvijayatE ॥ 29 ॥

svadEhOdbhootaabhirghRRiNibhiraNimaadyaabhirabhitO
nishhEvyE nityE tvaamahamiti sadaa bhaavayati yaH ।
kimaashcharyaM tasya trinayanasamRRiddhiM tRRiNayatO
mahaasaMvartaagnirvirachayati niraajanavidhim ॥ 30 ॥

chatushhshhashhTyaa taMtraiH sakalamatisaMdhaaya bhuvanaM
sthitastattatsiddhiprasavaparataMtraiH pashupatiH ।
punastvannirbaMdhaadakhilapurushhaarthaikaghaTanaa-
svataMtraM tE taMtraM kshhititalamavaateetaradidam ॥ 31 ॥

shivaH shaktiH kaamaH kshhitiratha raviH sheetakiraNaH
smarO haMsaH shakrastadanu cha paraamaaraharayaH ।
amee hRRillEkhaabhistisRRibhiravasaanEshhu ghaTitaa
bhajaMtE varNaastE tava janani naamaavayavataam ॥ 32 ॥

smaraM yOniM lakshhmeeM tritayamidamaadau tava manO-
rnidhaayaikE nityE niravadhimahaabhOgarasikaaH ।
bhajaMti tvaaM chiMtaamaNigunanibaddhaakshhavalayaaH
shivaagnau juhvaMtaH surabhighRRitadhaaraahutishataiH ॥ 33 ॥

shareeraM tvaM shaMbhOH shashimihiravakshhOruhayugaM
tavaatmaanaM manyE bhagavati navaatmaanamanagham ।
atashshEshhashshEshheetyayamubhayasaadhaaraNatayaa
sthitaH saMbaMdhO vaaM samarasaparaanaMdaparayOH ॥ 34 ॥

manastvaM vyOma tvaM marudasi marutsaarathirasi
tvamaapastvaM bhoomistvayi pariNataayaaM na hi param ।
tvamEva svaatmaanaM pariNamayituM vishvavapushhaa
chidaanaMdaakaaraM shivayuvati bhaavEna bibhRRishhE ॥ 35 ॥

tavaajjhNaachakrasthaM tapanashashikOTidyutidharaM
paraM shaMbhuM vaMdE parimilitapaarshvaM parachitaa ।
yamaaraadhyan bhaktyaa ravishashishucheenaamavishhayE
niraalOkE.alOkE nivasati hi bhaalOkabhuvanE ॥ 36 ॥

vishuddhau tE shuddhasphaTikavishadaM vyOmajanakaM
shivaM sEvE dEveemapi shivasamaanavyavasitaam ।
yayOH kaaMtyaa yaaMtyaaH shashikiraNasaaroopyasaraNE-
vidhootaaMtardhvaaMtaa vilasati chakOreeva jagatee ॥ 37 ॥

samunmeelat saMvit kamalamakaraMdaikarasikaM
bhajE haMsadvaMdvaM kimapi mahataaM maanasacharam ।
yadaalaapaadashhTaadashaguNitavidyaapariNati-
ryadaadattE dOshhaad guNamakhilamadbhyaH paya iva ॥ 38 ॥

tava svaadhishhThaanE hutavahamadhishhThaaya nirataM
tameeDE saMvartaM janani mahateeM taaM cha samayaam ।
yadaalOkE lOkaan dahati mahati krOdhakalitE
dayaardraa yaa dRRishhTiH shishiramupachaaraM rachayati ॥ 39 ॥

taTittvaMtaM shaktyaa timiraparipaMthiphuraNayaa
sphurannaanaaratnaabharaNapariNaddhEMdradhanushham ।
tava shyaamaM mEghaM kamapi maNipooraikasharaNaM
nishhEvE varshhaMtaM haramihirataptaM tribhuvanam ॥ 40 ॥

tavaadhaarE moolE saha samayayaa laasyaparayaa
navaatmaanaM manyE navarasamahaataaMDavanaTam ।
ubhaabhyaamEtaabhyaamudayavidhimuddishya dayayaa
sanaathaabhyaaM jajjhNE janakajananeemajjagadidam ॥ 41 ॥

dviteeya bhaagaH - saundarya laharee

gatairmaaNikyatvaM gaganamaNibhiH saaMdraghaTitaM
kireeTaM tE haimaM himagirisutE keertayati yaH ।
sa neeDEyachChaayaachChuraNashabalaM chaMdrashakalaM
dhanuH shaunaaseeraM kimiti na nibadhnaati dhishhaNaam ॥ 42 ॥

dhunOtu dhvaaMtaM nastulitadalitEMdeevaravanaM
ghanasnigdhashlakshhNaM chikuranikuruMbaM tava shivE ।
yadeeyaM saurabhyaM sahajamupalabdhuM sumanasO
vasaMtyasmin manyE valamathanavaaTeeviTapinaam ॥ 43 ॥

tanOtu kshhEmaM nastava vadanasauMdaryalaharee-
pareevaahasrOtaHsaraNiriva seemaMtasaraNiH ।
vahaMtee siMdooraM prabalakabareebhaaratimira-
dvishhaaM bRRiMdairbaMdeekRRitamiva naveenaarkakiraNam ॥ 44 ॥

araalaiH svaabhaavyaadalikalabhasashreebhiralakaiH
pareetaM tE vaktraM parihasati pankEruharuchim ।
darasmErE yasmin dashanaruchikinjalkaruchirE
sugaMdhau maadyaMti smaradahanachakshhurmadhulihaH ॥ 45 ॥

lalaaTaM laavaNyadyutivimalamaabhaati tava ya-
ddviteeyaM tanmanyE makuTaghaTitaM chaMdrashakalam ।
viparyaasanyaasaadubhayamapi saMbhooya cha mithaH
sudhaalEpasyootiH pariNamati raakaahimakaraH ॥ 46 ॥

bhruvau bhugnE kiMchidbhuvanabhayabhangavyasanini
tvadeeyE nEtraabhyaaM madhukararuchibhyaaM dhRRitaguNam ।
dhanurmanyE savyEtarakaragRRiheetaM ratipatEH
prakOshhThE mushhTau cha sthagayati nigooDhaaMtaramumE ॥ 47 ॥

ahaH sootE savyaM tava nayanamarkaatmakatayaa
triyaamaaM vaamaM tE sRRijati rajaneenaayakatayaa ।
tRRiteeyaa tE dRRishhTirdaradalitahEmaaMbujaruchiH
samaadhattE saMdhyaaM divasanishayOraMtarachareem ॥ 48 ॥

vishaalaa kalyaaNee sphuTaruchirayOdhyaa kuvalayaiH
kRRipaadhaaraadhaaraa kimapi madhuraabhOgavatikaa ।
avaMtee dRRishhTistE bahunagaravistaaravijayaa
dhruvaM tattannaamavyavaharaNayOgyaa vijayatE ॥ 49 ॥

kaveenaaM saMdarbhastabakamakaraMdaikarasikaM
kaTaakshhavyaakshhEpabhramarakalabhau karNayugalam ।
amunchaMtau dRRishhTvaa tava navarasaasvaadataralaa-
vasooyaasaMsargaadalikanayanaM kiMchidaruNam ॥ 50 ॥

shivE sha‍RRingaaraardraa taditarajanE kutsanaparaa
sarOshhaa gangaayaaM girishacharitE vismayavatee ।
haraahibhyO bheetaa sarasiruhasaubhaagyajananee (jayinee)
sakheeshhu smEraa tE mayi jananee dRRishhTiH sakaruNaa ॥ 51 ॥

gatE karNaabhyarNaM garuta iva pakshhmaaNi dadhatee
puraaM bhEttushchittaprashamarasavidraavaNaphalE ।
imE nEtrE gOtraadharapatikulOttaMsakalikE
tavaakarNaakRRishhTasmarasharavilaasaM kalayataH ॥ 52 ॥

vibhaktatraivarNyaM vyatikaritaleelaanjanatayaa
vibhaati tvannEtratritayamidameeshaanadayitE ।
punaH srashhTuM dEvaan druhiNaharirudraanuparataan
rajaH sattvaM bibhrattama iti guNaanaaM trayamiva ॥ 53 ॥

pavitreekartuM naH pashupatiparaadheenahRRidayE
dayaamitrairnEtrairaruNadhavalashyaamaruchibhiH ।
nadaH shONO gangaa tapanatanayEti dhruvamamuM
trayaaNaaM teerthaanaamupanayasi saMbhEdamanagham ॥ 54 ॥

nimEshhOnmEshhaabhyaaM pralayamudayaM yaati jagatee
tavEtyaahuH saMtO dharaNidhararaajanyatanayE ।
tvadunmEshhaajjaataM jagadidamashEshhaM pralayataH
paritraatuM shankE parihRRitanimEshhaastava dRRishaH ॥ 55 ॥

tavaaparNE karNEjapanayanapaishunyachakitaa
nileeyaMtE tOyE niyatamanimEshhaaH shapharikaaH ।
iyaM cha shreerbaddhachChadapuTakavaaTaM kuvalayam
jahaati pratyooshhE nishi cha vighaTayya pravishati ॥ 56 ॥

dRRishaa draagheeyasyaa daradalitaneelOtpalaruchaa
daveeyaaMsaM deenaM snapaya kRRipayaa maamapi shivE ।
anEnaayaM dhanyO bhavati na cha tE haaniriyataa
vanE vaa harmyE vaa samakaranipaatO himakaraH ॥ 57 ॥

araalaM tE paaleeyugalamagaraajanyatanayE
na kEshhaamaadhattE kusumasharakOdaMDakutukam ।
tirashcheenO yatra shravaNapathamullanghya vilasa-
nnapaangavyaasangO dishati sharasaMdhaanadhishhaNaam ॥ 58 ॥

sphuradgaMDaabhOgapratiphalitataaTankayugalaM
chatushchakraM manyE tava mukhamidaM manmatharatham ।
yamaaruhya druhyatyavanirathamarkEMducharaNaM
mahaaveerO maaraH pramathapatayE sajjitavatE ॥ 59 ॥

sarasvatyaaH sookteeramRRitalahareekaushalahareeH
pibaMtyaaH sharvaaNi shravaNachulukaabhyaamaviralam ।
chamatkaarashlaaghaachalitashirasaH kuMDalagaNO
jhaNatkaaraistaaraiH prativachanamaachashhTa iva tE ॥ 60 ॥

asau naasaavaMshastuhinagirivaMshadhvajapaTi
tvadeeyO nEdeeyaH phalatu phalamasmaakamuchitam ।
vahannaMtarmuktaaH shishirataranishvaasagalitaM
samRRiddhyaa yattaasaaM bahirapi cha muktaamaNidharaH ॥ 61 ॥

prakRRityaa raktaayaastava sudati daMtachChadaruchEH
pravakshhyE saadRRishyaM janayatu phalaM vidrumalataa ।
na biMbaM tadbiMbapratiphalanaraagaadaruNitaM
tulaamadhyaarODhuM kathamiva vilajjEta kalayaa ॥ 62 ॥

smitajyOtsnaajaalaM tava vadanachaMdrasya pibataaM
chakOraaNaamaaseedatirasatayaa chanchujaDimaa ।
atastE sheetaaMshOramRRitalahareemamlaruchayaH
pibaMti svachChaMdaM nishi nishi bhRRishaM kaanjikadhiyaa ॥ 63 ॥

avishraaMtaM patyurguNagaNakathaamrEDanajapaa
japaapushhpachChaayaa tava janani jihvaa jayati saa ।
yadagraaseenaayaaH sphaTikadRRishhadachChachChavimayee
sarasvatyaa moortiH pariNamati maaNikyavapushhaa ॥ 64 ॥

raNE jitvaa daityaanapahRRitashirastraiH kavachibhir-
nivRRittaishchaMDaaMshatripuraharanirmaalyavimukhaiH ।
vishaakhEMdrOpEMdraiH shashivishadakarpoorashakalaa
vileeyaMtE maatastava vadanataaMboolakabalaaH ॥ 65 ॥

vipanchyaa gaayaMtee vividhamapadaanaM pashupatEH
tvayaarabdhE vaktuM chalitashirasaa saadhuvachanE ।
tadeeyairmaadhuryairapalapitataMtreekalaravaaM
nijaaM veeNaaM vaaNee nichulayati chOlEna nibhRRitam ॥ 66 ॥

karaagrENa spRRishhTaM tuhinagiriNaa vatsalatayaa
gireeshEnOdastaM muhuradharapaanaakulatayaa ।
karagraahyaM shaMbhOrmukhamukuravRRiMtaM girisutE
kathankaaraM broomastava chibukamaupamyarahitam ॥ 67 ॥

bhujaashlEshhaan nityaM puradamayituH kaMTakavatee
tava greevaa dhattE mukhakamalanaalashriyamiyam ।
svataH shvEtaa kaalaagurubahulajaMbaalamalinaa
mRRiNaaleelaalityam vahati yadadhO haaralatikaa ॥ 68 ॥

galE rEkhaastisrO gatigamakageetaikanipuNE
vivaahavyaanaddhapraguNaguNasaMkhyaapratibhuvaH ।
viraajaMtE naanaavidhamadhuraraagaakarabhuvaaM
trayaaNaaM graamaaNaaM sthitiniyamaseemaana iva tE ॥ 69 ॥

mRRiNaaleemRRidveenaaM tava bhujalataanaaM chatasRRiNaaM
chaturbhiH sauMdaryaM sarasijabhavaH stauti vadanaiH ।
nakhEbhyaH saMtrasyan prathamamathanaadaMdhakaripO-
shchaturNaaM sheershhaaNaaM samamabhayahastaarpaNadhiyaa ॥ 70 ॥

nakhaanaamuddyOtairnavanalinaraagaM vihasataaM
karaaNaaM tE kaaMtiM kathaya kathayaamaH kathamumE ।
kayaachidvaa saamyaM bhajatu kalayaa haMta kamalaM
yadi kreeDallakshhmeecharaNatalalaakshhaarasaChaNam ॥ 71 ॥

samaM dEvi skaMdadvipavadanapeetaM stanayugaM
tavEdaM naH khEdaM haratu satataM prasnutamukham ।
yadaalOkyaashankaakulitahRRidayO haasajanakaH
svakuMbhau hEraMbaH parimRRishati hastEna jhaDiti ॥ 72 ॥

amoo tE vakshhOjaavamRRitarasamaaNikyakutupau
na saMdEhaspaMdO nagapatipataakE manasi naH ।
pibaMtau tau yasmaadaviditavadhoosangarasikau
kumaaraavadyaapi dviradavadanakraunchadalanau ॥ 73 ॥

vahatyaMba staMbEramadanujakuMbhaprakRRitibhiH
samaarabdhaaM muktaamaNibhiramalaaM haaralatikaam ।
kuchaabhOgO biMbaadhararuchibhiraMtaH shabalitaaM
prataapavyaamishraaM puradamayituH keertimiva tE ॥ 74 ॥

tava stanyaM manyE dharaNidharakanyE hRRidayataH
payaHpaaraavaaraH parivahati saarasvatamiva ।
dayaavatyaa dattaM draviDashishuraasvaadya tava yat
kaveenaaM prauDhaanaamajani kamaneeyaH kavayitaa ॥ 75 ॥

harakrOdhajvaalaavalibhiravaleeDhEna vapushhaa
gabheerE tE naabheesarasi kRRitasangO manasijaH ।
samuttasthau tasmaadachalatanayE dhoomalatikaa
janastaaM jaaneetE tava janani rOmaavaliriti ॥ 76 ॥

yadEtat kaaliMdeetanutaratarangaakRRiti shivE
kRRishE madhyE kiMchijjanani tava yadbhaati sudhiyaam ।
vimardaadanyO.anyaM kuchakalashayOraMtaragataM
tanoobhootaM vyOma pravishadiva naabhiM kuhariNeem ॥ 77 ॥

sthirO gangaavartaH stanamukularOmaavalilataa-
kalaavaalaM kuMDaM kusumasharatEjOhutabhujaH ।
ratErleelaagaaraM kimapi tava naabhirgirisutE
biladvaaraM siddhErgirishanayanaanaaM vijayatE ॥ 78 ॥

nisargakshheeNasya stanataTabharENa klamajushhO
namanmoortErnaareetilaka shanakaistruTyata iva ।
chiraM tE madhyasya truTitataTineeteerataruNaa
samaavasthaasthEmnO bhavatu kushalaM shailatanayE ॥ 79 ॥

kuchau sadyaHsvidyattaTaghaTitakoorpaasabhidurau
kashhaMtau dOrmoolE kanakakalashaabhau kalayataa ।
tava traatuM bhangaadalamiti valagnaM tanubhuvaa
tridhaa naddhaM dEvi trivali lavaleevallibhiriva ॥ 80 ॥

gurutvaM vistaaraM kshhitidharapatiH paarvati nijaa-
nnitaMbaadaachChidya tvayi haraNaroopENa nidadhE ।
atastE visteerNO gururayamashEshhaaM vasumateeM
nitaMbapraagbhaaraH sthagayati laghutvaM nayati cha ॥ 81 ॥

kareeMdraaNaaM shuMDaan kanakakadaleekaaMDapaTalee-
mubhaabhyaamoorubhyaamubhayamapi nirjitya bhavatee ।
suvRRittaabhyaaM patyuH praNatikaThinaabhyaaM girisutE
vidhijjhNyE jaanubhyaaM vibudhakarikuMbhadvayamasi ॥ 82 ॥

paraajEtuM rudraM dviguNasharagarbhau girisutE
nishhangau janghE tE vishhamavishikhO baaDhamakRRita ।
yadagrE dRRishyaMtE dashasharaphalaaH paadayugalee-
nakhaagrachChadmaanaH suramakuTashaaNaikanishitaaH ॥ 83 ॥

shruteenaaM moordhaanO dadhati tava yau shEkharatayaa
mamaapyEtau maataH shirasi dayayaa dhEhi charaNau ।
yayOH paadyaM paathaH pashupatijaTaajooTataTinee
yayOrlaakshhaalakshhmeeraruNaharichooDaamaNiruchiH ॥ 84 ॥

namOvaakaM broomO nayanaramaNeeyaaya padayO-
stavaasmai dvaMdvaaya sphuTaruchirasaalaktakavatE ।
asooyatyatyaMtaM yadabhihananaaya spRRihayatE
pashoonaameeshaanaH pramadavanakankElitaravE ॥ 85 ॥

mRRishhaa kRRitvaa gOtraskhalanamatha vailakshhyanamitaM
lalaaTE bhartaaraM charaNakamalE taaDayati tE ।
chiraadaMtaHshalyaM dahanakRRitamunmoolitavataa
tulaakOTikvaaNaiH kilikilitameeshaanaripuNaa ॥ 86 ॥

himaaneehaMtavyaM himagirinivaasaikachaturau
nishaayaaM nidraaNaM nishi charamabhaagE cha vishadau ।
varaM lakshhmeepaatraM shriyamatisRRijaMtau samayinaaM
sarOjaM tvatpaadau janani jayatashchitramiha kim ॥ 87 ॥

padaM tE keerteenaaM prapadamapadaM dEvi vipadaaM
kathaM neetaM sadbhiH kaThinakamaTheekarparatulaam ।
kathaM vaa baahubhyaamupayamanakaalE purabhidaa
yadaadaaya nyastaM dRRishhadi dayamaanEna manasaa ॥ 88 ॥

nakhairnaakastreeNaaM karakamalasaMkOchashashibhi-
starooNaaM divyaanaaM hasata iva tE chaMDi charaNau ।
phalaani svaHsthEbhyaH kisalayakaraagrENa dadataaM
daridrEbhyO bhadraaM shriyamanishamahnaaya dadatau ॥ 89 ॥

dadaanE deenEbhyaH shriyamanishamaashaanusadRRishee-
mamaMdaM sauMdaryaprakaramakaraMdam vikirati ।
tavaasmin maMdaarastabakasubhagE yaatu charaNE
nimajjanmajjeevaH karaNacharaNaH shhaTcharaNataam ॥ 90 ॥

padanyaasakreeDaaparichayamivaarabdhumanasaH
skhalaMtastE khElaM bhavanakalahaMsaa na jahati ।
atastEshhaaM shikshhaaM subhagamaNimanjeeraraNita-
chChalaadaachakshhaaNaM charaNakamalaM chaarucharitE ॥ 91 ॥

gataastE manchatvaM druhiNaharirudrEshvarabhRRitaH
shivaH svachChachChaayaaghaTitakapaTaprachChadapaTaH ।
tvadeeyaanaaM bhaasaaM pratiphalanaraagaaruNatayaa
shareeree sha‍RRingaarO rasa iva dRRishaaM dOgdhi kutukam ॥ 92 ॥

araalaa kEshEshhu prakRRitisaralaa maMdahasitE
shireeshhaabhaa chittE dRRishhadupalashObhaa kuchataTE ।
bhRRishaM tanvee madhyE pRRithururasijaarOhavishhayE
jagattraatuM shaMbhOrjayati karuNaa kaachidaruNaa ॥ 93 ॥

kalankaH kastooree rajanikarabiMbaM jalamayaM
kalaabhiH karpoorairmarakatakaraMDaM nibiDitam ।
atastvadbhOgEna pratidinamidaM riktakuharaM
vidhirbhooyO bhooyO nibiDayati noonaM tava kRRitE ॥ 94 ॥

puraaraatEraMtaHpuramasi tatastvachcharaNayOH
saparyaamaryaadaa taralakaraNaanaamasulabhaa ।
tathaa hyEtE neetaaH shatamakhamukhaaH siddhimatulaaM
tava dvaarOpaaMtasthitibhiraNimaadyaabhiramaraaH ॥ 95 ॥

kalatraM vaidhaatraM katikati bhajaMtE na kavayaH
shriyO dEvyaaH kO vaa na bhavati patiH kairapi dhanaiH ।
mahaadEvaM hitvaa tava sati sateenaamacharamE
kuchaabhyaamaasangaH kuravakatarOrapyasulabhaH ॥ 96 ॥

giraamaahurdEveeM druhiNagRRihiNeemaagamavidO
harEH patneeM padmaaM harasahachareemadritanayaam ।
tureeyaa kaapi tvaM duradhigamaniHseemamahimaa
mahaamaayaa vishvaM bhramayasi parabrahmamahishhi ॥ 97 ॥

kadaa kaalE maataH kathaya kalitaalaktakarasaM
pibEyaM vidyaarthee tava charaNanirNEjanajalam ।
prakRRityaa mookaanaamapi cha kavitaakaaraNatayaa
kadaa dhattE vaaNeemukhakamalataaMboolarasataam ॥ 98 ॥

sarasvatyaa lakshhmyaa vidhiharisapatnO viharatE
ratEH paativratyaM shithilayati ramyENa vapushhaa ।
chiraM jeevannEva kshhapitapashupaashavyatikaraH
paraanaMdaabhikhyam rasayati rasaM tvadbhajanavaan ॥ 99 ॥

pradeepajvaalaabhirdivasakaraneeraajanavidhiH
sudhaasootEshchaMdrOpalajalalavairarghyarachanaa ।
svakeeyairaMbhObhiH salilanidhisauhityakaraNaM
tvadeeyaabhirvaagbhistava janani vaachaaM stutiriyam ॥ 100 ॥

saundaryalahari mukhyastOtraM saMvaartadaayakam ।
bhagavadpaada sankluptaM paThEn muktau bhavEnnaraH ॥

॥ iti shreematparamahaMsaparivraajakaachaaryasya
shreegOviMdabhagavatpoojyapaadashishhyasya
shreemachChankarabhagavataH kRRitau sauMdaryalaharee saMpoorNaa ॥

॥ OM tatsat ॥

(anubaMdhaH)
samaaneetaH padbhyaaM maNimukurataamaMbaramaNi-
rbhayaadaasyaadaMtaHstimitakiraNashrENimasRRiNaH ।
(paaThabhEdaH - bhayaadaasya snigdhastmita, bhayaadaasyasyaaMtaHstmita)
dadhaati tvadvaktraMpratiphalanamashraaMtavikachaM
niraatankaM chaMdraannijahRRidayapankEruhamiva ॥ 101 ॥

samudbhootasthoolastanabharamurashchaaru hasitaM
kaTaakshhE kaMdarpaH katichana kadaMbadyuti vapuH ।
harasya tvadbhraaMtiM manasi janayaMti sma vimalaaH
paaThabhEdaH - janayaamaasa madanO, janayaMtaH samatulaaM, janayaMtaa suvadanE
bhavatyaa yE bhaktaaH pariNatirameeshhaamiyamumE ॥ 102 ॥

nidhE nityasmErE niravadhiguNE neetinipuNE
niraaghaatajjhNaanE niyamaparachittaikanilayE ।
niyatyaa nirmuktE nikhilanigamaaMtastutipadE
niraatankE nityE nigamaya mamaapi stutimimaam ॥ 103 ॥







Browse Related Categories: