View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiridi Sai Baba Morning Aarati - Kakada Aarati

śrī sachchidānanda samardha sadguru sāyinādha maharāj kī jai.

1. jōḍū niyākaracharaṇi ṭhēvilāmādhā
parisāvī vinantī mājhī paṇḍarīnādhā
asōnasō bhāvā​​ālō - tūjhiyāṭhāyā
krupādruṣṭipāhē majakaḍē - sadgurūrāyā
akhaṇḍita asāvē​​isē - vāṭatēpāyī
tukāhmaṇē dēvāmājhī vēḍīvākuḍī
nāmē bhavapāś hāti - āpulyātōḍī

2.uṭhāpāṇḍuraṅgā atā prabhāta samayō pātalā ।
vaiṣṇavāñchā mēḻā garuḍa-pārī dāṭalā ॥
garūḍāpārā pāsunī mahā dvārā paryantā ।
suravarāñchī māndī ubhī jōḍūni hāt
śukasanakādika nāradatumbara bhaktāñchyākōṭī
triśūlaḍhamarū ghē​​uni ubhā girijēchāpatī
kaliyugīchā bhaktānāmā ubhākīrtanī
pāṭhīmāgē ubhīḍōlā lāvuni​​u​​ājanī

3.uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā
ādhivyādi bhavatāpa vārunī tārā jaḍajīvā
gēlītuhmā sōḍu niyābhava tamara rajanīvilayā
parihī aṅyānāsī tamachī bhulaviyōgamāyā
śaktina ahmāyatkiñchit hī ti jalāsārāyā
tuhmīch tītēsāruni dāvā mukhajanatārāyā
ajñānī ahmīkiti tava varṇāvītavadhōravī
tīvarṇitābhā galē bahuvadaniśēṣa vidhakavī
sakrupahō​​uni mahimātumachā tuhmīchavadavāvā
ādivyādhibhava tāpavāruni tārājaḍajīvā
uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā
ādivyādhibhava tāpavāruni tārājaḍajīvā
bhaktamanisadbhāva dharunijē tuhmā​​anusaralē
dhyāyāstavatē darśnatumachē dvāri ubēṭhēlē
dhyānasdhā tuhmāsa pāhunī mana amuchēghēlē
ukhaḍunīnētrakamalā dīnabandhūramākāntā
pāhibākrupādrusṭī bālakājasī mātā
rañjavīmadhuravāṇī haritāp sāyinādhā
ahmich apulēkariyāstavatujakaṣṭavitōdēvā
sahanakariśile ikuvidyāvī bhēṭ kruṣṇadāvā
uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā
ādivyādhi bhavatāpavāruni tārājaḍajīvā

4.uṭhā uṭhā pāḍuraṅgā ātā - darśanadyāsakaḻā
jhūlā aruṇōdayāsaralī-nidrēchevēḻā
santasādhūmunī avaghē jhūlētīgōḻā
sōḍāśējē sukh ātā bahujāmukhakamalā
raṅgamaṇḍapē mahādvārī jhūlīsēdāṭī
mana u tāvīḻarūpa pahavayādruṣṭī
rāyirakhumābāyi tuhmāyē ūdyādayā
śējē hālavunī jāgē kārādēvarāyā
garūḍa hanumanta hubhē pāhātīvāṭ
svargīchē suravaraghē uni ālēbhōbhāṭ
jhūlē mukta dvārā lābh jhūlārōkaḍā
viṣṇudās nāma ubhā ghē unikākaḍa

5.ghē​​uniyā pañchāratī karūbābāsī āratī
uṭhā​​uṭhāhō bāndhava ōvāḻu haramādhava
karūniyā sdhirāmana pāhugambhīrāhēdhyāna
kruṣṇanādhā dattasāyi jāḍochitta tujhēpāyī
kākaḍa āratī karītō! sāyinādha dēvā
chinmayarūpa dākhavī ghē uni! bālakalaghu sēvā ॥kā॥

6.kāmakrōdhamadamatsara āṭuni kākaḍakēlā
vairāgyāchē tūv kāḍhunī mītō bijivīlā
sāyinādhaguru bhakti jvalinē tōmīpēṭavilā
tadrvuttījāḻunī gurunē prākāśapāḍilā
dvaitatamānāsunīmiḻavī tatsyarūpi jīvā
chinmayarūpadākhavī ghē​​unibālakalaghu sēvā
kākaḍa āratīkarītō sāyinādha dēvā
chinmayārūpadākhavī ghē uni bālakalaghu sēvā
bhū khēchara vyāpūnī avaghē hrutkamalīrāhasī
tōchī dattadēva śiriḍī rāhuni pāvasī
rāhuniyēdhē anyasradhahi tū bhaktāstavadhāvasī
nirasuni yā saṅkaṭādāsā anibhava dāvīsī
nakalētvallī lāhīkōṇyā dēvāvā mānavā
chinmayarūpadākhavī ghē uni bālakaghusēvā
kākaḍa āratīkarītō sāyinādha dēvā
chinmayarūpadākhavī ghē uni bālakaghusēvā
tvadṝśyadundubhinēsārē ambar hē kōndalē
saguṇamūrtī pāhaṇyā ātura janaśiriḍī ālē!
prāśuni tadvachanāmruta amuchēdēhabān haraphalē
sōḍuniyādurabhimāna mānasa tvachcharaṇi vāhilē
krupākarunī sāyimāvulē dānapadarighyāvā
chinmayarūpadākhavī ghē uni bālakaghu sēvā
kākaḍa āratīkarītō sāyinādha dēvā
chinmayarūpadākhavī ghē uni bālakaghusēvā.
bhaktīchiyā pōṭībōd kākaḍa jyōtī
pañchaprāṇajīvē bhāvē ōvāḻu āratī
ōvāḻū āratīmājhyā paṇḍarīnādhā mājhyāsāyinādhā
dōnī karajōḍunicharaṇī ṭhēvilāmādhā
kāyāmahimā varṇū ātā sāṅgaṇēkītī
kōṭibrahma hatyamukha pāhatā jātī
rāyīrakhumābāyī ubhyā dōghīdōbāhī
māyūrapiñcha chāmarēḍāḻīti sāyīñcha ṭhāyi
tukāhmaṇē dīpaghē uni unmanītaśōbhā
viṭhēvarī ubādisē lāvaṇyā gābhā
uṭhāsādusantasādā āpulālē hitā
jā​​īl jā​​īl hanaradēha magakaichā bhagavanta
uṭhōniyā pahaṭēbābā ubhā asēvīṭē
charaṇatayāñchēgōmaṭī amruta druṣṭī avalōkā
uṭhā​​uṭhā hōvēgēsīchalā ja​​ūrā​​uḻāsī
jalatilapātakān chyārāśī kākaḍa āratidēkhiliyā
jāgēkarārukmiṇīvarā dēva ahēnijasurān ta
vēgēlimbalōṇ karā-druṣṭi hō īl tayāsī
dārībājantrī vājatī ḍōlu ḍamāmē garjatī
hōtasēkākaḍārati mājhyā sadguru rāyachī
siṃhanādha śaṅkha bēri ānandahōtōmahādvārī
kēśavarāja viṭhēvarī nāmācharaṇa vanditō
sāyinādha gurumājhē āyī
majalā ṭhāvā dyāvāpāyī
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai
dattarāja gurumājhē āyī
majalā ṭhāvā dyāvāpāyī
sāyinādha gurumājhē āyī
majalā ṭhāvā dyāvāpāyī
prabhāta samayīnabhā śubha ravī prabhāpākalī
smarē guru sadā aśāsamayītyāChaḻē nākalī
hmaṇōnikarajōḍunīkaru atāgurū prārdhanā
samardha gurusāyinādha puravī manōvāsanā
tamā nirasi bhānuhaguruhi nāsi ajñānatā
parantuguru chīkarī naravihīkadī sāmyatā
pun hātimira janmaghē gurukrupēni ajñananā
samardha gurusāyinādha puravī manōvāsanā
ravi pragaṭahō uni tvaritaghāla vī ālasā
tasāguruhisōḍavī sakala duṣkrutī lālasā
harōni abhimānahī jaḍavi tatpadībhāvanā
samardha gurusāyinādha puravī manōvāsanā
gurūsi upamādisēvidhi harī harāñchī​​uṇī
kuṭhōni mag ē​​itī kavani yā ugīpāhūṇi
tujhīcha upamātulābaraviśōbhatē sajjanā
samardha gurusāyinādha puravī manōvāsanā
samādhi utarōniyā guruchalāmaśīdīkaḍē
tvadīya vachanōktitī madhura vāritīsōkaḍē
ajātaripu sadgurō akhila pātaka bhañjanā
samardha gurusāyinādhapura vī manōvāsanā
ahāsusamayāsiyā guru uṭhōniyā baisalē
vilōkuni padāśritā tadiya āpadē nāsilē
āsāsuta kāriyā jagatikōṇīhī anyanā
asēbahutaśāhaṇā parinajyāgurūchīkrupā
natatrvahita tyākaḻēkaritasē rikāmyā gapā
jarīgurupadādharanīsudruḍa bhaktinētōmanā
samardha gurusāyinādhapura vī manōvāsanā
gurōvinati mīkarī hrudaya mandirī yābasā
samasta jag hē gurusvarūpachi ṭhasōmānasā
gaḍōsatata satkṛ​​atīyatihidē jagatpāvanā
samardha gurusāyinādhapura vī manōvāsanā

11.pramēyā aṣṭakāśīphaḍuni guruvarā prārdhitījēprabhāti
tyāñchēchittāsidētō akhilaharuniyā bhrāntiminityaśānti
aisē hēsāyinādhēkadhunī suchavilē jēviyābālakāśī
tēvityākruṣṇapāyī namuni savinayē arpitō aṣṭakāśī
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai

12.sāyirahaṃ najar karanā bachchōkāpālan karanā
sāyirahaṃ najar karanā bachchōkāpālan karanā
jānātumanē jagatprasārā sabahījhūṭ jamānā
jānātumanē jagatprasārā sabahījhūṭ jamānā
sāyirahaṃ najar karanā bachchōkāpālan karanā
sāyirahaṃ najar karanā bachchōkāpālan karanā
mai andhāhūbandā āpakāmujhusē prabhudikhalānā
mai andhāhūbandā āpakāmujhusē prabhudikhalānā
sāyirahaṃ najar karanā bachchōkāpālan karanā
sāyirahaṃ najar karanā bachchōkāpālan karanā
dāsagaṇūkahē ab kyābōlū dhak gayī mērī rasanā
dāsagaṇūkahē ab kyābōlū dhak gayī mērī rasanā
sāyirahaṃ najar karanā bachchōkāpālan karanā
sāyirahaṃ najar karanā bachchōkāpālan karanā
rāṃ najar karō , ab mōrēsāyī
tumabīna nahīmujhē mābāp bhāyī - rāṃ najar karō
mai andhāhū bandā tumhārā - mai andhāhū bandā tumhārā
mainājānū,mainājānū - mainājānū - allā​​ilāhi
rāṃ najar karō rāṃ najar karō , ab mōrēsāyī
tumabīna nahīmujhē mābāp bhāyī - rāṃ najar karō
rāṃ najar karō rāṃ najar karō
khālī jamānā mainē gamāyā mainē gamāyā
sādhī​​akhir kā sādhī​​akhir ā - sādhī​​akhir kā kīyānakōyī
rāṃ najar karō rāṃ najar karō , ab mōrēsāyī
tumabīna nahīmujhē mābāp bhāyī
rāṃ najar karō rāṃ najar karō
ap nēmas jid kā jāḍūganūhai
ap nēmas jid kā jāḍūganūhai
mālik hamārē mālik hamārē
mālik hamārē - tuṃ bābāsāyī
rāṃ najar karō rāṃ najar karō , ab mōrēsāyī
rāṃ najar karō rāṃ najar karō

14.tujakāyadē​​u sāvaḻya mībhāyātariyō
tujakāyadē​​u sāvaḻya mībhāyātariyō
mīdubaḻi baṭika nāmyā chijāṇa śrīharī
mīdubaḻi baṭika nāmyā chijāṇa śrīharī
uchchiṣṭa tulādēṇēhi gōṣṭa nābari yō
uchchiṣṭa tulādēṇēhi gōṣṭa nābari
tū jagannādh tujachē kaśīrēbhākari
tū jagannādh tujachē kaśīrēbhākari
nakō antamadīyā pāhū sakhyābhagavantā śrīkāntā
madhyāhnarātri ulaṭōnigē lihi ātā aṇachittā
jahō īl tujhūrēkākaḍā kirā uḻatariyō
jahō īl tujhūrēkākaḍā kirā uḻatari
aṇatīl bhakta naivēdyahi nānāpari - aṇatīl bhakta naivēdyahi nānāparī
tujakāyadē​​u mibhāyā tariyō
yujakāyadē​​u sadguru mībhāyā tarī
mīdubaḻi baṭika nāmyā chijāṇa śrīharī
mīdubaḻi baṭika nāmyā chijāṇa śrīharī.
śrīsadguru bābāsāyī hō - śrīsadguru bābāsāyī
tujavāchuni āśrayanāhībhūtalī - tujavāchuni āśrayanāhībhūtalī
mī pāpipatitadhīmantā - mī pāpipatitadhīmantā
tāraṇēmalā gurunādhā jhuḍakarī - tāraṇēmalā sāyinādhā jhuḍakarī
tūśāntikṣamēchāmērū - tūśāntikṣamēchāmērū
tumi bhavārṇa vichētārū guruvarā
tumi bhavārṇa vichētārū guruvarā
guruvarāmajasi pāmarā atā uddarā
tvaritalavalāhī tvarita lalāhī
mībuḍatō bhava bhaya ḍōhī uddarā
śrī sadguru bābāsāyī hō - śrī sadguru bābāsāyī hō
tujavāchuni āśrayanāhībhūtalī
tujavāchuni āśrayanāhībhūtalī
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai
rājādhirājayōgirāja parabrahma sāyinādh maharāj
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai




Browse Related Categories: