View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shivashtakam

prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ jagannātha nāthaṃ sadānanda bhājām ।
bhavadbhavya bhūtēśvaraṃ bhūtanāthaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 1 ॥

gaḻē ruṇḍamālaṃ tanau sarpajālaṃ mahākāla kālaṃ gaṇēśādi pālam ।
jaṭājūṭa gaṅgōttaraṅgairviśālaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 2॥

mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ mahā maṇḍalaṃ bhasma bhūṣādharaṃ tam ।
anādiṃ hyapāraṃ mahā mōhamāraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 3 ॥

vaṭādhō nivāsaṃ mahāṭṭāṭṭahāsaṃ mahāpāpa nāśaṃ sadā suprakāśam ।
girīśaṃ gaṇēśaṃ surēśaṃ mahēśaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 4 ॥

girīndrātmajā saṅgṛhītārdhadēhaṃ girau saṃsthitaṃ sarvadāpanna gēham ।
parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 5 ॥

kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhōja namrāya kāmaṃ dadānam ।
balīvardhamānaṃ surāṇāṃ pradhānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 6 ॥

śarachchandra gātraṃ gaṇānandapātraṃ trinētraṃ pavitraṃ dhanēśasya mitram ।
aparṇā kaḻatraṃ sadā sachcharitraṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 7 ॥

haraṃ sarpahāraṃ chitā bhūvihāraṃ bhavaṃ vēdasāraṃ sadā nirvikāraṃ।
śmaśānē vasantaṃ manōjaṃ dahantaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍē ॥ 8 ॥

svayaṃ yaḥ prabhātē naraśśūla pāṇē paṭhēt stōtraratnaṃ tvihaprāpyaratnam ।
suputraṃ sudhānyaṃ sumitraṃ kaḻatraṃ vichitraissamārādhya mōkṣaṃ prayāti ॥




Browse Related Categories: