View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Ashtottara Sata Namavali

ōṃ śivāya namaḥ
ōṃ mahēśvarāya namaḥ
ōṃ śambhavē namaḥ
ōṃ pinākinē namaḥ
ōṃ śaśiśēkharāya namaḥ
ōṃ vāmadēvāya namaḥ
ōṃ virūpākṣāya namaḥ
ōṃ kapardinē namaḥ
ōṃ nīlalōhitāya namaḥ
ōṃ śaṅkarāya namaḥ (10)

ōṃ śūlapāṇayē namaḥ
ōṃ khaṭvāṅginē namaḥ
ōṃ viṣṇuvallabhāya namaḥ
ōṃ śipiviṣṭāya namaḥ
ōṃ ambikānāthāya namaḥ
ōṃ śrīkaṇṭhāya namaḥ
ōṃ bhaktavatsalāya namaḥ
ōṃ bhavāya namaḥ
ōṃ śarvāya namaḥ
ōṃ trilōkēśāya namaḥ (20)

ōṃ śitikaṇṭhāya namaḥ
ōṃ śivāpriyāya namaḥ
ōṃ ugrāya namaḥ
ōṃ kapālinē namaḥ
ōṃ kāmārayē namaḥ
ōṃ andhakāsura sūdanāya namaḥ
ōṃ gaṅgādharāya namaḥ
ōṃ lalāṭākṣāya namaḥ
ōṃ kālakālāya namaḥ
ōṃ kṛpānidhayē namaḥ (30)

ōṃ bhīmāya namaḥ
ōṃ paraśuhastāya namaḥ
ōṃ mṛgapāṇayē namaḥ
ōṃ jaṭādharāya namaḥ
ōṃ kailāsavāsinē namaḥ
ōṃ kavachinē namaḥ
ōṃ kaṭhōrāya namaḥ
ōṃ tripurāntakāya namaḥ
ōṃ vṛṣāṅkāya namaḥ
ōṃ vṛṣabhārūḍhāya namaḥ (40)

ōṃ bhasmōddhūḻita vigrahāya namaḥ
ōṃ sāmapriyāya namaḥ
ōṃ svaramayāya namaḥ
ōṃ trayīmūrtayē namaḥ
ōṃ anīśvarāya namaḥ
ōṃ sarvajñāya namaḥ
ōṃ paramātmanē namaḥ
ōṃ sōmasūryāgni lōchanāya namaḥ
ōṃ haviṣē namaḥ
ōṃ yajñamayāya namaḥ (50)

ōṃ sōmāya namaḥ
ōṃ pañchavaktrāya namaḥ
ōṃ sadāśivāya namaḥ
ōṃ viśvēśvarāya namaḥ
ōṃ vīrabhadrāya namaḥ
ōṃ gaṇanāthāya namaḥ
ōṃ prajāpatayē namaḥ
ōṃ hiraṇyarētasē namaḥ
ōṃ durdharṣāya namaḥ
ōṃ girīśāya namaḥ (60)

ōṃ giriśāya namaḥ
ōṃ anaghāya namaḥ
ōṃ bhujaṅga bhūṣaṇāya namaḥ
ōṃ bhargāya namaḥ
ōṃ giridhanvanē namaḥ
ōṃ giripriyāya namaḥ
ōṃ kṛttivāsasē namaḥ
ōṃ purārātayē namaḥ
ōṃ bhagavatē namaḥ
ōṃ pramathādhipāya namaḥ (70)

ōṃ mṛtyuñjayāya namaḥ
ōṃ sūkṣmatanavē namaḥ
ōṃ jagadvyāpinē namaḥ
ōṃ jagadguravē namaḥ
ōṃ vyōmakēśāya namaḥ
ōṃ mahāsēna janakāya namaḥ
ōṃ chāruvikramāya namaḥ
ōṃ rudrāya namaḥ
ōṃ bhūtapatayē namaḥ
ōṃ sthāṇavē namaḥ (80)

ōṃ ahirbudhnyāya namaḥ
ōṃ digambarāya namaḥ
ōṃ aṣṭamūrtayē namaḥ
ōṃ anēkātmanē namaḥ
ōṃ sāttvikāya namaḥ
ōṃ śuddhavigrahāya namaḥ
ōṃ śāśvatāya namaḥ
ōṃ khaṇḍaparaśavē namaḥ
ōṃ ajāya namaḥ
ōṃ pāśavimōchakāya namaḥ (90)

ōṃ mṛḍāya namaḥ
ōṃ paśupatayē namaḥ
ōṃ dēvāya namaḥ
ōṃ mahādēvāya namaḥ
ōṃ avyayāya namaḥ
ōṃ harayē namaḥ
ōṃ pūṣadantabhidē namaḥ
ōṃ avyagrāya namaḥ
ōṃ dakṣādhvaraharāya namaḥ
ōṃ harāya namaḥ (100)

ōṃ bhaganētrabhidē namaḥ
ōṃ avyaktāya namaḥ
ōṃ sahasrākṣāya namaḥ
ōṃ sahasrapādē namaḥ
ōṃ apavargapradāya namaḥ
ōṃ anantāya namaḥ
ōṃ tārakāya namaḥ
ōṃ paramēśvarāya namaḥ (108)

iti śrīśivāṣṭōttaraśatanāmāvaḻiḥ samāptā




Browse Related Categories: