View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Mahimna Stotram

atha śrī śivamahimnastōtram ॥

mahimnaḥ pāraṃ tē paramaviduṣō yadyasadṛśī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ ।
athā'vāchyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan
mamāpyēṣa stōtrē hara nirapavādaḥ parikaraḥ ॥ 1 ॥

atītaḥ panthānaṃ tava cha mahimā vāṅmanasayōḥ
atadvyāvṛttyā yaṃ chakitamabhidhattē śrutirapi ।
sa kasya stōtavyaḥ katividhaguṇaḥ kasya viṣayaḥ
padē tvarvāchīnē patati na manaḥ kasya na vachaḥ ॥ 2 ॥

madhusphītā vāchaḥ paramamamṛtaṃ nirmitavataḥ
tava brahman​​ kiṃ vāgapi suragurōrvismayapadam ।
mama tvētāṃ vāṇīṃ guṇakathanapuṇyēna bhavataḥ
punāmītyarthē'smin puramathana buddhirvyavasitā ॥ 3 ॥

tavaiśvaryaṃ yattajjagadudayarakṣāpralayakṛt
trayīvastu vyastaṃ tisruṣu guṇabhinnāsu tanuṣu ।
abhavyānāmasmin varada ramaṇīyāmaramaṇīṃ
vihantuṃ vyākrōśīṃ vidadhata ihaikē jaḍadhiyaḥ ॥ 4 ॥

kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṃ
kimādhārō dhātā sṛjati kimupādāna iti cha ।
atarkyaiśvaryē tvayyanavasara duḥsthō hatadhiyaḥ
kutarkō'yaṃ kāṃśchit mukharayati mōhāya jagataḥ ॥ 5 ॥

ajanmānō lōkāḥ kimavayavavantō'pi jagatāṃ
adhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati ।
anīśō vā kuryād bhuvanajananē kaḥ parikarō
yatō mandāstvāṃ pratyamaravara saṃśērata imē ॥ 6 ॥

trayī sāṅkhyaṃ yōgaḥ paśupatimataṃ vaiṣṇavamiti
prabhinnē prasthānē paramidamadaḥ pathyamiti cha ।
ruchīnāṃ vaichitryādṛjukuṭila nānāpathajuṣāṃ
nṛṇāmēkō gamyastvamasi payasāmarṇava iva ॥ 7 ॥

mahōkṣaḥ khaṭvāṅgaṃ paraśurajinaṃ bhasma phaṇinaḥ
kapālaṃ chētīyattava varada tantrōpakaraṇam ।
surāstāṃ tāmṛddhiṃ dadhati tu bhavadbhūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati ॥ 8 ॥

dhruvaṃ kaśchit sarvaṃ sakalamaparastvadhruvamidaṃ
parō dhrauvyā'dhrauvyē jagati gadati vyastaviṣayē ।
samastē'pyētasmin puramathana tairvismita iva
stuvan​​ jihrēmi tvāṃ na khalu nanu dhṛṣṭā mukharatā ॥ 9 ॥

tavaiśvaryaṃ yatnād yadupari viriñchirhariradhaḥ
parichChētuṃ yātāvanalamanalaskandhavapuṣaḥ ।
tatō bhaktiśraddhā-bharaguru-gṛṇadbhyāṃ giriśa yat
svayaṃ tasthē tābhyāṃ tava kimanuvṛttirna phalati ॥ 10 ॥

ayatnādāsādya tribhuvanamavairavyatikaraṃ
daśāsyō yadbāhūnabhṛta raṇakaṇḍū-paravaśān ।
śiraḥpadmaśrēṇī-rachitacharaṇāmbhōruha-balēḥ
sthirāyāstvadbhaktēstripurahara visphūrjitamidam ॥ 11 ॥

amuṣya tvatsēvā-samadhigatasāraṃ bhujavanaṃ
balāt kailāsē'pi tvadadhivasatau vikramayataḥ ।
alabhyā pātālē'pyalasachalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīd dhruvamupachitō muhyati khalaḥ ॥ 12 ॥

yadṛddhiṃ sutrāmṇō varada paramōchchairapi satīṃ
adhaśchakrē bāṇaḥ parijanavidhēyatribhuvanaḥ ।
na tachchitraṃ tasmin varivasitari tvachcharaṇayōḥ
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ ॥ 13 ॥

akāṇḍa-brahmāṇḍa-kṣayachakita-dēvāsurakṛpā
vidhēyasyā''sīd​​ yastrinayana viṣaṃ saṃhṛtavataḥ ।
sa kalmāṣaḥ kaṇṭhē tava na kurutē na śriyamahō
vikārō'pi ślāghyō bhuvana-bhaya- bhaṅga- vyasaninaḥ ॥ 14 ॥

asiddhārthā naiva kvachidapi sadēvāsuranarē
nivartantē nityaṃ jagati jayinō yasya viśikhāḥ ।
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ ॥ 15 ॥

mahī pādāghātād vrajati sahasā saṃśayapadaṃ
padaṃ viṣṇōrbhrāmyad bhuja-parigha-rugṇa-graha- gaṇam ।
muhurdyaurdausthyaṃ yātyanibhṛta-jaṭā-tāḍita-taṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā ॥ 16 ॥

viyadvyāpī tārā-gaṇa-guṇita-phēnōdgama-ruchiḥ
pravāhō vārāṃ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi tē ।
jagaddvīpākāraṃ jaladhivalayaṃ tēna kṛtamiti
anēnaivōnnēyaṃ dhṛtamahima divyaṃ tava vapuḥ ॥ 17 ॥

rathaḥ kṣōṇī yantā śatadhṛtiragēndrō dhanurathō
rathāṅgē chandrārkau ratha-charaṇa-pāṇiḥ śara iti ।
didhakṣōstē kō'yaṃ tripuratṛṇamāḍambara-vidhiḥ
vidhēyaiḥ krīḍantyō na khalu paratantrāḥ prabhudhiyaḥ ॥ 18 ॥

haristē sāhasraṃ kamala balimādhāya padayōḥ
yadēkōnē tasmin​​ nijamudaharannētrakamalam ।
gatō bhaktyudrēkaḥ pariṇatimasau chakravapuṣaḥ
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām ॥ 19 ॥

kratau suptē jāgrat​​ tvamasi phalayōgē kratumatāṃ
kva karma pradhvastaṃ phalati puruṣārādhanamṛtē ।
atastvāṃ samprēkṣya kratuṣu phaladāna-pratibhuvaṃ
śrutau śraddhāṃ badhvā dṛḍhaparikaraḥ karmasu janaḥ ॥ 20 ॥

kriyādakṣō dakṣaḥ kratupatiradhīśastanubhṛtāṃ
ṛṣīṇāmārtvijyaṃ śaraṇada sadasyāḥ sura-gaṇāḥ ।
kratubhraṃśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
dhruvaṃ kartuḥ śraddhā-vidhuramabhichārāya hi makhāḥ ॥ 21 ॥

prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaraṃ
gataṃ rōhid​​ bhūtāṃ riramayiṣumṛṣyasya vapuṣā ।
dhanuṣpāṇēryātaṃ divamapi sapatrākṛtamamuṃ
trasantaṃ tē'dyāpi tyajati na mṛgavyādharabhasaḥ ॥ 22 ॥

svalāvaṇyāśaṃsā dhṛtadhanuṣamahnāya tṛṇavat
puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudhamapi ।
yadi straiṇaṃ dēvī yamanirata-dēhārdha-ghaṭanāt
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ ॥ 23 ॥

śmaśānēṣvākrīḍā smarahara piśāchāḥ sahacharāḥ
chitā-bhasmālēpaḥ sragapi nṛkarōṭī-parikaraḥ ।
amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ
tathāpi smartṝṇāṃ varada paramaṃ maṅgalamasi ॥ 24 ॥

manaḥ pratyakchittē savidhamavidhāyātta-marutaḥ
prahṛṣyadrōmāṇaḥ pramada-salilōtsaṅgati-dṛśaḥ ।
yadālōkyāhlādaṃ hrada iva nimajyāmṛtamayē
dadhatyantastattvaṃ kimapi yaminastat kila bhavān ॥ 25 ॥

tvamarkastvaṃ sōmastvamasi pavanastvaṃ hutavahaḥ
tvamāpastvaṃ vyōma tvamu dharaṇirātmā tvamiti cha ।
parichChinnāmēvaṃ tvayi pariṇatā bibhrati giraṃ
na vidmastattattvaṃ vayamiha tu yat tvaṃ na bhavasi ॥ 26 ॥

trayīṃ tisrō vṛttīstribhuvanamathō trīnapi surān
akārādyairvarṇaistribhirabhidadhat tīrṇavikṛti ।
turīyaṃ tē dhāma dhvanibhiravarundhānamaṇubhiḥ
samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātyōmiti padam ॥ 27 ॥

bhavaḥ śarvō rudraḥ paśupatirathōgraḥ sahamahān
tathā bhīmēśānāviti yadabhidhānāṣṭakamidam ।
amuṣmin pratyēkaṃ pravicharati dēva śrutirapi
priyāyāsmaidhāmnē praṇihita-namasyō'smi bhavatē ॥ 28 ॥

namō nēdiṣṭhāya priyadava daviṣṭhāya cha namaḥ
namaḥ kṣōdiṣṭhāya smarahara mahiṣṭhāya cha namaḥ ।
namō varṣiṣṭhāya trinayana yaviṣṭhāya cha namaḥ
namaḥ sarvasmai tē tadidamatisarvāya cha namaḥ ॥ 29 ॥

bahula-rajasē viśvōtpattau bhavāya namō namaḥ
prabala-tamasē tat saṃhārē harāya namō namaḥ ।
jana-sukhakṛtē sattvōdriktau mṛḍāya namō namaḥ
pramahasi padē nistraiguṇyē śivāya namō namaḥ ॥ 30 ॥

kṛśa-pariṇati-chētaḥ klēśavaśyaṃ kva chēdaṃ kva cha tava guṇa-sīmōllaṅghinī śaśvadṛddhiḥ ।
iti chakitamamandīkṛtya māṃ bhaktirādhād varada charaṇayōstē vākya-puṣpōpahāram ॥ 31 ॥

asita-giri-samaṃ syāt kajjalaṃ sindhu-pātrē sura-taruvara-śākhā lēkhanī patramurvī ।
likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti ॥ 32 ॥

asura-sura-munīndrairarchitasyēndu-maulēḥ grathita-guṇamahimnō nirguṇasyēśvarasya ।
sakala-gaṇa-variṣṭhaḥ puṣpadantābhidhānaḥ ruchiramalaghuvṛttaiḥ stōtramētachchakāra ॥ 33 ॥

aharaharanavadyaṃ dhūrjaṭēḥ stōtramētat paṭhati paramabhaktyā śuddha-chittaḥ pumān yaḥ ।
sa bhavati śivalōkē rudratulyastathā'tra prachuratara-dhanāyuḥ putravān kīrtimāṃścha ॥ 34 ॥

mahēśānnāparō dēvō mahimnō nāparā stutiḥ ।
aghōrānnāparō mantrō nāsti tattvaṃ gurōḥ param ॥ 35 ॥

dīkṣā dānaṃ tapastīrthaṃ jñānaṃ yāgādikāḥ kriyāḥ ।
mahimnastava pāṭhasya kalāṃ nārhanti ṣōḍaśīm ॥ 36 ॥

kusumadaśana-nāmā sarva-gandharva-rājaḥ
śaśidharavara-maulērdēvadēvasya dāsaḥ ।
sa khalu nija-mahimnō bhraṣṭa ēvāsya rōṣāt
stavanamidamakārṣīd divya-divyaṃ mahimnaḥ ॥ 37 ॥

suragurumabhipūjya svarga-mōkṣaika-hētuṃ
paṭhati yadi manuṣyaḥ prāñjalirnānya-chētāḥ ।
vrajati śiva-samīpaṃ kinnaraiḥ stūyamānaḥ
stavanamidamamōghaṃ puṣpadantapraṇītam ॥ 38 ॥

śrī puṣpadanta-mukha-paṅkaja-nirgatēna
stōtrēṇa kilbiṣa-harēṇa hara-priyēṇa ।
kaṇṭhasthitēna paṭhitēna samāhitēna
suprīṇitō bhavati bhūtapatirmahēśaḥ ॥ 43 ॥

āsamāptamidaṃ stōtraṃ puṇyaṃ gandharva-bhāṣitam ।
anaupamyaṃ manōhāri sarvamīśvaravarṇanam ॥ 39 ॥

tava tattvaṃ na jānāmi kīdṛśō'si mahēśvara ।
yādṛśō'si mahādēva tādṛśāya namō namaḥ ॥ 41 ॥

ēkakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhēnnaraḥ ।
sarvapāpa-vinirmuktaḥ śiva lōkē mahīyatē ॥ 42 ॥

ityēṣā vāṅmayī pūjā śrīmachChaṅkara-pādayōḥ ।
arpitā tēna dēvēśaḥ prīyatāṃ mē sadāśivaḥ ॥ 40 ॥

॥ iti śrī puṣpadanta virachitaṃ śivamahimnaḥ stōtraṃ samāptam ॥




Browse Related Categories: