View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiridi Sai Baba Evening Aarati - Dhoop Aarati

śrī sachchidānanda sadguru sāyinādha maharāj kī jai.

ārati sāyibābā saukhya dātāra jīva
charaṇa rajatālī dyāvā dāsāvisāvā
bhaktāvisāvā āratisāyibābā

jāḻuniya anaṅga sasvarūpirāhēdaṅga
mumūkṣa janadāvi nijaḍōḻā śrīraṅga
ḍōḻā śrīraṅga āratisāyibābā

jayamani jaisābhāva taya taisā anubhava
dāvisi dayāghanā aisi tujhīhimāva
tujhīhimāvā āratisāyibābā

tumachēnāma dyātā harē saṃskṛti vyadhā
agādhatavakaraṇi mārga dāvisi anādhā
dāvisi anādhā ārati sāyibābā

kaliyugi avatārā sadguṇa parabrahmā sāchāra
avatīrṇa jhūlāsē svāmī datta digambara
datta digambara ārati sāyibābā

āṭhādivasā guruvārī bhakta karītivārī
prabhupada pahāvayā bhavabhaya nivārī
bhayanivārī ārati sāyibābā

mājhānija dravyaṭhēva tava charaṇarajasēvā
māgaṇē hēchi​​ātā tuhmā dēvādidēvā
dēvādidēva āratisāyibābā

ichChitā dīnachātaka nirmala tōyanijasūkha
pājavē mādhavāyā sambhāḻa apūḻibāka
apūḻibāka āratisāyibābā
saukhyadātāra jīvā charaṇa rajatāḻī dyāvādāsā
visāvā bhaktāvisāvā ārati sāyibābā

2. abhaṅg

śiriḍi mājhē paṇḍarīpura sāyibābāramāvara
bābāramāvara - sāyibābāramāvara
śuddabhakti chandrabhāgā - bhāvapuṇḍalīkajāgā
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
yāhō yāhō avaghējana। karūbābānsī vandana
sāyisī vandana। karūbābānsī vandana॥
gaṇūhmaṇē bābāsāyi। dāvapāva mājhē āyī
pāvamājhē āyī dāvapāva mājhēyā​​ī

3. namanaṃ

ghālīna lōṭāṅgaṇa,vandīna charaṇa
ḍōlyānī pāhīna rūpatujhē।
prēmē āliṅgana,ānandē pūjina
bhāvē ōvāḻīna hmaṇē nāmā॥

tvamēva mātā cha pitā tvamēva
tvamēva bandhuścha sakhā tvamēva
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mamadēvadēva

kāyēna vāchā manasēndriyairvā
buddhyātmanāvā prakṛtē svabhāvāt
karōmi yadyatsakalaṃ parasmai
nārāyaṇāyēti samarpayāmī

achyutaṅkēśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmōdaraṃ vāsudēvaṃ hariṃ
śrīdharaṃ mādhavaṃ gōpikāvallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē

4. nāma smaraṇaṃ

harērāma harērāma rāmarāma harē harē
harēkṛṣṇa harēkṛṣṇa kṛṣṇa kṛṣṇa harē harē ॥śrī gurudēvadatta

5. namaskārāṣṭakaṃ

anantā tulātē kasērē stavāvē
anantā tulātē kasērē namāvē
anantāmukhāchā śiṇē śēṣa gāta
namaskāra sāṣṭāṅga śrīsāyinādhā

smarāvēmanītvatpadā nityabhāvē
urāvētarī bhaktisāṭhī svabhāvē
tarāvē jagā tārunīmāyā tātā
namaskāra sāṣṭāṅga śrīsāyinādhā

vasē jōsadā dāvayā santalīlā
disē ājña lōkā parī jōjanālā
parī antarī jñānakaivalya dātā
namaskāra sāṣṭāṅga śrīsāyinādhā

bharāladhalā janmahā māna vāchā
narāsārdhakā sādhanībhūta sāchā
dharūsāyi prēmā gaḻāyā ahantā
namaskāra sāṣṭāṅga śrīsāyinādhā

dharāvē karīsāna alpajña bālā
karāvē ahmādhanyachumbhōnigālā
mukhīghāla prēmēkharāgrāsa atā
namaskāra sāṣṭāṅga śrīsāyinādhā

surā dīka jyāñchyā padāvanditāti
śukādīka jātē samānatvadētī
prayāgādi tīrdhē padīnamrahōtā
namaskāra sāṣṭāṅga śrīsāyinādhā

tujhyājyāpadā pāhatā gōpabālī
sadāraṅgalī chitsvarūpī miḻālī
karīrāsakrīḍā savē kṛṣṇanādhā
namaskāra sāṣṭāṅga śrīsāyinādhā

tulāmāgatō māgaṇē ēkadhyāvē
karājōḍitō dīna atyanta bhāvē
bhavīmōhanīrāja hātāri ātā
namaskāra sāṣṭāṅga śrīsāyinādhā

6. prārthana

aisā yē​​ībā! sāyi digambarā
akṣayarūpa avatārā । sarvahi vyāpaka tū
śrutisārā, anasūyātrikumārā(bābāyē) mahārājē ībā
kāśīsnāna japa pratidivasī kolhāpura bhikṣēsī nirmala nadi tuṅgā
jalaprāsī, nidrāmāhuradēśī aisā yē yībā

jhōḻīlōmbatasē vāmakarī triśūla ḍhamarūdhāri
bhaktāvaradasadā sukhakārī, dēśīla muktīchārī aisā yē yībā

pāyipādukā japamālā kamaṇḍalūmṛgaChālā
dhāraṇa kariśībā nāgajaṭā, mukuṭa śōbhatōmāthā aisā yē yībā

tatpara tujhyāyā jēdhyānī akṣayatvāñchēsadanī
lakṣmīvāsakarī dinarajanī, rakṣasisaṅkaṭa vāruni aisā yē yībā

yāparidhyāna tujhē gururāyā dṛśyakarī nayanāyā
pūrṇānanda sukhē hīkāyā, lāvisihari guṇagāyā
aisā yē yībā sāyi digambara akṣaya rūpa avatārā
sarvahivyāpaka tū, śrutisārā anasūyātri kumārā(bābāyē) mahārājē ībā

7. sāyi mahimā stōtraṃ

sadāsatsvarūpaṃ chidānandakandaṃ
jagatsambhavasdhāna saṃhāra hētuṃ
svabhaktēchChayā mānuṣaṃ darśayantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
manōvāgatītaṃ munir dhyāna gamyaṃ
jagadvyāpakaṃ nirmalaṃ nirguṇaṃ tvāṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

bhavāmbhōdi magnārdhitānāṃ janānāṃ
svapādāśritānāṃ svabhakti priyāṇāṃ
samuddāraṇārdhaṃ kalau sambhavantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

sadānimba vṛkṣasyamulādhi vāsāt
sudhāsrāviṇaṃ tikta mapya priyantaṃ
taruṃ kalpa vṛkṣādhikaṃ sādhayantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

sadākalpa vṛkṣasya tasyādhimūlē
bhavadbhāvabuddhyā saparyādisēvāṃ
nṛṇāṃ kurvatāṃ bhukti-mukti pradantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

anēkā śṛtā tarkya līlā vilāsai:
samā viṣkṛtēśāna bhāsvatrpabhāvaṃ
ahambhāvahīnaṃ prasannātmabhāvaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

satāṃ viśramārāma mēvābhirāmaṃ
sadāsajjanai saṃstutaṃ sannamadbhi:
janāmōdadaṃ bhakta bhadra pradantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

ajanmādyamēkaṃ parambrahma sākṣāt
svayaṃ sambhavaṃ rāmamēvāvatīrṇaṃ
bhavaddarśanātsampunīta: prabhōhaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

śrīsāyiśa kṛpānidhē khilanṛṇāṃ sarvārdhasiddiprada
yuṣmatpādaraja: prabhāvamatulaṃ dhātāpivaktākṣama:
sadbhaktyāśśaraṇaṃ kṛtāñjalipuṭa: samprāptitōsmin prabhō
śrīmatsāyiparēśa pāda kamalān nānyachcharaṇyammama

sāyirūpadhara rāghavōttamaṃ
bhaktakāma vibudha drumaṃ prabhuṃ
māyayōpahata chitta śuddhayē
chintayāmyaha maharniśaṃ mudā

śaratsudhāṃśaṃ pratimaṃ prakāśaṃ
kṛpātapatraṃ tavasāyinātha
tvadīyapādābja samāśritānāṃ
svachChāyayātāpa mapākarōtu

upāsanādaivata sāyinātha
smavairma yōpāsani nāstutastvaṃ
ramēnmanōmē tavapādayugmē
bhruṅgō yadābjē makarandalubdha:

anēkajanmārjita pāpasaṅkṣayō
bhavēdbhavatpāda sarōja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sāyiśa sadgurō dayānidhē

śrīsāyinātha charaṇāmṛta pūrṇachittā
tatpāda sēvanaratā ssata tañcha bhaktyā
saṃsārajanya duritaugha vinirga tāstē
kaivalya dhāma paramaṃ samavāpnuvanti

stōtramē tatpaṭhēdbhaktyā yōnnarastanmanāsadā
sadgurō: sāyināthasya kṛpāpātraṃ bhavēdbhavaṃ

8. guru prasāda yāchanādaśakaṃ

rusōmamapriyāmbikā majavarīpitāhīrusō
rusōmamapriyāṅganā priyasutātmajāhīrusō
rusōbhaginabandhu hī svaśura sāsubāyi rusō
nadatta gurusāyimā majhavarī kadhīhī rusō

pusōna sunabhāyityā majana bhrātṝjāyā pusō
pusōna priyasōyarē priyasagēnajñātī pusō
pusō suhṛdanāsakha svajananāpta bandhū pusō
parīna gurusāyimā majhavarī kadhīhī rusō

pusōna abalāmulē taruṇa vṛddahī nāpusō
pusōna guruthākuṭē majana dōrasānē pusō
pusōnachabalē burē sujanasāduhīnā pusō
parīna gurusāyimā majhavarī kadhīhī rusō

dusōchaturattvavit vibudha prājñajñānīrusō
rusō hi vidu strīyā kuśala paṇḍitāhīrusō
rusōmahipatīyatī bhajakatāpasīhī rusō
nadatta gurusāyimā majhavarī kadhīhī rusō

rusōkavi​​ṛṣi munī anaghasiddayōgīrusō
rusōhigṛhadēvatātikulagrāmadēvī rusō
rusōkhalapiśāchchahī malīnaḍākinī hīrusō
nadatta gurusāyimā majhavarī kadhīhī rusō

rusōmṛgakhagakṛmī akhilajīvajantūrusō
rusō viṭapaprastarā achala āpagābdhīrusō
rusōkhapavanāgnivār avanipañchatattvērusō
nadatta gurusāyimā majhavarī kadhīhī rusō

rusō vimalakinnarā amalayakṣiṇīhīrusō
rusōśaśikhagādihī gagani tārakāhīrusō
rusō amararājahī adaya dharmarājā rusō
nadatta gurusāyimā majhavarī kadhīhī rusō

rusō mana sarasvatī chapalachitta tīhīrusō
rusōvapudiśākhilākaṭhinakālatō hīrusō
rusōsakala viśvahīmayitu brahmagōḻaṃrusō
nadatta gurusāyimā majhavarī kadhīhī rusō

vimūḍa hmaṇuni hasō majanamatsarāhī rusō
padābhiruchi uḻasō jananakardhamīnāphasō
nadurga dṛtichā dhasō aśiva bhāva māgēkhasō
prapañchi manahērusō dṛḍaviraktichittīṭhasō

kuṇāchi ghṛṇānasōnachaspṛhakaśāchī asō
sadaiva hṛdayā vasō manasidyāni sāyivasō
padīpraṇayavōrasō nikhila dṛśya bābādisō
nadatta gurusāyimā upariyāchanēlā rusō

9. mantra puṣpaṃ

hari ōṃ yajñēna yajñamayajantadēvā stānidharmāṇi
pradhamānyāsan । tēhanākaṃ mahimāna:ssachanta
yatrapūrvē sādhyā ssanti dēvā:।
ōṃ rājādhirājāya pasahyasāhinē
namōvayaṃ vai śravaṇāya kurmahē
samēkāmān kāmakāmāya mahyaṃ
kāmēśvarō vaiśravaṇō dadātu
kubērāya vaiśravaṇāyā mahārājāyanama:
ōṃ svastī sāmrājyaṃ bhōjyaṃ
svārājyaṃ vairājyaṃ pāramēṣṭyaṃrājyaṃ
mahārājya mādhipatyamayaṃ samantaparyā
īśyā ssārvabhauma ssārvā yuṣān
tādāpadārdāt prudhivyaisamudra paryāntāyā
ēkarāḻḻiti tadapyēṣa ślōkōbigītō maruta:
parivēṣṭōrō marutta syāvasan gruhē
āvikṣitasyakāma prēr viśvēdēvāsabhāsada iti
śrī nārāyaṇavāsudēva sachchidānanda sadguru sāyinādh mahārāj ki jai

karacharaṇa kṛtaṃ vākkāya jaṅkarmajaṃvā
śravaṇanayanajaṃ vāmānasaṃvā parādhaṃ
vidita maviditaṃ vā sarvamētat kṣamasva
jayajaya karuṇābdhē śrīprabhōsāyinādha

śrī sachchidānanda sadguru sāyinādh maharāj ki jai
rājādhirāja yōgirāja parabrahma śrīsāyinādhāmaharāj
śrī sachchidānanda sadguru sāyinādh maharāj ki jai




Browse Related Categories: