View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiridi Sai Baba Afternoon Aarati - Madhyahna Aarati

śrī sachchidānanda samardha sadguru sāyinādha maharāj kī jai.

ghē​​uni pañchākaratī karūbābānsī āratī
sāyīsī āratī karūbābānsī āratī
uṭhā uṭhā hō bān dhava ōvāḻu haramādhava
sāyīrāmādhava ōvāḻu haramādhava
karūniyāsdhiramana pāhugambhīrahēdhyānā
sāyīchē hēdhyānā pāhugambhīra hēdhyānā
kruṣṇa nādhā dattasāyi jaḍōchittatujhē pāyī
chitta(datta) bābāsāyī jaḍōchittatujhē pāyī
ārati sāyibābā saukhyādātārajīvā
charaṇārajatāli dhyāvādāsāvisāva
bhaktāṃvisāva āratisāyibābā
jāḻuniya ānaṅgasvasvarūpirahedaṅga
mumukṣa janadāvi nijaḍōḻā śrīraṅga
ḍōḻā śrīraṅga āratisāyibābā
jayamanījaisābhāva tayataisā​​anubhāva
dāvisidayāghanā aisītujhīhimāva
tujhīhimāva āratisāyibābā
tumachēnāmadyātā harē saṃskruti vyādhā
agādhatavakaraṇīmārgadāvisi anādhā
dāvisi anādhā āratisāyibābā
kaliyugi avatāra saguṇaparabrahmasachāra
avatārṇajhālāsē svāmidattādigambara
dattādigambara ārati sāyibābā
āṭhādivasā guruvārī bhaktakarīti vārī
prabhupada pahāvayā bhavabhaya
nivāribhayānivāri āratisāyibābā
mājhā nijadravya ṭhēva tava charaṇarajasēvā
māgaṇē hēchi ātātuhma dēvādidēvā
dēvādivā āratisāyibābā
ichchitā dīna chātāka nirmala tōya nija sūkha
pājavēmādhavāya sambhāḻa āpuḻibhāka
āpuḻibhāka āratisāyibābā
saukhya dātārajīvacharaṇa tajatālī
dhyāvādāsāvisāvā bhaktāṃ visāvā āratisāyibābā
jayadēva jayadēva dattā avadūta ōsāyi avadūta
jōḍuni karatava charaṇīṭhēvitōmādhā jayadēva jayadēva
avatarasītū yētā dharmān tē glānī
nāstīkānāhītū lāvisi nijabhajanī
dāvisinānālīlā asaṅkhyarūpānī
harisī dēvān chētū saṅkaṭa dinarajanī
jayadēvajayadēva dattā avadhūtā ō sāyī avadhūtā
jōḍuni karatava charaṇīṭhēvitōmādhā jayadēva jayadēva
yavvanasvarūpī ēkyādarśana tvādi dhalē
saṃśaya nirasuniyā tadvaitāghālavilē
gōpichandā mandātvāñchī uddarilē
jayadēva jayadēva datta avadūta ō sāyī avadūta
jōḍuni karatava charaṇī ṭhēvitōmādhā jayadēva jayadēva
bhēdatattvahindū yavanā n chākāhī
dāvāyāsijhūlāpunarapinaradēhī
pāhasi prēmānē n tū hinduyavanāhi
dāvisi ātmatvānē vyāpak hasāyī
jayadēvajayadēva dattā avadhūtā ō sāyī avadhūtā
jōḍuni karatava charaṇīṭhēvitōmādhā jayadēva jayadēva
dēvasāyinādhā tvatpadanata hvānē
paramāyāmōhita janamōchana jhuṇihvānē
tatkrupayā sakalān chē saṅkaṭanirasāvē
dēśila taridētvadruśa kruṣṇānēgānē
jayadēva jayadēva dattā avadūtā ō sāyi avadūta
jōḍuni karatavacharaṇi ṭhēvitō mādhā jayadēva jayadēva
śiriḍi mājhē paṇḍaripurasāyibābāramāvara
bābāramavara - sāyibābāramavara
śuddabhaktichandra bhāgā - bhāvapuṇḍalīkajāgā
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
yahōyāhō avaghē jana - karūbābānsīvandana
sāyisīvandana - karūbābānsīvandana
gaṇūhmaṇē bābāsāyī - dāvapāvamājhē ā​​ī
pāvamājhē ā​​ī - dāvapāvamājhē ā​​ī
ghālīna lōṭāṅgaṇa vandīna charaṇa
ḍōlyānipāhīnarūpatujhē
prēmē āliṅgana ānandēpūjin
bhāvē ōvāḻina hmaṇēnāmā
tvamēva mātā cha pitā tvamēva
tvamēvabanduścha sakhātvamēva
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mamadēvadēva
kāyēna vāchā manachēndriyērvā
buddyātmanāvā prakruti svabhāvāt
karōmi yadyatsakalaṃ parasmai
nārāyaṇā yēti samarpayāmī
achyutaṅkēśavaṃ rāmanārāyaṇaṃ
kruṣṇadāmōdaraṃ vāsudēvaṃ hariṃ
śrīdharaṃ mādhavaṃ gōpikāvallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē
harērāma harērāma rāmarāma harē harē
harēkruṣṇa harēkruṣṇa kruṣṇa kruṣṇa harē harē॥śrī gurudēvadatta
hari: ōṃ yajgēna yajga mayajanta dēvāstānidharmāṇi
pradhamānyāsan tēhanākaṃ mahimān: sachanta
yatra pūrvēsādyāssantidēvā
ōṃ rājādhirājāya pasahyasāhinē
namōvayaṃ vai śravaṇāya kurmahē
samēkāmān kāmakāmāya mahyaṃ
kāmēśvarō vaiśravaṇō dadātu
kubērāya vaiśravaṇāyā mahārājāyanama:
ōṃ svastī sāmrājyaṃ bhōjyaṃ
svārājyaṃ vairājyaṃ pāramēṣṭyaṃrājyaṃ
mahārājya mādhipatyamayaṃ samantaparyā
īśyā ssārvabhauma ssārvā yuṣān
tādāpadārdāt prudhivyaisamudra paryāntāyā
ēkarāḻḻiti tadapyēṣa ślōkōbigītō maruta:
parivēṣṭōrō marutta syāvasan gruhē
āvikṣitasyakāma prēr viśvēdēvāsabhāsada iti
śrī nārāyaṇavāsudēva sachchidānanda sadguru sāyinādh mahārāj ki jai
anantā tulātē kasērē stavāvē
anantātulātē kasērē namāvē
anantā mukhāchā śiṇē śēṣa gātā
namaskāra sāṣṭāṅga śrī sāyinādha
smarāvē manītvatpadā nityabhāvē
urāvē tarībhakti sāṭhī svabhāvē
tarāvējagā tārunī māyatātā
namaskāra sāṣṭāṅga śrīsāyinādhā
vasējō sadā dāvayā santalīlā
disē ājgya lōkāparī jōjanālā
parī antarījgyāna kaivalya dātā
namaskāra sāṣṭāṅga śrīsāyinādhā
bharālādhalā janmahā mānavāchā
narāsārdhakā sādhanībhūtasāchā
dharūsāyī prēmā gaḻāyā​​ahantā
namaskāra sāṣṭāṅga śrī sāyinādhā
dharāvē karīsāna alpajgyabālā
karāvē ahmādhanya chumbhōnigālā
mukhīghāla prēmēkharāgrāsa atā
namaskāra sāṣṭāṅga śrī sāyinādhā
surādīka jyāñchyā padā vanditātī
sukādīka jātē samānatvadētī
prayāgāditīrdhē padī namrahōtā
namaskāra sāṣṭāṅga śrī sāyinādhā
tujhyā jyāpadā pāhatā gōpabālī
sadāraṅgalī chitsvarūpī miḻālī
karīrāsakrīḍā savē kruṣṇanādhā
tulāmāgatō māgaṇē ēkadyāvē
karājōḍitō dīna atyanta bhāvē
bhavīmōhanīrāja hātāri ātā
namaskāra sāṣṭāṅga śrī sāyinādhā
aisā yē​​ībā! sāyi digambarā
akṣayarūpa avatārā । sarvahivyāpaka tū
śrutusārā anasūyātrikumārā(bābāyē) mahārājē ībā
kāśīsnāna japa pratidivasī koḻāpurabhikṣēsī
nirmalanadi tuṅgā jalaprāsī nidrāmāhuradēśī īsā yē yībā
jhēḻīlōmbatasē vāmakarī triśūla ḍhamarūdhāri
bhaktāvaradasadā sukhakārīdēśīla muktīchārī īsā yē yībā
pāyipādukā japamālā kamaṇḍalūmrugachālā
dhāraṇakariśībā nāgajaṭāmukuṭa śōbhatōmādhā īsā yē yībā
tatpara tujhyāyā jēdhyānī akṣayatvāñchēsadavī
lakṣmīvāsakarī dinarajanī rakṣasisaṅkaṭa vāruni īsā yē yībā
yāparidhyāna tujhē gururāyā druśya karīnayanāyā pūrṇānanda sukhēhīkāyā
lāvisihari guṇagāyā īsā yē yībā
sāyi digambara akṣaya rūpa avatārā
sarvahivyāpaka tū śrutisārā anasūyātrikumārā(bābāyē) mahārājē ībā
sadāsatsvarūpaṃ chidānandakandaṃ
svabhaktēchchayā mānuṣaṃ darśayantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
manōvāgatītaṃ munir dhyāna gamyaṃ
jagadvyāpakaṃ nirmalaṃ nirguṇantvāṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
bhavāmbhōdi magnārdhi tānāṃ janānāṃ
svapādāśritānāṃ svabhakti priyāṇāṃ
samuddāraṇārdhaṃ kalau sambhavantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
sadānimbavrukṣādhikaṃ sādhayantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
sadākalpavrukṣasya tasyādhimūlē
bhavadbhāvabuddyā saparyādisēvāṃ
nruṇāṅkurvatāmbhukti-mukti pradantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
anēkā śrutā tarkyalīlā vilāsai:
samā viṣkrutēśāna bhāsvatrpabhāvaṃ
ahambhāvahīnaṃ prasannātmabhāvaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
satāṃviśramārāmamēvābhirāmaṃ
sadāsajjanai saṃstutaṃ sannamadbhi:
janāmōdadaṃ bhakta bhadra pradantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
ajanmādyamēkaṃ parambrahma sākṣāt
svayaṃ sambhavaṃ rāmamēvānatīrṇaṃ
bhavaddarśanātsampunīta: prabhōhaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
śrīsāyiśa krupānidē - khilanruṇāṃ sarvārdhasiddiprada
yuṣmatpādaraja:prabhāvamatulaṃ dhātāpivaktā​​akṣama:
sadbhaktyāśśaraṇaṃ krutāñjalipuṭa: samprāptitō - smin prabhō
śrīmatsāyiparēśa pāda kamalānāchcharaṇyammama
sāyirūpa dhararāghōttamaṃ
bhaktakāma vibudha drumamprabhuṃ
māyayōpahata chitta śuddayē
chintayāmyahē mmaharniśaṃ mudā
śaratsudhāṃśu pratimamprakāśaṃ
krupātapaprataṃvasāyinādha
tvadīyapādābja samāśritānāṃ
svachchāyayātāpa mapākarōtu
upāsanādaivata sāyinādha
smavairma yōpāsani nāstuvantaṃ
ramēnmanōmē tavapādayugmē
bhruṅgō yadābjē makarandalubdha:
anēkajanmārjitapāpa saṅkṣayō
bhavēdbhavatpāda sarōja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sāyiśa sadgurōdayānidhē
śrīsāyinādha charaṇāmrutapūrṇachittā
tatpāda sēvanaratā ssata tañcha bhaktyā
saṃsāra janyaduritaugha vinirga tāstē
kaivalya dhāma paramaṃ samavāpnuvanti
stōtramē tatpaṭhēdbhaktyā yōnnarastanmanāsadā
sadgurō: sāyinādhasyakrupāpātraṃ bhavēdbhavaṃ
karacharaṇakrutaṃ vākkāyajaṅkarmajaṃvā
śravaṇanayanajaṃvāmānasaṃvā - parādhaṃ
viditamaviditaṃ vāsarvēmētatkṣamasva
jayajayakaruṇādbhē śrī prabhōsāyinādha
śrī sachchidānanda sadguru sāyinādh maharāj ki jai
rājādhirāja yōgirāja parabrahma śrīsāyinādhāmaharāj

śrī sachchidānanda sadguru sāyinādh maharāj ki jai




Browse Related Categories: