View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Tandava Stotram

jaṭāṭavīgalajjalapravāhapāvitasthalē
galēvalambya lambitāṃ bhujaṅgatuṅgamālikām ।
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
chakāra chaṇḍatāṇḍavaṃ tanōtu naḥ śivaḥ śivam ॥ 1 ॥

jaṭākaṭāhasambhramabhramannilimpanirjharī-
-vilōlavīchivallarīvirājamānamūrdhani ।
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvakē
kiśōrachandraśēkharē ratiḥ pratikṣaṇaṃ mama ॥ 2 ॥

dharādharēndranandinīvilāsabandhubandhura
sphuraddigantasantatipramōdamānamānasē ।
kṛpākaṭākṣadhōraṇīniruddhadurdharāpadi
kvachiddigambarē manō vinōdamētu vastuni ॥ 3 ॥

jaṭābhujaṅgapiṅgaḻasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhē ।
madāndhasindhurasphurattvaguttarīyamēdurē
manō vinōdamadbhutaṃ bibhartu bhūtabhartari ॥ 4 ॥

sahasralōchanaprabhṛtyaśēṣalēkhaśēkhara
prasūnadhūḻidhōraṇī vidhūsarāṅghripīṭhabhūḥ ।
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai chirāya jāyatāṃ chakōrabandhuśēkharaḥ ॥ 5 ॥

lalāṭachatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañchasāyakaṃ namannilimpanāyakam ।
sudhāmayūkhalēkhayā virājamānaśēkharaṃ
mahākapālisampadēśirōjaṭālamastu naḥ ॥ 6 ॥

karālaphālapaṭṭikādhagaddhagaddhagajjvala-
ddhanañjayādharīkṛtaprachaṇḍapañchasāyakē ।
dharādharēndranandinīkuchāgrachitrapatraka-
-prakalpanaikaśilpini trilōchanē matirmama ॥ 7 ॥

navīnamēghamaṇḍalī niruddhadurdharasphurat-
kuhūniśīthinītamaḥ prabandhabandhukandharaḥ ।
nilimpanirjharīdharastanōtu kṛttisindhuraḥ
kaḻānidhānabandhuraḥ śriyaṃ jagaddhurandharaḥ ॥ 8 ॥

praphullanīlapaṅkajaprapañchakālimaprabhā-
-vilambikaṇṭhakandalīruchiprabaddhakandharam ।
smarachChidaṃ purachChidaṃ bhavachChidaṃ makhachChidaṃ
gajachChidāndhakachChidaṃ tamantakachChidaṃ bhajē ॥ 9 ॥

agarvasarvamaṅgaḻākaḻākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam ।
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tamantakāntakaṃ bhajē ॥ 10 ॥

jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālaphālahavyavāṭ ।
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḻa
dhvanikramapravartita prachaṇḍatāṇḍavaḥ śivaḥ ॥ 11 ॥

dṛṣadvichitratalpayōrbhujaṅgamauktikasrajōr-
-gariṣṭharatnalōṣṭhayōḥ suhṛdvipakṣapakṣayōḥ ।
tṛṣṇāravindachakṣuṣōḥ prajāmahīmahēndrayōḥ
samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhajē ॥ 12 ॥

kadā nilimpanirjharīnikuñjakōṭarē vasan
vimuktadurmatiḥ sadā śiraḥsthamañjaliṃ vahan ।
vimuktalōlalōchanō lalāṭaphālalagnakaḥ
śivēti mantramuchcharan sadā sukhī bhavāmyaham ॥ 13 ॥

imaṃ hi nityamēvamuktamuttamōttamaṃ stavaṃ
paṭhansmaranbruvannarō viśuddhimētisantatam ।
harē gurau subhaktimāśu yāti nānyathā gatiṃ
vimōhanaṃ hi dēhināṃ suśaṅkarasya chintanam ॥ 14 ॥

pūjāvasānasamayē daśavaktragītaṃ yaḥ
śambhupūjanaparaṃ paṭhati pradōṣē ।
tasya sthirāṃ rathagajēndraturaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhiṃ pradadāti śambhuḥ ॥ 15 ॥




Browse Related Categories: