View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Bhujanga Prayata Stotram

kṛpāsāgarāyāśukāvyapradāya
praṇamrākhilābhīṣṭasandāyakāya ।
yatīndrairupāsyāṅghripāthōruhāya
prabōdhapradātrē namaḥ śaṅkarāya ॥1॥

chidānandarūpāya chinmudrikōdya-
tkarāyēśaparyāyarūpāya tubhyam ।
mudā gīyamānāya vēdōttamāṅgaiḥ
śritānandadātrē namaḥ śaṅkarāya ॥2॥

jaṭājūṭamadhyē purā yā surāṇāṃ
dhunī sādya karmandirūpasya śambhōḥ
galē mallikāmālikāvyājatastē
vibhātīti manyē gurō kiṃ tathaiva ॥3॥

nakhēnduprabhādhūtanamrālihārdā-
ndhakāravrajāyābjamandasmitāya ।
mahāmōhapāthōnidhērbāḍabāya
praśāntāya kurmō namaḥ śaṅkarāya ॥4॥

praṇamrāntaraṅgābjabōdhapradātrē
divārātramavyāhatōsrāya kāmam ।
kṣapēśāya chitrāya lakṣma kṣayābhyāṃ
vihīnāya kurmō namaḥ śaṅkarāya ॥5॥

praṇamrāsyapāthōjamōdapradātrē
sadāntastamastōmasaṃhārakartrē ।
rajanyā mapīddhaprakāśāya kurmō
hyapūrvāya pūṣṇē namaḥ śaṅkarāya ॥6॥

natānāṃ hṛdabjāni phullāni śīghraṃ
karōmyāśu yōgapradānēna nūnam ।
prabōdhāya chētthaṃ sarōjāni dhatsē
praphullāni kiṃ bhō gurō brūhi mahyam ॥7॥

prabhādhūtachandrāyutāyākhilēṣṭa-
pradāyānatānāṃ samūhāya śīghram।
pratīpāya namraughaduḥkhāghapaṅktē-
rmudā sarvadā syānnamaḥ śaṅkarāya ॥8॥

viniṣkāsitānīśa tattvāvabōdhā -
nnatānāṃ manōbhyō hyananyāśrayāṇi ।
rajāṃsi prapannāni pādāmbujātaṃ
gurō raktavastrāpadēśādbibharṣi ॥9॥

matērvēdaśīrṣādhvasamprāpakāyā-
natānāṃ janānāṃ kṛpārdraiḥ kaṭākṣaiḥ ।
tatēḥ pāpabṛndasya śīghraṃ nihantrē
smitāsyāya kurmō namaḥ śaṅkarāya ॥10॥

suparvōktigandhēna hīnāya tūrṇaṃ
purā tōṭakāyākhilajñānadātrē।
pravālīyagarvāpahārasya kartrē
padābjamradimnā namaḥ śaṅkarāya ॥11॥

bhavāmbhōdhimagnānjanānduḥkhayuktān
javāduddidhīrṣurbhavānityahō'ham ।
viditvā hi tē kīrtimanyādṛśāmbhō
sukhaṃ nirviśaṅkaḥ svapimyastayatnaḥ ॥12॥

॥iti śrīśaṅkarāchārya bhujaṅgaprayātastōtram॥




Browse Related Categories: