View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

षिरिडि सायि बाबा प्रातःकाल आरति - काकड आरति

श्री सच्चिदानन्द समर्ध सद्गुरु सायिनाध महराज् की जै.

1. जोडू नियाकरचरणि ठेविलामाधा
परिसावी विनन्ती माझी पण्डरीनाधा
असोनसो भावा​आलो - तूझियाठाया
क्रुपाद्रुष्टिपाहे मजकडे - सद्गुरूराया
अखण्डित असावे​इसे - वाटतेपायी
तुकाह्मणे देवामाझी वेडीवाकुडी
नामे भवपाश् हाति - आपुल्यातोडी

2.उठापाण्डुरङ्गा अता प्रभात समयो पातला ।
वैष्णवाञ्चा मेला गरुड-पारी दाटला ॥
गरूडापारा पासुनी महा द्वारा पर्यन्ता ।
सुरवराञ्ची मान्दी उभी जोडूनि हात्
शुकसनकादिक नारदतुम्बर भक्ताञ्च्याकोटी
त्रिशूलढमरू घे​उनि उभा गिरिजेचापती
कलियुगीचा भक्तानामा उभाकीर्तनी
पाठीमागे उभीडोला लावुनि​उ​आजनी

3.उठा उठा श्रीसायिनाधगुरुचरणकमल दावा
आधिव्यादि भवताप वारुनी तारा जडजीवा
गेलीतुह्मा सोडु नियाभव तमर रजनीविलया
परिही अङ्यानासी तमची भुलवियोगमाया
शक्तिन अह्मायत्किञ्चित् ही ति जलासाराया
तुह्मीच् तीतेसारुनि दावा मुखजनताराया
अज्ञानी अह्मीकिति तव वर्णावीतवधोरवी
तीवर्णिताभा गले बहुवदनिशेष विधकवी
सक्रुपहो​उनि महिमातुमचा तुह्मीचवदवावा
आदिव्याधिभव तापवारुनि ताराजडजीवा
उठा उठा श्रीसायिनाधगुरुचरणकमल दावा
आदिव्याधिभव तापवारुनि ताराजडजीवा
भक्तमनिसद्भाव धरुनिजे तुह्मा​अनुसरले
ध्यायास्तवते दर्श्नतुमचे द्वारि उबेठेले
ध्यानस्धा तुह्मास पाहुनी मन अमुचेघेले
उखडुनीनेत्रकमला दीनबन्धूरमाकान्ता
पाहिबाक्रुपाद्रुस्टी बालकाजसी माता
रञ्जवीमधुरवाणी हरिताप् सायिनाधा
अह्मिच् अपुलेकरियास्तवतुजकष्टवितोदेवा
सहनकरिशिलॆ इकुविद्यावी भेट् क्रुष्णदावा
उठा उठा श्रीसायिनाधगुरुचरणकमल दावा
आदिव्याधि भवतापवारुनि ताराजडजीवा

4.उठा उठा पाडुरङ्गा आता - दर्शनद्यासकला
झूला अरुणोदयासरली-निद्रेचॆवेला
सन्तसाधूमुनी अवघे झूलेतीगोला
सोडाशेजे सुख् आता बहुजामुखकमला
रङ्गमण्डपे महाद्वारी झूलीसेदाटी
मन उ तावीलरूप पहवयाद्रुष्टी
रायिरखुमाबायि तुह्माये ऊद्यादया
शेजे हालवुनी जागे कारादेवराया
गरूड हनुमन्त हुभे पाहातीवाट्
स्वर्गीचे सुरवरघे उनि आलेभोभाट्
झूले मुक्त द्वारा लाभ् झूलारोकडा
विष्णुदास् नाम उभा घे उनिकाकड

5.घे​उनिया पञ्चारती करूबाबासी आरती
उठा​उठाहो बान्धव ओवालु हरमाधव
करूनिया स्धिरामन पाहुगम्भीराहेध्यान
क्रुष्णनाधा दत्तसायि जाडॊचित्त तुझेपायी
काकड आरती करीतो! सायिनाध देवा
चिन्मयरूप दाखवी घे उनि! बालकलघु सेवा ॥का॥

6.कामक्रोधमदमत्सर आटुनि काकडकेला
वैराग्याचे तूव् काढुनी मीतो बिजिवीला
सायिनाधगुरु भक्ति ज्वलिने तोमीपेटविला
तद्र्वुत्तीजालुनी गुरुने प्राकाशपाडिला
द्वैततमानासुनीमिलवी तत्स्यरूपि जीवा
चिन्मयरूपदाखवी घे​उनिबालकलघु सेवा
काकड आरतीकरीतो सायिनाध देवा
चिन्मयारूपदाखवी घे उनि बालकलघु सेवा
भू खेचर व्यापूनी अवघे ह्रुत्कमलीराहसी
तोची दत्तदेव शिरिडी राहुनि पावसी
राहुनियेधे अन्यस्रधहि तू भक्तास्तवधावसी
निरसुनि या सङ्कटादासा अनिभव दावीसी
नकलेत्वल्ली लाहीकोण्या देवावा मानवा
चिन्मयरूपदाखवी घे उनि बालकघुसेवा
काकड आरतीकरीतो सायिनाध देवा
चिन्मयरूपदाखवी घे उनि बालकघुसेवा
त्वदॄश्यदुन्दुभिनेसारे अम्बर् हे कोन्दले
सगुणमूर्ती पाहण्या आतुर जनशिरिडी आले!
प्राशुनि तद्वचनाम्रुत अमुचेदेहबान् हरफले
सोडुनियादुरभिमान मानस त्वच्चरणि वाहिले
क्रुपाकरुनी सायिमावुले दानपदरिघ्यावा
चिन्मयरूपदाखवी घे उनि बालकघु सेवा
काकड आरतीकरीतो सायिनाध देवा
चिन्मयरूपदाखवी घे उनि बालकघुसेवा.
भक्तीचिया पोटीबोद् काकड ज्योती
पञ्चप्राणजीवे भावे ओवालु आरती
ओवालू आरतीमाझ्या पण्डरीनाधा माझ्यासायिनाधा
दोनी करजोडुनिचरणी ठेविलामाधा
कायामहिमा वर्णू आता साङ्गणेकीती
कोटिब्रह्म हत्यमुख पाहता जाती
रायीरखुमाबायी उभ्या दोघीदोबाही
मायूरपिञ्च चामरेडालीति सायीञ्च ठायि
तुकाह्मणे दीपघे उनि उन्मनीतशोभा
विठेवरी उबादिसे लावण्या गाभा
उठासादुसन्तसादा आपुलाले हिता
जा​ईल् जा​ईल् हनरदेह मगकैचा भगवन्त
उठोनिया पहटेबाबा उभा असेवीटे
चरणतयाञ्चेगोमटी अम्रुत द्रुष्टी अवलोका
उठा​उठा होवेगेसीचला ज​ऊरा​उलासी
जलतिलपातकान् च्याराशी काकड आरतिदेखिलिया
जागेकरारुक्मिणीवरा देव अहेनिजसुरान् त
वेगेलिम्बलोण् करा-द्रुष्टि हो ईल् तयासी
दारीबाजन्त्री वाजती डोलु डमामे गर्जती
होतसेकाकडारति माझ्या सद्गुरु रायची
सिंहनाध शङ्ख बेरि आनन्दहोतोमहाद्वारी
केशवराज विठेवरी नामाचरण वन्दितो
सायिनाध गुरुमाझे आयी
मजला ठावा द्यावापायी
श्री सच्चिदानन्द सद्गुरु सायिनाध् महाराज् की जै
दत्तराज गुरुमाझे आयी
मजला ठावा द्यावापायी
सायिनाध गुरुमाझे आयी
मजला ठावा द्यावापायी
प्रभात समयीनभा शुभ रवी प्रभापाकली
स्मरे गुरु सदा अशासमयीत्याछले नाकली
ह्मणोनिकरजोडुनीकरु अतागुरू प्रार्धना
समर्ध गुरुसायिनाध पुरवी मनोवासना
तमा निरसि भानुहगुरुहि नासि अज्ञानता
परन्तुगुरु चीकरी नरविहीकदी साम्यता
पुन् हातिमिर जन्मघे गुरुक्रुपेनि अज्ञनना
समर्ध गुरुसायिनाध पुरवी मनोवासना
रवि प्रगटहो उनि त्वरितघाल वी आलसा
तसागुरुहिसोडवी सकल दुष्क्रुती लालसा
हरोनि अभिमानही जडवि तत्पदीभावना
समर्ध गुरुसायिनाध पुरवी मनोवासना
गुरूसि उपमादिसेविधि हरी हराञ्ची​उणी
कुठोनि मग् ए​इती कवनि या उगीपाहूणि
तुझीच उपमातुलाबरविशोभते सज्जना
समर्ध गुरुसायिनाध पुरवी मनोवासना
समाधि उतरोनिया गुरुचलामशीदीकडे
त्वदीय वचनोक्तिती मधुर वारितीसोकडे
अजातरिपु सद्गुरो अखिल पातक भञ्जना
समर्ध गुरुसायिनाधपुर वी मनोवासना
अहासुसमयासिया गुरु उठोनिया बैसले
विलोकुनि पदाश्रिता तदिय आपदे नासिले
आसासुत कारिया जगतिकोणीही अन्यना
असेबहुतशाहणा परिनज्यागुरूचीक्रुपा
नतत्र्वहित त्याकलेकरितसे रिकाम्या गपा
जरीगुरुपदाधरनीसुद्रुड भक्तिनेतोमना
समर्ध गुरुसायिनाधपुर वी मनोवासना
गुरोविनति मीकरी ह्रुदय मन्दिरी याबसा
समस्त जग् हे गुरुस्वरूपचि ठसोमानसा
गडोसतत सत्कृ​अतीयतिहिदे जगत्पावना
समर्ध गुरुसायिनाधपुर वी मनोवासना

11.प्रमेया अष्टकाशीफडुनि गुरुवरा प्रार्धितीजेप्रभाति
त्याञ्चेचित्तासिदेतो अखिलहरुनिया भ्रान्तिमिनित्यशान्ति
ऐसे हेसायिनाधेकधुनी सुचविले जेवियाबालकाशी
तेवित्याक्रुष्णपायी नमुनि सविनये अर्पितो अष्टकाशी
श्री सच्चिदानन्द सद्गुरु सायिनाध् महाराज् की जै

12.सायिरहं नजर् करना बच्चोकापालन् करना
सायिरहं नजर् करना बच्चोकापालन् करना
जानातुमने जगत्प्रसारा सबहीझूट् जमाना
जानातुमने जगत्प्रसारा सबहीझूट् जमाना
सायिरहं नजर् करना बच्चोकापालन् करना
सायिरहं नजर् करना बच्चोकापालन् करना
मै अन्धाहूबन्दा आपकामुझुसे प्रभुदिखलाना
मै अन्धाहूबन्दा आपकामुझुसे प्रभुदिखलाना
सायिरहं नजर् करना बच्चोकापालन् करना
सायिरहं नजर् करना बच्चोकापालन् करना
दासगणूकहे अब् क्याबोलू धक् गयी मेरी रसना
दासगणूकहे अब् क्याबोलू धक् गयी मेरी रसना
सायिरहं नजर् करना बच्चोकापालन् करना
सायिरहं नजर् करना बच्चोकापालन् करना
रां नजर् करो , अब् मोरेसायी
तुमबीन नहीमुझे माबाप् भायी - रां नजर् करो
मै अन्धाहू बन्दा तुम्हारा - मै अन्धाहू बन्दा तुम्हारा
मैनाजानू,मैनाजानू - मैनाजानू - अल्ला​इलाहि
रां नजर् करो रां नजर् करो , अब् मोरेसायी
तुमबीन नहीमुझे माबाप् भायी - रां नजर् करो
रां नजर् करो रां नजर् करो
खाली जमाना मैने गमाया मैने गमाया
साधी​अखिर् का साधी​अखिर् आ - साधी​अखिर् का कीयानकोयी
रां नजर् करो रां नजर् करो , अब् मोरेसायी
तुमबीन नहीमुझे माबाप् भायी
रां नजर् करो रां नजर् करो
अप् नेमस् जिद् का जाडूगनूहै
अप् नेमस् जिद् का जाडूगनूहै
मालिक् हमारे मालिक् हमारे
मालिक् हमारे - तुं बाबासायी
रां नजर् करो रां नजर् करो , अब् मोरेसायी
रां नजर् करो रां नजर् करो

14.तुजकायदे​उ सावल्य मीभायातरियो
तुजकायदे​उ सावल्य मीभायातरियो
मीदुबलि बटिक नाम्या चिजाण श्रीहरी
मीदुबलि बटिक नाम्या चिजाण श्रीहरी
उच्चिष्ट तुलादेणेहि गोष्ट नाबरि यो
उच्चिष्ट तुलादेणेहि गोष्ट नाबरि
तू जगन्नाध् तुजचे कशीरेभाकरि
तू जगन्नाध् तुजचे कशीरेभाकरि
नको अन्तमदीया पाहू सख्याभगवन्ता श्रीकान्ता
मध्याह्नरात्रि उलटोनिगे लिहि आता अणचित्ता
जहो ईल् तुझूरेकाकडा किरा उलतरियो
जहो ईल् तुझूरेकाकडा किरा उलतरि
अणतील् भक्त नैवेद्यहि नानापरि - अणतील् भक्त नैवेद्यहि नानापरी
तुजकायदे​उ मिभाया तरियो
युजकायदे​उ सद्गुरु मीभाया तरी
मीदुबलि बटिक नाम्या चिजाण श्रीहरी
मीदुबलि बटिक नाम्या चिजाण श्रीहरी.
श्रीसद्गुरु बाबासायी हो - श्रीसद्गुरु बाबासायी
तुजवाचुनि आश्रयनाहीभूतली - तुजवाचुनि आश्रयनाहीभूतली
मी पापिपतितधीमन्ता - मी पापिपतितधीमन्ता
तारणेमला गुरुनाधा झुडकरी - तारणेमला सायिनाधा झुडकरी
तूशान्तिक्षमेचामेरू - तूशान्तिक्षमेचामेरू
तुमि भवार्ण विचेतारू गुरुवरा
तुमि भवार्ण विचेतारू गुरुवरा
गुरुवरामजसि पामरा अता उद्दरा
त्वरितलवलाही त्वरित ललाही
मीबुडतो भव भय डोही उद्दरा
श्री सद्गुरु बाबासायी हो - श्री सद्गुरु बाबासायी हो
तुजवाचुनि आश्रयनाहीभूतली
तुजवाचुनि आश्रयनाहीभूतली
श्री सच्चिदानन्द सद्गुरु सायिनाध् महाराज् की जै
राजाधिराजयोगिराज परब्रह्म सायिनाध् महराज्
श्री सच्चिदानन्द सद्गुरु सायिनाध् महाराज् की जै




Browse Related Categories: