View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Soundarya Lahari

prathama bhāgaḥ - ānanda lahari

bhumauskhalita pādānāṃ bhūmirēvā valambanam ।
tvayī jātā parādhānāṃ tvamēva śaraṇaṃ śivē ॥

śivaḥ śaktyā yuktō yadi bhavati śaktaḥ prabhavituṃ
na chēdēvaṃ dēvō na khalu kuśalaḥ spanditumapi ।
atastvāmārādhyāṃ hariharaviriñchādibhirapi
praṇantuṃ stōtuṃ vā kathamakṛtapuṇyaḥ prabhavati ॥ 1 ॥

tanīyāṃsaṃ pāṃsuṃ tava charaṇapaṅkēruhabhavaṃ
viriñchissañchinvan virachayati lōkānavikalam ।
vahatyēnaṃ śauriḥ kathamapi sahasrēṇa śirasāṃ
harassaṅkṣudyainaṃ bhajati bhasitōddhūlanavidhim ॥ 2 ॥

avidyānāmanta-stimira-mihiradvīpanagarī
jaḍānāṃ chaitanya-stabaka-makaranda-srutijharī ।
daridrāṇāṃ chintāmaṇiguṇanikā janmajaladhau
nimagnānāṃ daṃṣṭrā muraripu-varāhasya bhavati ॥ 3 ॥

tvadanyaḥ pāṇibhyāmabhayavaradō daivatagaṇaḥ
tvamēkā naivāsi prakaṭitavarābhītyabhinayā ।
bhayāt trātuṃ dātuṃ phalamapi cha vāñChāsamadhikaṃ
śaraṇyē lōkānāṃ tava hi charaṇāvēva nipuṇau ॥ 4 ॥

haristvāmārādhya praṇatajanasaubhāgyajananīṃ
purā nārī bhūtvā puraripumapi kṣōbhamanayat ।
smarō'pi tvāṃ natvā ratinayanalēhyēna vapuṣā
munīnāmapyantaḥ prabhavati hi mōhāya mahatām ॥ 5 ॥

dhanuḥ pauṣpaṃ maurvī madhukaramayī pañcha viśikhāḥ
vasantaḥ sāmantō malayamarudāyōdhanarathaḥ ।
tathāpyēkaḥ sarvaṃ himagirisutē kāmapi kṛpām
apāṅgāttē labdhvā jagadida-manaṅgō vijayatē ॥ 6 ॥

kvaṇatkāñchīdāmā karikalabhakumbhastananatā
parikṣīṇā madhyē pariṇataśarachchandravadanā ।
dhanurbāṇān pāśaṃ sṛṇimapi dadhānā karatalaiḥ
purastādāstāṃ naḥ puramathiturāhōpuruṣikā ॥ 7 ॥

sudhāsindhōrmadhyē suraviṭapivāṭīparivṛtē
maṇidvīpē nīpōpavanavati chintāmaṇigṛhē ।
śivākārē mañchē paramaśivaparyaṅkanilayāṃ
bhajanti tvāṃ dhanyāḥ katichana chidānandalaharīm ॥ 8 ॥

mahīṃ mūlādhārē kamapi maṇipūrē hutavahaṃ
sthitaṃ svādhiṣṭhānē hṛdi marutamākāśamupari ।
manō'pi bhrūmadhyē sakalamapi bhitvā kulapathaṃ
sahasrārē padmē saha rahasi patyā viharasē ॥ 9 ॥

sudhādhārāsāraiścharaṇayugalāntarvigalitaiḥ
prapañchaṃ siñchantī punarapi rasāmnāyamahasaḥ ।
avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ
svamātmānaṃ kṛtvā svapiṣi kulakuṇḍē kuhariṇi ॥ 10 ॥

chaturbhiḥ śrīkaṇṭhaiḥ śivayuvatibhiḥ pañchabhirapi
prabhinnābhiḥ śambhōrnavabhirapi mūlaprakṛtibhiḥ ।
chatuśchatvāriṃśadvasudalakalāśratrivalaya-
trirēkhābhiḥ sārdhaṃ tava śaraṇakōṇāḥ pariṇatāḥ ॥ 11 ॥

tvadīyaṃ saundaryaṃ tuhinagirikanyē tulayituṃ
kavīndrāḥ kalpantē kathamapi viriñchiprabhṛtayaḥ ।
yadālōkautsukyādamaralalanā yānti manasā
tapōbhirduṣprāpāmapi giriśasāyujyapadavīm ॥ 12 ॥

naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgālōkē patitamanudhāvanti śataśaḥ ।
galadvēṇībandhāḥ kuchakalaśavisrastasichayā
haṭhāt truṭyatkāñchyō vigalitadukūlā yuvatayaḥ ॥ 13 ॥

kṣitau ṣaṭpañchāśad dvisamadhikapañchāśadudakē
hutāśē dvāṣaṣṭiśchaturadhikapañchāśadanilē ।
divi dviṣṣaṭtriṃśanmanasi cha chatuṣṣaṣṭiriti yē
mayūkhāstēṣāmapyupari tava pādāmbujayugam ॥ 14 ॥

śarajjyōtsnāśuddhāṃ śaśiyutajaṭājūṭamakuṭāṃ
varatrāsatrāṇasphaṭikaghaṭikāpustakakarām ।
sakṛnna tvā natvā kathamiva satāṃ sannnidadhatē
madhukṣīradrākṣāmadhurimadhurīṇāḥ bhaṇitayaḥ ॥ 15॥ var phaṇitayaḥ
kavīndrāṇāṃ chētaḥkamalavanabālātaparuchiṃ
bhajantē yē santaḥ katichidaruṇāmēva bhavatīm ।
viriñchiprēyasyāstaruṇataraśa‍ṛṅgāralaharī-
gabhīrābhirvāgbhirvidadhati satāṃ rañjanamamī ॥ 16 ॥

savitrībhirvāchāṃ śaśimaṇiśilābhaṅgaruchibhiḥ
vaśinyādyābhistvāṃ saha janani sañchintayati yaḥ ।
sa kartā kāvyānāṃ bhavati mahatāṃ bhaṅgiruchibhiḥ
vachōbhirvāgdēvīvadanakamalāmōdamadhuraiḥ ॥ 17 ॥

tanuchChāyābhistē taruṇataraṇiśrīsaraṇibhiḥ
divaṃ sarvāmurvīmaruṇimani magnāṃ smarati yaḥ ।
bhavantyasya trasyadvanahariṇaśālīnanayanāḥ
sahōrvaśyā vaśyāḥ kati kati na gīrvāṇagaṇikāḥ ॥ 18 ॥

mukhaṃ binduṃ kṛtvā kuchayugamadhastasya tadadhō
harārdhaṃ dhyāyēdyō haramahiṣi tē manmathakalām ।
sa sadyaḥ saṅkṣōbhaṃ nayati vanitā ityatilaghu
trilōkīmapyāśu bhramayati ravīndustanayugām ॥ 19 ॥

kirantīmaṅgēbhyaḥ kiraṇanikurambāmṛtarasaṃ
hṛdi tvāmādhattē himakaraśilāmūrtimiva yaḥ ।
sa sarpāṇāṃ darpaṃ śamayati śakuntādhipa iva
jvarapluṣṭān dṛṣṭyā sukhayati sudhādhārasirayā ॥ 20 ॥

taṭillēkhātanvīṃ tapanaśaśivaiśvānaramayīṃ
niṣaṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalām ।
mahāpadmāṭavyāṃ mṛditamalamāyēna manasā
mahāntaḥ paśyantō dadhati paramāhlādalaharīm ॥ 21 ॥

bhavāni tvaṃ dāsē mayi vitara dṛṣṭiṃ sakaruṇā-
miti stōtuṃ vāñChan kathayati bhavāni tvamiti yaḥ ।
tadaiva tvaṃ tasmai diśasi nijasāyujyapadavīṃ
mukundabrahmēndrasphuṭamakuṭanīrājitapadām ॥ 22 ॥

tvayā hṛtvā vāmaṃ vapuraparitṛptēna manasā
śarīrārdhaṃ śambhōraparamapi śaṅkē hṛtamabhūt ।
yadētattvadrūpaṃ sakalamaruṇābhaṃ trinayanaṃ
kuchābhyāmānamraṃ kuṭilaśaśichūḍālamakuṭam ॥ 23 ॥

jagatsūtē dhātā hariravati rudraḥ kṣapayatē
tiraskurvannētatsvamapi vapurīśastirayati ।
sadāpūrvaḥ sarvaṃ tadidamanugṛhṇāti cha śiva-
stavājñāmālambya kṣaṇachalitayōrbhrūlatikayōḥ ॥ 24 ॥

trayāṇāṃ dēvānāṃ triguṇajanitānāṃ tava śivē
bhavēt pūjā pūjā tava charaṇayōryā virachitā ।
tathā hi tvatpādōdvahanamaṇipīṭhasya nikaṭē
sthitā hyētē śaśvanmukulitakarōttaṃsamakuṭāḥ ॥ 25 ॥

viriñchiḥ pañchatvaṃ vrajati harirāpnōti viratiṃ
vināśaṃ kīnāśō bhajati dhanadō yāti nidhanam ।
vitandrī māhēndrī vitatirapi sammīlitadṛśā
mahāsaṃhārē'smin viharati sati tvatpatirasau ॥ 26 ॥

japō jalpaḥ śilpaṃ sakalamapi mudrāvirachanā
gatiḥ prādakṣiṇyakramaṇamaśanādyāhutividhiḥ ।
praṇāmassaṃvēśassukhamakhilamātmārpaṇadṛśā
saparyāparyāyastava bhavatu yanmē vilasitam ॥ 27 ॥

sudhāmapyāsvādya pratibhayajarāmṛtyuhariṇīṃ
vipadyantē viśvē vidhiśatamakhādyā diviṣadaḥ ।
karālaṃ yatkṣvēlaṃ kabalitavataḥ kālakalanā
na śambhōstanmūlaṃ tava janani tāṭaṅkamahimā ॥ 28 ॥

kirīṭaṃ vairiñchaṃ parihara puraḥ kaiṭabhabhidaḥ
kaṭhōrē kōṭīrē skhalasi jahi jambhārimukuṭam ।
praṇamrēṣvētēṣu prasabhamupayātasya bhavanaṃ
bhavasyābhyutthānē tava parijanōktirvijayatē ॥ 29 ॥

svadēhōdbhūtābhirghṛṇibhiraṇimādyābhirabhitō
niṣēvyē nityē tvāmahamiti sadā bhāvayati yaḥ ।
kimāścharyaṃ tasya trinayanasamṛddhiṃ tṛṇayatō
mahāsaṃvartāgnirvirachayati nirājanavidhim ॥ 30 ॥

chatuṣṣaṣṭyā tantraiḥ sakalamatisandhāya bhuvanaṃ
sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ ।
punastvannirbandhādakhilapuruṣārthaikaghaṭanā-
svatantraṃ tē tantraṃ kṣititalamavātītaradidam ॥ 31 ॥

śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ
smarō haṃsaḥ śakrastadanu cha parāmāraharayaḥ ।
amī hṛllēkhābhistisṛbhiravasānēṣu ghaṭitā
bhajantē varṇāstē tava janani nāmāvayavatām ॥ 32 ॥

smaraṃ yōniṃ lakṣmīṃ tritayamidamādau tava manō-
rnidhāyaikē nityē niravadhimahābhōgarasikāḥ ।
bhajanti tvāṃ chintāmaṇigunanibaddhākṣavalayāḥ
śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ ॥ 33 ॥

śarīraṃ tvaṃ śambhōḥ śaśimihiravakṣōruhayugaṃ
tavātmānaṃ manyē bhagavati navātmānamanagham ।
ataśśēṣaśśēṣītyayamubhayasādhāraṇatayā
sthitaḥ sambandhō vāṃ samarasaparānandaparayōḥ ॥ 34 ॥

manastvaṃ vyōma tvaṃ marudasi marutsārathirasi
tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi param ।
tvamēva svātmānaṃ pariṇamayituṃ viśvavapuṣā
chidānandākāraṃ śivayuvati bhāvēna bibhṛṣē ॥ 35 ॥

tavājñāchakrasthaṃ tapanaśaśikōṭidyutidharaṃ
paraṃ śambhuṃ vandē parimilitapārśvaṃ parachitā ।
yamārādhyan bhaktyā raviśaśiśuchīnāmaviṣayē
nirālōkē'lōkē nivasati hi bhālōkabhuvanē ॥ 36 ॥

viśuddhau tē śuddhasphaṭikaviśadaṃ vyōmajanakaṃ
śivaṃ sēvē dēvīmapi śivasamānavyavasitām ।
yayōḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇē-
vidhūtāntardhvāntā vilasati chakōrīva jagatī ॥ 37 ॥

samunmīlat saṃvit kamalamakarandaikarasikaṃ
bhajē haṃsadvandvaṃ kimapi mahatāṃ mānasacharam ।
yadālāpādaṣṭādaśaguṇitavidyāpariṇati-
ryadādattē dōṣād guṇamakhilamadbhyaḥ paya iva ॥ 38 ॥

tava svādhiṣṭhānē hutavahamadhiṣṭhāya nirataṃ
tamīḍē saṃvartaṃ janani mahatīṃ tāṃ cha samayām ।
yadālōkē lōkān dahati mahati krōdhakalitē
dayārdrā yā dṛṣṭiḥ śiśiramupachāraṃ rachayati ॥ 39 ॥

taṭittvantaṃ śaktyā timiraparipanthiphuraṇayā
sphurannānāratnābharaṇapariṇaddhēndradhanuṣam ।
tava śyāmaṃ mēghaṃ kamapi maṇipūraikaśaraṇaṃ
niṣēvē varṣantaṃ haramihirataptaṃ tribhuvanam ॥ 40 ॥

tavādhārē mūlē saha samayayā lāsyaparayā
navātmānaṃ manyē navarasamahātāṇḍavanaṭam ।
ubhābhyāmētābhyāmudayavidhimuddiśya dayayā
sanāthābhyāṃ jajñē janakajananīmajjagadidam ॥ 41 ॥

dvitīya bhāgaḥ - saundarya laharī

gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ tē haimaṃ himagirisutē kīrtayati yaḥ ।
sa nīḍēyachChāyāchChuraṇaśabalaṃ chandraśakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām ॥ 42 ॥

dhunōtu dhvāntaṃ nastulitadalitēndīvaravanaṃ
ghanasnigdhaślakṣṇaṃ chikuranikurumbaṃ tava śivē ।
yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanasō
vasantyasmin manyē valamathanavāṭīviṭapinām ॥ 43 ॥

tanōtu kṣēmaṃ nastava vadanasaundaryalaharī-
parīvāhasrōtaḥsaraṇiriva sīmantasaraṇiḥ ।
vahantī sindūraṃ prabalakabarībhāratimira-
dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam ॥ 44 ॥

arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ
parītaṃ tē vaktraṃ parihasati paṅkēruharuchim ।
darasmērē yasmin daśanaruchikiñjalkaruchirē
sugandhau mādyanti smaradahanachakṣurmadhulihaḥ ॥ 45 ॥

lalāṭaṃ lāvaṇyadyutivimalamābhāti tava ya-
ddvitīyaṃ tanmanyē makuṭaghaṭitaṃ chandraśakalam ।
viparyāsanyāsādubhayamapi sambhūya cha mithaḥ
sudhālēpasyūtiḥ pariṇamati rākāhimakaraḥ ॥ 46 ॥

bhruvau bhugnē kiñchidbhuvanabhayabhaṅgavyasanini
tvadīyē nētrābhyāṃ madhukararuchibhyāṃ dhṛtaguṇam ।
dhanurmanyē savyētarakaragṛhītaṃ ratipatēḥ
prakōṣṭhē muṣṭau cha sthagayati nigūḍhāntaramumē ॥ 47 ॥

ahaḥ sūtē savyaṃ tava nayanamarkātmakatayā
triyāmāṃ vāmaṃ tē sṛjati rajanīnāyakatayā ।
tṛtīyā tē dṛṣṭirdaradalitahēmāmbujaruchiḥ
samādhattē sandhyāṃ divasaniśayōrantaracharīm ॥ 48 ॥

viśālā kalyāṇī sphuṭaruchirayōdhyā kuvalayaiḥ
kṛpādhārādhārā kimapi madhurābhōgavatikā ।
avantī dṛṣṭistē bahunagaravistāravijayā
dhruvaṃ tattannāmavyavaharaṇayōgyā vijayatē ॥ 49 ॥

kavīnāṃ sandarbhastabakamakarandaikarasikaṃ
kaṭākṣavyākṣēpabhramarakalabhau karṇayugalam ।
amuñchantau dṛṣṭvā tava navarasāsvādataralā-
vasūyāsaṃsargādalikanayanaṃ kiñchidaruṇam ॥ 50 ॥

śivē śa‍ṛṅgārārdrā taditarajanē kutsanaparā
sarōṣā gaṅgāyāṃ giriśacharitē vismayavatī ।
harāhibhyō bhītā sarasiruhasaubhāgyajananī (jayinī)
sakhīṣu smērā tē mayi jananī dṛṣṭiḥ sakaruṇā ॥ 51 ॥

gatē karṇābhyarṇaṃ garuta iva pakṣmāṇi dadhatī
purāṃ bhēttuśchittapraśamarasavidrāvaṇaphalē ।
imē nētrē gōtrādharapatikulōttaṃsakalikē
tavākarṇākṛṣṭasmaraśaravilāsaṃ kalayataḥ ॥ 52 ॥

vibhaktatraivarṇyaṃ vyatikaritalīlāñjanatayā
vibhāti tvannētratritayamidamīśānadayitē ।
punaḥ sraṣṭuṃ dēvān druhiṇaharirudrānuparatān
rajaḥ sattvaṃ bibhrattama iti guṇānāṃ trayamiva ॥ 53 ॥

pavitrīkartuṃ naḥ paśupatiparādhīnahṛdayē
dayāmitrairnētrairaruṇadhavalaśyāmaruchibhiḥ ।
nadaḥ śōṇō gaṅgā tapanatanayēti dhruvamamuṃ
trayāṇāṃ tīrthānāmupanayasi sambhēdamanagham ॥ 54 ॥

nimēṣōnmēṣābhyāṃ pralayamudayaṃ yāti jagatī
tavētyāhuḥ santō dharaṇidhararājanyatanayē ।
tvadunmēṣājjātaṃ jagadidamaśēṣaṃ pralayataḥ
paritrātuṃ śaṅkē parihṛtanimēṣāstava dṛśaḥ ॥ 55 ॥

tavāparṇē karṇējapanayanapaiśunyachakitā
nilīyantē tōyē niyatamanimēṣāḥ śapharikāḥ ।
iyaṃ cha śrīrbaddhachChadapuṭakavāṭaṃ kuvalayam
jahāti pratyūṣē niśi cha vighaṭayya praviśati ॥ 56 ॥

dṛśā drāghīyasyā daradalitanīlōtpalaruchā
davīyāṃsaṃ dīnaṃ snapaya kṛpayā māmapi śivē ।
anēnāyaṃ dhanyō bhavati na cha tē hāniriyatā
vanē vā harmyē vā samakaranipātō himakaraḥ ॥ 57 ॥

arālaṃ tē pālīyugalamagarājanyatanayē
na kēṣāmādhattē kusumaśarakōdaṇḍakutukam ।
tiraśchīnō yatra śravaṇapathamullaṅghya vilasa-
nnapāṅgavyāsaṅgō diśati śarasandhānadhiṣaṇām ॥ 58 ॥

sphuradgaṇḍābhōgapratiphalitatāṭaṅkayugalaṃ
chatuśchakraṃ manyē tava mukhamidaṃ manmatharatham ।
yamāruhya druhyatyavanirathamarkēnducharaṇaṃ
mahāvīrō māraḥ pramathapatayē sajjitavatē ॥ 59 ॥

sarasvatyāḥ sūktīramṛtalaharīkauśalaharīḥ
pibantyāḥ śarvāṇi śravaṇachulukābhyāmaviralam ।
chamatkāraślāghāchalitaśirasaḥ kuṇḍalagaṇō
jhaṇatkāraistāraiḥ prativachanamāchaṣṭa iva tē ॥ 60 ॥

asau nāsāvaṃśastuhinagirivaṃśadhvajapaṭi
tvadīyō nēdīyaḥ phalatu phalamasmākamuchitam ।
vahannantarmuktāḥ śiśirataraniśvāsagalitaṃ
samṛddhyā yattāsāṃ bahirapi cha muktāmaṇidharaḥ ॥ 61 ॥

prakṛtyā raktāyāstava sudati dantachChadaruchēḥ
pravakṣyē sādṛśyaṃ janayatu phalaṃ vidrumalatā ।
na bimbaṃ tadbimbapratiphalanarāgādaruṇitaṃ
tulāmadhyārōḍhuṃ kathamiva vilajjēta kalayā ॥ 62 ॥

smitajyōtsnājālaṃ tava vadanachandrasya pibatāṃ
chakōrāṇāmāsīdatirasatayā chañchujaḍimā ।
atastē śītāṃśōramṛtalaharīmamlaruchayaḥ
pibanti svachChandaṃ niśi niśi bhṛśaṃ kāñjikadhiyā ॥ 63 ॥

aviśrāntaṃ patyurguṇagaṇakathāmrēḍanajapā
japāpuṣpachChāyā tava janani jihvā jayati sā ।
yadagrāsīnāyāḥ sphaṭikadṛṣadachChachChavimayī
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā ॥ 64 ॥

raṇē jitvā daityānapahṛtaśirastraiḥ kavachibhir-
nivṛttaiśchaṇḍāṃśatripuraharanirmālyavimukhaiḥ ।
viśākhēndrōpēndraiḥ śaśiviśadakarpūraśakalā
vilīyantē mātastava vadanatāmbūlakabalāḥ ॥ 65 ॥

vipañchyā gāyantī vividhamapadānaṃ paśupatēḥ
tvayārabdhē vaktuṃ chalitaśirasā sādhuvachanē ।
tadīyairmādhuryairapalapitatantrīkalaravāṃ
nijāṃ vīṇāṃ vāṇī nichulayati chōlēna nibhṛtam ॥ 66 ॥

karāgrēṇa spṛṣṭaṃ tuhinagiriṇā vatsalatayā
girīśēnōdastaṃ muhuradharapānākulatayā ।
karagrāhyaṃ śambhōrmukhamukuravṛntaṃ girisutē
kathaṅkāraṃ brūmastava chibukamaupamyarahitam ॥ 67 ॥

bhujāślēṣān nityaṃ puradamayituḥ kaṇṭakavatī
tava grīvā dhattē mukhakamalanālaśriyamiyam ।
svataḥ śvētā kālāgurubahulajambālamalinā
mṛṇālīlālityaṃ vahati yadadhō hāralatikā ॥ 68 ॥

galē rēkhāstisrō gatigamakagītaikanipuṇē
vivāhavyānaddhapraguṇaguṇasaṅkhyāpratibhuvaḥ ।
virājantē nānāvidhamadhurarāgākarabhuvāṃ
trayāṇāṃ grāmāṇāṃ sthitiniyamasīmāna iva tē ॥ 69 ॥

mṛṇālīmṛdvīnāṃ tava bhujalatānāṃ chatasṛṇāṃ
chaturbhiḥ saundaryaṃ sarasijabhavaḥ stauti vadanaiḥ ।
nakhēbhyaḥ santrasyan prathamamathanādandhakaripō-
śchaturṇāṃ śīrṣāṇāṃ samamabhayahastārpaṇadhiyā ॥ 70 ॥

nakhānāmuddyōtairnavanalinarāgaṃ vihasatāṃ
karāṇāṃ tē kāntiṃ kathaya kathayāmaḥ kathamumē ।
kayāchidvā sāmyaṃ bhajatu kalayā hanta kamalaṃ
yadi krīḍallakṣmīcharaṇatalalākṣārasaChaṇam ॥ 71 ॥

samaṃ dēvi skandadvipavadanapītaṃ stanayugaṃ
tavēdaṃ naḥ khēdaṃ haratu satataṃ prasnutamukham ।
yadālōkyāśaṅkākulitahṛdayō hāsajanakaḥ
svakumbhau hērambaḥ parimṛśati hastēna jhaḍiti ॥ 72 ॥

amū tē vakṣōjāvamṛtarasamāṇikyakutupau
na sandēhaspandō nagapatipatākē manasi naḥ ।
pibantau tau yasmādaviditavadhūsaṅgarasikau
kumārāvadyāpi dviradavadanakrauñchadalanau ॥ 73 ॥

vahatyamba stambēramadanujakumbhaprakṛtibhiḥ
samārabdhāṃ muktāmaṇibhiramalāṃ hāralatikām ।
kuchābhōgō bimbādhararuchibhirantaḥ śabalitāṃ
pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva tē ॥ 74 ॥

tava stanyaṃ manyē dharaṇidharakanyē hṛdayataḥ
payaḥpārāvāraḥ parivahati sārasvatamiva ।
dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat
kavīnāṃ prauḍhānāmajani kamanīyaḥ kavayitā ॥ 75 ॥

harakrōdhajvālāvalibhiravalīḍhēna vapuṣā
gabhīrē tē nābhīsarasi kṛtasaṅgō manasijaḥ ।
samuttasthau tasmādachalatanayē dhūmalatikā
janastāṃ jānītē tava janani rōmāvaliriti ॥ 76 ॥

yadētat kālindītanutarataraṅgākṛti śivē
kṛśē madhyē kiñchijjanani tava yadbhāti sudhiyām ।
vimardādanyō'nyaṃ kuchakalaśayōrantaragataṃ
tanūbhūtaṃ vyōma praviśadiva nābhiṃ kuhariṇīm ॥ 77 ॥

sthirō gaṅgāvartaḥ stanamukularōmāvalilatā-
kalāvālaṃ kuṇḍaṃ kusumaśaratējōhutabhujaḥ ।
ratērlīlāgāraṃ kimapi tava nābhirgirisutē
biladvāraṃ siddhērgiriśanayanānāṃ vijayatē ॥ 78 ॥

nisargakṣīṇasya stanataṭabharēṇa klamajuṣō
namanmūrtērnārītilaka śanakaistruṭyata iva ।
chiraṃ tē madhyasya truṭitataṭinītīrataruṇā
samāvasthāsthēmnō bhavatu kuśalaṃ śailatanayē ॥ 79 ॥

kuchau sadyaḥsvidyattaṭaghaṭitakūrpāsabhidurau
kaṣantau dōrmūlē kanakakalaśābhau kalayatā ।
tava trātuṃ bhaṅgādalamiti valagnaṃ tanubhuvā
tridhā naddhaṃ dēvi trivali lavalīvallibhiriva ॥ 80 ॥

gurutvaṃ vistāraṃ kṣitidharapatiḥ pārvati nijā-
nnitambādāchChidya tvayi haraṇarūpēṇa nidadhē ।
atastē vistīrṇō gururayamaśēṣāṃ vasumatīṃ
nitambaprāgbhāraḥ sthagayati laghutvaṃ nayati cha ॥ 81 ॥

karīndrāṇāṃ śuṇḍān kanakakadalīkāṇḍapaṭalī-
mubhābhyāmūrubhyāmubhayamapi nirjitya bhavatī ।
suvṛttābhyāṃ patyuḥ praṇatikaṭhinābhyāṃ girisutē
vidhijñyē jānubhyāṃ vibudhakarikumbhadvayamasi ॥ 82 ॥

parājētuṃ rudraṃ dviguṇaśaragarbhau girisutē
niṣaṅgau jaṅghē tē viṣamaviśikhō bāḍhamakṛta ।
yadagrē dṛśyantē daśaśaraphalāḥ pādayugalī-
nakhāgrachChadmānaḥ suramakuṭaśāṇaikaniśitāḥ ॥ 83 ॥

śrutīnāṃ mūrdhānō dadhati tava yau śēkharatayā
mamāpyētau mātaḥ śirasi dayayā dhēhi charaṇau ।
yayōḥ pādyaṃ pāthaḥ paśupatijaṭājūṭataṭinī
yayōrlākṣālakṣmīraruṇaharichūḍāmaṇiruchiḥ ॥ 84 ॥

namōvākaṃ brūmō nayanaramaṇīyāya padayō-
stavāsmai dvandvāya sphuṭaruchirasālaktakavatē ।
asūyatyatyantaṃ yadabhihananāya spṛhayatē
paśūnāmīśānaḥ pramadavanakaṅkēlitaravē ॥ 85 ॥

mṛṣā kṛtvā gōtraskhalanamatha vailakṣyanamitaṃ
lalāṭē bhartāraṃ charaṇakamalē tāḍayati tē ।
chirādantaḥśalyaṃ dahanakṛtamunmūlitavatā
tulākōṭikvāṇaiḥ kilikilitamīśānaripuṇā ॥ 86 ॥

himānīhantavyaṃ himagirinivāsaikachaturau
niśāyāṃ nidrāṇaṃ niśi charamabhāgē cha viśadau ।
varaṃ lakṣmīpātraṃ śriyamatisṛjantau samayināṃ
sarōjaṃ tvatpādau janani jayataśchitramiha kim ॥ 87 ॥

padaṃ tē kīrtīnāṃ prapadamapadaṃ dēvi vipadāṃ
kathaṃ nītaṃ sadbhiḥ kaṭhinakamaṭhīkarparatulām ।
kathaṃ vā bāhubhyāmupayamanakālē purabhidā
yadādāya nyastaṃ dṛṣadi dayamānēna manasā ॥ 88 ॥

nakhairnākastrīṇāṃ karakamalasaṅkōchaśaśibhi-
starūṇāṃ divyānāṃ hasata iva tē chaṇḍi charaṇau ।
phalāni svaḥsthēbhyaḥ kisalayakarāgrēṇa dadatāṃ
daridrēbhyō bhadrāṃ śriyamaniśamahnāya dadatau ॥ 89 ॥

dadānē dīnēbhyaḥ śriyamaniśamāśānusadṛśī-
mamandaṃ saundaryaprakaramakarandaṃ vikirati ।
tavāsmin mandārastabakasubhagē yātu charaṇē
nimajjanmajjīvaḥ karaṇacharaṇaḥ ṣaṭcharaṇatām ॥ 90 ॥

padanyāsakrīḍāparichayamivārabdhumanasaḥ
skhalantastē khēlaṃ bhavanakalahaṃsā na jahati ।
atastēṣāṃ śikṣāṃ subhagamaṇimañjīraraṇita-
chChalādāchakṣāṇaṃ charaṇakamalaṃ chārucharitē ॥ 91 ॥

gatāstē mañchatvaṃ druhiṇaharirudrēśvarabhṛtaḥ
śivaḥ svachChachChāyāghaṭitakapaṭaprachChadapaṭaḥ ।
tvadīyānāṃ bhāsāṃ pratiphalanarāgāruṇatayā
śarīrī śa‍ṛṅgārō rasa iva dṛśāṃ dōgdhi kutukam ॥ 92 ॥

arālā kēśēṣu prakṛtisaralā mandahasitē
śirīṣābhā chittē dṛṣadupalaśōbhā kuchataṭē ।
bhṛśaṃ tanvī madhyē pṛthururasijārōhaviṣayē
jagattrātuṃ śambhōrjayati karuṇā kāchidaruṇā ॥ 93 ॥

kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ
kalābhiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam ।
atastvadbhōgēna pratidinamidaṃ riktakuharaṃ
vidhirbhūyō bhūyō nibiḍayati nūnaṃ tava kṛtē ॥ 94 ॥

purārātērantaḥpuramasi tatastvachcharaṇayōḥ
saparyāmaryādā taralakaraṇānāmasulabhā ।
tathā hyētē nītāḥ śatamakhamukhāḥ siddhimatulāṃ
tava dvārōpāntasthitibhiraṇimādyābhiramarāḥ ॥ 95 ॥

kalatraṃ vaidhātraṃ katikati bhajantē na kavayaḥ
śriyō dēvyāḥ kō vā na bhavati patiḥ kairapi dhanaiḥ ।
mahādēvaṃ hitvā tava sati satīnāmacharamē
kuchābhyāmāsaṅgaḥ kuravakatarōrapyasulabhaḥ ॥ 96 ॥

girāmāhurdēvīṃ druhiṇagṛhiṇīmāgamavidō
harēḥ patnīṃ padmāṃ harasahacharīmadritanayām ।
turīyā kāpi tvaṃ duradhigamaniḥsīmamahimā
mahāmāyā viśvaṃ bhramayasi parabrahmamahiṣi ॥ 97 ॥

kadā kālē mātaḥ kathaya kalitālaktakarasaṃ
pibēyaṃ vidyārthī tava charaṇanirṇējanajalam ।
prakṛtyā mūkānāmapi cha kavitākāraṇatayā
kadā dhattē vāṇīmukhakamalatāmbūlarasatām ॥ 98 ॥

sarasvatyā lakṣmyā vidhiharisapatnō viharatē
ratēḥ pātivratyaṃ śithilayati ramyēṇa vapuṣā ।
chiraṃ jīvannēva kṣapitapaśupāśavyatikaraḥ
parānandābhikhyaṃ rasayati rasaṃ tvadbhajanavān ॥ 99 ॥

pradīpajvālābhirdivasakaranīrājanavidhiḥ
sudhāsūtēśchandrōpalajalalavairarghyarachanā ।
svakīyairambhōbhiḥ salilanidhisauhityakaraṇaṃ
tvadīyābhirvāgbhistava janani vāchāṃ stutiriyam ॥ 100 ॥

saundaryalahari mukhyastōtraṃ saṃvārtadāyakam ।
bhagavadpāda sankluptaṃ paṭhēn muktau bhavēnnaraḥ ॥

॥ iti śrīmatparamahaṃsaparivrājakāchāryasya
śrīgōvindabhagavatpūjyapādaśiṣyasya
śrīmachChaṅkarabhagavataḥ kṛtau saundaryalaharī sampūrṇā ॥

॥ ōṃ tatsat ॥

(anubandhaḥ)
samānītaḥ padbhyāṃ maṇimukuratāmambaramaṇi-
rbhayādāsyādantaḥstimitakiraṇaśrēṇimasṛṇaḥ ।
(pāṭhabhēdaḥ - bhayādāsya snigdhastmita, bhayādāsyasyāntaḥstmita)
dadhāti tvadvaktrampratiphalanamaśrāntavikachaṃ
nirātaṅkaṃ chandrānnijahṛdayapaṅkēruhamiva ॥ 101 ॥

samudbhūtasthūlastanabharamuraśchāru hasitaṃ
kaṭākṣē kandarpaḥ katichana kadambadyuti vapuḥ ।
harasya tvadbhrāntiṃ manasi janayanti sma vimalāḥ
pāṭhabhēdaḥ - janayāmāsa madanō, janayantaḥ samatulāṃ, janayantā suvadanē
bhavatyā yē bhaktāḥ pariṇatiramīṣāmiyamumē ॥ 102 ॥

nidhē nityasmērē niravadhiguṇē nītinipuṇē
nirāghātajñānē niyamaparachittaikanilayē ।
niyatyā nirmuktē nikhilanigamāntastutipadē
nirātaṅkē nityē nigamaya mamāpi stutimimām ॥ 103 ॥




Browse Related Categories: