View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shiva Ashtottara Sata Nama Stotram

shivO mahEshvara-shshaMbhuH pinaakee shashishEkharaH
vaamadEvO viroopaakshhaH kapardee neelalOhitaH ॥ 1 ॥

shaMkara-shshoolapaaNishcha khaTvaaMgee vishhNuvallabhaH
shipivishhTO.aMbikaanaathaH shreekaMThO bhaktavatsalaH ॥ 2 ॥

bhava-shsharva-strilOkEshaH shitikaMThaH shivaapriyaH
ugraH kapaalee kaamaari raMdhakaasurasoodanaH ॥ 3 ॥

gaMgaadharO lalaaTaakshhaH kaalakaalaH kRRipaanidhiH
bheemaH parashuhastashcha mRRigapaaNi-rjaTaadharaH ॥ 4 ॥

kailaasavaasee kavachee kaThOra-stripuraaMtakaH
vRRishhaaMkO vRRishhabhaarooDhO bhasmOddhoolitavigrahaH ॥ 5 ॥

saamapriya-ssvaramaya-strayeemoorti-raneeshvaraH
sarvajjhNaH paramaatmaa cha sOmasooryaagnilOchanaH ॥ 6 ॥

havi-ryajjhNamaya-ssOmaH paMchavaktra-ssadaashivaH
vishvEshvarO veerabhadrO gaNanaathaH prajaapatiH ॥ 7 ॥

hiraNyarEtaa durdharshhO gireeshO girishO.anaghaH
bhujaMgabhooshhaNO bhargO giridhanvaa giripriyaH ॥ 8 ॥

kRRittivaasaaH puraaraati-rbhagavaan pramathaadhipaH
mRRityuMjaya-ssookshhmatanu-rjagadvyaapee jagadguruH ॥ 9 ॥

vyOmakEshO mahaasEnajanaka-shchaaruvikramaH
rudrO bhootapatiH sthaaNu-rahirbhudhnyO digaMbaraH ॥ 10 ॥

ashhTamoorti-ranEkaatmaa saattvika-shshuddhavigrahaH
shaashvataH khaMDaparashu-rajaH paashavimOchakaH ॥ 11 ॥

mRRiDaH pashupati-rdEvO mahaadEvO.avyayO hariH
pooshhadaMtabhi-davyagrO dakshhaadhvaraharO haraH ॥ 12 ॥

bhaganEtrabhi-davyaktO sahasraakshha-ssahasrapaat
apavargapradO.anaMta-staarakaH paramEshvaraH ॥ 13 ॥

EvaM shree shaMbhudEvasya naamnaamashhTOttaraM shatam ॥

iti shree shivaashhTOttarashatanaamastOtraratnaM samaaptam ।







Browse Related Categories: