View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Panchakshari Stotram

ōṃ namaḥ śivāya śivāya namaḥ ōṃ
ōṃ namaḥ śivāya śivāya namaḥ ōṃ

nāgēndrahārāya trilōchanāya
bhasmāṅgarāgāya mahēśvarāya ।
nityāya śuddhāya digambarāya
tasmai "na" kārāya namaḥ śivāya ॥ 1 ॥

mandākinī salila chandana charchitāya
nandīśvara pramathanātha mahēśvarāya ।
mandāra mukhya bahupuṣpa supūjitāya
tasmai "ma" kārāya namaḥ śivāya ॥ 2 ॥

śivāya gaurī vadanābja bṛnda
sūryāya dakṣādhvara nāśakāya ।
śrī nīlakaṇṭhāya vṛṣabhadhvajāya
tasmai "śi" kārāya namaḥ śivāya ॥ 3 ॥

vaśiṣṭha kumbhōdbhava gautamārya
munīndra dēvārchita śēkharāya ।
chandrārka vaiśvānara lōchanāya
tasmai "va" kārāya namaḥ śivāya ॥ 4 ॥

yajña svarūpāya jaṭādharāya
pināka hastāya sanātanāya ।
divyāya dēvāya digambarāya
tasmai "ya" kārāya namaḥ śivāya ॥ 5 ॥

pañchākṣaramidaṃ puṇyaṃ yaḥ paṭhēchChiva sannidhau ।
śivalōkamavāpnōti śivēna saha mōdatē ॥




Browse Related Categories: