View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shiva Kavacham

asya shree shivakavacha stOtra\f1 \f0 mahaamantrasya RRishhabhayOgeeshvara RRishhiH ।
anushhTup ChandaH ।
shreesaambasadaashivO dEvataa ।
OM beejam ।
namaH shaktiH ।
shivaayEti keelakam ।
mama saambasadaashivapreetyarthE japE viniyOgaH ॥

karanyaasaH
OM sadaashivaaya aMgushhThaabhyaaM namaH । naM gaMgaadharaaya tarjaneebhyaaM namaH । maM mRRityunjayaaya madhyamaabhyaaM namaH ।

shiM shoolapaaNayE anaamikaabhyaaM namaH । vaaM pinaakapaaNayE kanishhThikaabhyaaM namaH । yaM umaapatayE karatalakarapRRishhThaabhyaaM namaH ।

hRRidayaadi aMganyaasaH
OM sadaashivaaya hRRidayaaya namaH । naM gaMgaadharaaya shirasE svaahaa । maM mRRityunjayaaya shikhaayai vashhaT ।

shiM shoolapaaNayE kavachaaya huM । vaaM pinaakapaaNayE nEtratrayaaya vaushhaT । yaM umaapatayE astraaya phaT । bhoorbhuvassuvarOmiti digbandhaH ॥

dhyaanam
vajradaMshhTraM trinayanaM kaalakaNTha mariMdamam ।
sahasrakaramatyugraM vandE shaMbhuM umaapatim ॥
rudraakshhakankaNalasatkaradaNDayugmaH paalaantaraalasitabhasmadhRRitatripuNDraH ।
panchaakshharaM paripaThan varamantraraajaM dhyaayan sadaa pashupatiM sharaNaM vrajEthaaH ॥

ataH paraM sarvapuraaNaguhyaM niHshEshhapaapaughaharaM pavitram ।
jayapradaM sarvavipatpramOchanaM vakshhyaami shaivam kavachaM hitaaya tE ॥

panchapoojaa
laM pRRithivyaatmanE gandhaM samarpayaami ।
haM aakaashaatmanE pushhpaiH poojayaami ।
yaM vaayvaatmanE dhoopam aaghraapayaami ।
raM agnyaatmanE deepaM darshayaami ।
vaM amRRitaatmanE amRRitaM mahaanaivEdyaM nivEdayaami ।
saM sarvaatmanE sarvOpachaarapoojaaM samarpayaami ॥

mantraH

RRishhabha uvaacha

namaskRRitya mahaadEvaM vishvavyaapinameeshvaram ।
vakshhyE shivamayaM varma sarvarakshhaakaraM nRRiNaam ॥ 1 ॥

shuchau dEshE samaaseenO yathaavatkalpitaasanaH ।
jitEndriyO jitapraaNashchintayEchChivamavyayam ॥ 2 ॥

hRRitpuNDareekaantarasannivishhTaM svatEjasaa vyaaptanabhO.avakaasham ।
ateendriyaM sookshhmamanantamaadyaM dhyaayEt paraanandamayaM mahEsham ॥

dhyaanaavadhootaakhilakarmabandha- shchiraM chidaananda nimagnachEtaaH ।
shhaDakshharanyaasa samaahitaatmaa shaivEna kuryaatkavachEna rakshhaam ॥

maaM paatu dEvO.akhiladEvataatmaa saMsaarakoopE patitaM gabheerE ।
tannaama divyaM paramantramoolaM dhunOtu mE sarvamaghaM hRRidistham ॥

sarvatra maaM rakshhatu vishvamoorti- rjyOtirmayaanandaghanashchidaatmaa ।
aNOraNiyaanurushaktirEkaH sa eeshvaraH paatu bhayaadashEshhaat ॥

yO bhoosvaroopENa bibharti vishvaM paayaatsa bhoomErgirishO.ashhTamoortiH ।
yO.apaaM svaroopENa nRRiNaaM karOti saMjeevanaM sO.avatu maaM jalEbhyaH ॥

kalpaavasaanE bhuvanaani dagdhvaa sarvaaNi yO nRRityati bhoorileelaH ।
sa kaalarudrO.avatu maaM davaagnEH vaatyaadibheetErakhilaachcha taapaat ॥

pradeeptavidyutkanakaavabhaasO vidyaavaraabheeti kuThaarapaaNiH ।
chaturmukhastatpurushhastrinEtraH praachyaaM sthitO rakshhatu maamajasram ॥

kuThaarakhETaankusha shoolaDhakkaa- kapaalapaashaakshha guNaandadhaanaH ।
chaturmukhO neelaruchistrinEtraH paayaadaghOrO dishi dakshhiNasyaam ॥

kundEndushankhasphaTikaavabhaasO vEdaakshhamaalaa varadaabhayaankaH ।
tryakshhashchaturvaktra uruprabhaavaH sadyO.adhijaatO.avatu maaM prateechyaam ॥

varaakshhamaalaabhayaTankahastaH sarOjakinjalkasamaanavarNaH ।
trilOchanashchaaruchaturmukhO maaM paayaadudeechyaaM dishi vaamadEvaH ॥

vEdaabhayEshhTaankushaTankapaasha- kapaalaDhakkaakshharashoolapaaNiH ।
sitadyutiH panchamukhO.avataanmaaM eeshaana oordhvaM paramaprakaashaH ॥

moordhaanamavyaanmama chandramauliH bhaalaM mamaavyaadatha bhaalanEtraH ।
nEtrE mamaavyaadbhaganEtrahaaree naasaaM sadaa rakshhatu vishvanaathaH ॥

paayaachChrutee mE shrutigeetakeertiH kapOlamavyaatsatataM kapaalee ।
vaktraM sadaa rakshhatu panchavaktrO jihvaaM sadaa rakshhatu vEdajihvaH ॥

kaNThaM gireeshO.avatu neelakaNThaH paaNidvayaM paatu pinaakapaaNiH ।
dOrmoolamavyaanmama dharmabaahuH vakshhaHsthalaM dakshhamakhaantakO.avyaat ॥

mamOdaraM paatu gireendradhanvaa madhyaM mamaavyaanmadanaantakaaree ।
hErambataatO mama paatu naabhiM paayaatkaTiM dhoorjaTireeshvarO mE ॥

oorudvayaM paatu kubEramitrO jaanudvayaM mE jagadeeshvarO.avyaat ।
janghaayugaM pungavakEturavyaat paadau mamaavyaatsuravandyapaadaH ॥

mahEshvaraH paatu dinaadiyaamE maaM madhyayaamE.avatu vaamadEvaH ।
trilOchanaH paatu tRRiteeyayaamE vRRishhadhvajaH paatu dinaantyayaamE ॥

paayaannishaadau shashishEkharO maaM gangaadharO rakshhatu maaM nisheethE ।
gaureepatiH paatu nishaavasaanE mRRityunjayO rakshhatu sarvakaalam ॥

antaHsthitaM rakshhatu shaMkarO maaM sthaaNuH sadaa paatu bahiHsthitaM maam ।
tadantarE paatu patiH pashoonaaM sadaashivO rakshhatu maaM samantaat ॥

tishhThantamavyaad bhuvanaikanaathaH paayaadvrajantaM pramathaadhinaathaH ।
vEdaantavEdyO.avatu maaM nishhaNNaM maamavyayaH paatu shivaH shayaanam ॥

maargEshhu maaM rakshhatu neelakaNThaH shailaadidurgEshhu puratrayaariH ।
araNyavaasaadi mahaapravaasE paayaanmRRigavyaadha udaarashaktiH ॥

kalpaantakaalOgrapaTuprakOpa- sphuTaaTTahaasOchchalitaaNDakOshaH ।
ghOraarisEnaarNava durnivaara- mahaabhayaadrakshhatu veerabhadraH ॥

pattyashvamaatangarathaavaroothinee- sahasralakshhaayuta kOTibheeshhaNam ।
akshhauhiNeenaaM shatamaatataayinaaM ChindyaanmRRiDO ghOrakuThaara dhaarayaa ॥

nihantu dasyoonpralayaanalaarchiH jvalattrishoolaM tripuraantakasya । shaardoolasiMharkshhavRRikaadihiMsraan saMtraasayatveeshadhanuH pinaakaH ॥

duH svapna duH shakuna durgati daurmanasya- durbhikshha durvyasana duHsaha duryashaaMsi । utpaatataapavishhabheetimasadgrahaartiM vyaadheeMshcha naashayatu mE jagataamadheeshaH ॥

OM namO bhagavatE sadaashivaaya

sakalatatvaatmakaaya sarvamantrasvaroopaaya sarvayantraadhishhThitaaya sarvatantrasvaroopaaya sarvatatvavidooraaya brahmarudraavataariNE neelakaNThaaya paarvateemanOharapriyaaya sOmasooryaagnilOchanaaya bhasmOddhoolitavigrahaaya mahaamaNi mukuTadhaaraNaaya maaNikyabhooshhaNaaya sRRishhTisthitipralayakaala- raudraavataaraaya dakshhaadhvaradhvaMsakaaya mahaakaalabhEdanaaya mooladhaaraikanilayaaya tatvaateetaaya gaMgaadharaaya sarvadEvaadidEvaaya shhaDaashrayaaya vEdaantasaaraaya trivargasaadhanaaya anantakOTibrahmaaNDanaayakaaya ananta vaasuki takshhaka- karkOTaka shankha kulika- padma mahaapadmEti- ashhTamahaanaagakulabhooshhaNaaya praNavasvaroopaaya chidaakaashaaya aakaasha dik svaroopaaya grahanakshhatramaalinE sakalaaya kalankarahitaaya sakalalOkaikakartrE sakalalOkaikabhartrE sakalalOkaikasaMhartrE sakalalOkaikaguravE sakalalOkaikasaakshhiNE sakalanigamaguhyaaya sakalavEdaantapaaragaaya sakalalOkaikavarapradaaya sakalalOkaikashaMkaraaya sakaladuritaartibhanjanaaya sakalajagadabhayaMkaraaya shashaankashEkharaaya shaashvatanijaavaasaaya niraakaaraaya niraabhaasaaya niraamayaaya nirmalaaya nirmadaaya nishchintaaya nirahaMkaaraaya niraMkushaaya nishhkalankaaya nirguNaaya nishhkaamaaya niroopaplavaaya nirupadravaaya niravadyaaya nirantaraaya nishhkaaraNaaya niraataMkaaya nishhprapanchaaya nissangaaya nirdvandvaaya niraadhaaraaya neeraagaaya nishhkrOdhaaya nirlOpaaya nishhpaapaaya nirbhayaaya nirvikalpaaya nirbhEdaaya nishhkriyaaya nistulaaya niHsaMshayaaya niraMjanaaya nirupamavibhavaaya nityashuddhabuddhamuktaparipoorNa- sachchidaanandaadvayaaya paramashaantasvaroopaaya paramashaantaprakaashaaya tEjOroopaaya tEjOmayaaya tEjO.adhipatayE jaya jaya rudra mahaarudra mahaaraudra bhadraavataara mahaabhairava kaalabhairava kalpaantabhairava kapaalamaalaadhara khaTvaanga charmakhaDgadhara paashaankusha- Damarooshoola chaapabaaNagadaashaktibhiMdipaala- tOmara musala mudgara paasha parigha- bhushuNDee shataghnee chakraadyaayudhabheeshhaNaakaara- sahasramukhadaMshhTraakaraalavadana vikaTaaTTahaasa visphaarita brahmaaNDamaNDala naagEndrakuNDala naagEndrahaara naagEndravalaya naagEndracharmadhara naagEndranikEtana mRRityunjaya tryambaka tripuraantaka vishvaroopa viroopaakshha vishvEshvara vRRishhabhavaahana vishhavibhooshhaNa vishvatOmukha sarvatOmukha maaM rakshha rakshha jvalajvala prajvala prajvala mahaamRRityubhayaM shamaya shamaya apamRRityubhayaM naashaya naashaya rOgabhayaM utsaadayOtsaadaya vishhasarpabhayaM shamaya shamaya chOraan maaraya maaraya mama shatroon uchchaaTayOchchaaTaya trishoolEna vidaaraya vidaaraya kuThaarENa bhindhi bhindhi khaDgEna Chinddi Chinddi khaTvaangEna vipOdhaya vipOdhaya musalEna nishhpEshhaya nishhpEshhaya baaNaiH saMtaaDaya saMtaaDaya yakshha rakshhaaMsi bheeshhaya bheeshhaya ashEshha bhootaan vidraavaya vidraavaya kooshhmaaNDabhootavEtaalamaareegaNa- brahmaraakshhasagaNaan saMtraasaya saMtraasaya mama abhayaM kuru kuru mama paapaM shOdhaya shOdhaya vitrastaM maaM aashvaasaya aashvaasaya narakamahaabhayaan maaM uddhara uddhara amRRitakaTaakshhaveekshhaNEna maaM- aalOkaya aalOkaya saMjeevaya saMjeevaya kshhuttRRishhNaartaM maaM aapyaayaya aapyaayaya duHkhaaturaM maaM aanandaya aanandaya shivakavachEna maaM aachChaadaya aachChaadaya

hara hara mRRityuMjaya tryambaka sadaashiva paramashiva namastE namastE namaH ॥

poorvavat - hRRidayaadi nyaasaH ।

panchapoojaa ॥

bhoorbhuvassuvarOmiti digvimOkaH ॥

phalashrutiH
RRishhabha uvaacha ityEtatparamaM shaivaM kavachaM vyaahRRitaM mayaa ।
sarva baadhaa prashamanaM rahasyaM sarva dEhinaam ॥

yaH sadaa dhaarayEnmartyaH shaivaM kavachamuttamam ।
na tasya jaayatE kaapi bhayaM shaMbhOranugrahaat ॥

kshheeNaayuH praaptamRRityurvaa mahaarOgahatO.api vaa ।
sadyaH sukhamavaapnOti deerghamaayushcha vindati ॥

sarvadaaridrayashamanaM saumaangalyavivardhanam ।
yO dhattE kavachaM shaivaM sa dEvairapi poojyatE ॥

mahaapaatakasanghaatairmuchyatE chOpapaatakaiH ।
dEhaantE muktimaapnOti shivavarmaanubhaavataH ॥

tvamapi shraddayaa vatsa shaivaM kavachamuttamam ।
dhaarayasva mayaa dattaM sadyaH shrEyO hyavaapsyasi ॥

shreesoota uvaacha

ityuktvaa RRishhabhO yOgee tasmai paarthiva soonavE ।
dadau shankhaM mahaaraavaM khaDgaM cha arinishhoodanam ॥

punashcha bhasma saMmaMtrya tadangaM paritO.aspRRishat ।
gajaanaaM shhaTsahasrasya triguNasya balaM dadau ॥

bhasmaprabhaavaat saMpraaptabalaishvarya dhRRiti smRRitiH ।
sa raajaputraH shushubhE sharadarka iva shriyaa ॥

tamaaha praanjaliM bhooyaH sa yOgee nRRipanandanam ।
Eshha khaDgO mayaa dattastapOmantraanubhaavataH ॥

shitadhaaramimaM khaDgaM yasmai darshayasE sphuTam ।
sa sadyO mriyatE shatruH saakshhaanmRRityurapi svayam ॥

asya shankhasya nirhraadaM yE shRRiNvanti tavaahitaaH ।
tE moorchChitaaH patishhyanti nyastashastraa vichEtanaaH ॥

khaDgashankhaavimau divyau parasainyavinaashakau ।
aatmasainyasvapakshhaaNaaM shauryatEjOvivardhanau ॥

EtayOshcha prabhaavEna shaivEna kavachEna cha ।
dvishhaTsahasra naagaanaaM balEna mahataapi cha ॥

bhasmadhaaraNa saamarthyaachChatrusainyaM vijEshhyasE ।
praapya siMhaasanaM pitryaM gOptaa.asi pRRithiveemimaam ॥

iti bhadraayushhaM samyaganushaasya samaatRRikam ।
taabhyaaM saMpoojitaH sO.atha yOgee svairagatiryayau ॥

iti shreeskaandamahaapuraaNE brahmOttarakhaNDE shivakavacha prabhaava varNanaM naama dvaadashO.adhyaayaH saMpoorNaH ॥ ॥
d\f2







Browse Related Categories: