View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shukra Kavacham

dhyaanam
mRRiNaalakuMdEMdupayOjasuprabhaM
peetaaMbaraM prasRRitamakshhamaalinam ।
samastashaastraarthavidhiM mahaaMtaM
dhyaayEtkaviM vaanChitamarthasiddhayE ॥ 1 ॥

atha shukrakavacam
shirO mE bhaargavaH paatu bhaalaM paatu grahaadhipaH ।
nEtrE daityaguruH paatu shrOtrE mE caMdanadyutiH ॥ 2 ॥

paatu mE naasikaaM kaavyO vadanaM daityavaMditaH ।
vacanaM cOshanaaH paatu kaMThaM shreekaMThabhaktimaan ॥ 3 ॥

bhujau tEjOnidhiH paatu kukshhiM paatu manOvrajaH ।
naabhiM bhRRigusutaH paatu madhyaM paatu maheepriyaH ॥ 4 ॥

kaTiM mE paatu vishvaatmaa uroo mE surapoojitaH ।
jaanuM jaaDyaharaH paatu jaMghE jjhNaanavataaM varaH ॥ 5 ॥

gulphau guNanidhiH paatu paatu paadau varaaMbaraH ।
sarvaaNyaMgaani mE paatu svarNamaalaaparishhkRRitaH ॥ 6 ॥

phalashrutiH
ya idaM kavacaM divyaM paThati shraddhayaanvitaH ।
na tasya jaayatE peeDaa bhaargavasya prasaadataH ॥ 7 ॥

॥ iti shreebrahmaaMDapuraaNE shukrakavacaM saMpoorNam ॥







Browse Related Categories: