View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Ashtottara Sata Nama Stotram

śivō mahēśvara-śśambhuḥ pinākī śaśiśēkharaḥ
vāmadēvō virūpākṣaḥ kapardī nīlalōhitaḥ ॥ 1 ॥

śaṅkara-śśūlapāṇiścha khaṭvāṅgī viṣṇuvallabhaḥ
śipiviṣṭō'mbikānāthaḥ śrīkaṇṭhō bhaktavatsalaḥ ॥ 2 ॥

bhava-śśarva-strilōkēśaḥ śitikaṇṭhaḥ śivāpriyaḥ
ugraḥ kapālī kāmāri randhakāsurasūdanaḥ ॥ 3 ॥

gaṅgādharō lalāṭākṣaḥ kālakālaḥ kṛpānidhiḥ
bhīmaḥ paraśuhastaścha mṛgapāṇi-rjaṭādharaḥ ॥ 4 ॥

kailāsavāsī kavachī kaṭhōra-stripurāntakaḥ
vṛṣāṅkō vṛṣabhārūḍhō bhasmōddhūḻitavigrahaḥ ॥ 5 ॥

sāmapriya-ssvaramaya-strayīmūrti-ranīśvaraḥ
sarvajñaḥ paramātmā cha sōmasūryāgnilōchanaḥ ॥ 6 ॥

havi-ryajñamaya-ssōmaḥ pañchavaktra-ssadāśivaḥ
viśvēśvarō vīrabhadrō gaṇanāthaḥ prajāpatiḥ ॥ 7 ॥

hiraṇyarētā durdharṣō girīśō giriśō'naghaḥ
bhujaṅgabhūṣaṇō bhargō giridhanvā giripriyaḥ ॥ 8 ॥

kṛttivāsāḥ purārāti-rbhagavān pramathādhipaḥ
mṛtyuñjaya-ssūkṣmatanu-rjagadvyāpī jagadguruḥ ॥ 9 ॥

vyōmakēśō mahāsēnajanaka-śchāruvikramaḥ
rudrō bhūtapatiḥ sthāṇu-rahirbhudhnyō digambaraḥ ॥ 10 ॥

aṣṭamūrti-ranēkātmā sāttvika-śśuddhavigrahaḥ
śāśvataḥ khaṇḍaparaśu-rajaḥ pāśavimōchakaḥ ॥ 11 ॥

mṛḍaḥ paśupati-rdēvō mahādēvō'vyayō hariḥ
pūṣadantabhi-davyagrō dakṣādhvaraharō haraḥ ॥ 12 ॥

bhaganētrabhi-davyaktō sahasrākṣa-ssahasrapāt
apavargapradō'nanta-stārakaḥ paramēśvaraḥ ॥ 13 ॥

ēvaṃ śrī śambhudēvasya nāmnāmaṣṭōttaraṃ śatam ॥

iti śrī śivāṣṭōttaraśatanāmastōtraratnaṃ samāptam ।




Browse Related Categories: