View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shanti Mantram

āpō̠ hiṣṭhā ma̍yō̠bhuva̠ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍-śśi̠vata̍mō̠ rasa̠stasya̍ bhājayatē̠ ha na̠ḥ । u̠ṣa̠tīri̍va mā̠tara̍ḥ । tasmā̠ ara̍ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ ji̍nvatha । āpō̍ ja̠naya̍thā cha naḥ ।

pṛ̠thi̠vī śā̠ntā sāgninā̍ śā̠ntā sāmē̍ śā̠ntā śuchag̍ṃ śamayatu । a̠ntari̍kṣagṃ śā̠nta-ntadvā̠yunā̍ śā̠nta-ntanmē̍ śā̠ntagṃ śuchag̍ṃ śamayatu । dyauśśā̠ntā̠ sādi̠tyēna̍ śā̠ntā sā mē̍ śā̠ntā śuchag̍ṃ śamayatu ।

pṛ̠thi̠vī śānti̍ra̠ntari̍kṣa̠gṃ̠ śānti̠r-dyau-śśānti̠r-diśa̠-śśānti̍-ravāntaradi̠śā-śśānti̍ ra̠gni-śśānti̍r-vā̠yu-śśānti̍-rādi̠tya-śśānti̍-śchandra̠mā̠-śśānti̠r-nakṣa̍trāṇi̠-śśānti rāpa̠śśānti̠-rōṣa̍dhaya̠-śśānti̠r-vana̠spata̍ya̠-śśānti̠r-gau̍-śśānti̍-ra̠jā-śānti-raśva̠-śśānti̠ḥ puru̍ṣa̠-śśānti̠-brahma̠-śānti̍r-brāhma̠ṇa-śśānti-śānti̍-rēva śānti-śānti̍-rmē astu̠ śānti̍ḥ ।

tayā̠hagṃ śān̠tyā̠ sa̍rvaśā̠ntyā̠ mahya̍-ndvi̠padē̠ chatu̍ṣpadē cha̠ śānti̍-ṅkarōmi śānti̍rmē astu̠ śānti̍ḥ ॥

ēha̠ śrīścha̠ hrīścha̠ dhṛti̍ścha̠ tapō̍ mē̠dhā pra̍ti̠ṣṭhā śra̠ddhā sa̠tya-ndharma̍śchai̠tāni̠ mōtti̍ṣṭhanta̠-manūtti̍ṣṭhantu̠ mā mā̠g̠ śrīścha̠ hrīścha̠ dhṛti̍ścha̠ tapō̍ mē̠dhā pra̍ti̠ṣṭhā śra̠ddhā sa̠tya-ndharma̍śchai̠tāni̍ mā̠ mā hā̍siṣuḥ ।

udāyu̍ṣā svā̠yuṣōdō̍ṣadīnā̠g̠ṃ rasē̠nōtpa̠rjanya̍sya̠ śuṣmē̠ṇōdasthāma̠mṛtā̠gṃ̠ anu̍ । tachchakṣu̍r-dē̠vahi̍ta-mpu̠rastā̎chchu̠kramu̠chchara̍t ।

paśyē̍ma śa̠rada̍śśa̠ta-ñjīvē̍ma śa̠rada̍śśa̠ta-nnandā̍ma śa̠rada̍śśa̠ta-mmōdā̍ma śa̠rada̍śśa̠ta-mbhavā̍ma śa̠rada̍śśa̠tagṃ śṛ̠ṇavā̍ma śa̠rada̍śśa̠ta-mpabra̍vāma śa̠rada̍śśa̠tamajī̍tāsyāma śa̠rada̍śśa̠ta-ñjōkcha̠ sūrya̍-ndṛ̠śē ।

ya uda̍gānmaha̠tō-'rṇavā̎-dvi̠bhrāja̍mānassari̠rasya̠ madhyā̠thsamā̍ vṛṣa̠bhō lō̍hitā̠kṣasūryō̍ vipa̠śchinmana̍sā punātu ॥

brahma̍ṇa̠śchōta̠nyasi̠ brahma̍ṇa ā̠ṇīsthō̠ brāhma̍ṇa ā̠vapa̍namasi dhāri̠tēya-mpṛ̍thi̠vī brahma̍ṇā ma̠hī dā̍ri̠tamē̍nēna ma̠hadan̠tari̍kṣa̠-ndiva̍-ndādhāra pṛthi̠vīgṃ sadēvā̠ṃ yada̠haṃ vēda̠ tada̠ha-ndhā̍rayāṇi̠ māmadvēdō-'thi̠ visra̍sat ।

mē̠dhā̠ma̠nī̠ṣē māvi̠śatāgṃ sa̠mīchī̍ bhū̠tasya̠ bhavya̠syāva̍rudhyai̠ sarva̠māyu̍rayāṇi̠ sarva̠māyu̍rayāṇi ।

ā̠bhirgī̠rbhi-ryadatō̍na ū̠namāpyā̍yaya harivō̠ vardha̍mānaḥ । ya̠dā stō̠tṛbhyō̠ mahi̍ gō̠trā ru̠jāsi̍ bhūyiṣṭha̠bhājō̠ adha̍ tē syāma । brahma̠ prāvā̍diṣma̠ tannō̠ mā hā̍sīt ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

ōṃ sa-ntvā̍ siñchāmi̠ yaju̍ṣā pra̠jāmāyu̠rdhana̍-ñcha ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

ōṃ śa-nnō̍ mi̠tra-śśaṃ varu̍ṇaḥ । śa-nnō̍ bhavatvarya̠mā । śa-nna̠ indrō̠ bṛha̠spati̍ḥ । śa-nnō̠ viṣṇu̍rurukra̠maḥ । namō̠ brahma̍ṇē । nama̍stē vāyō । tvamē̠va pra̠tyakṣa̠-mbrahmā̍si । tvāmē̠va pra̠tyakṣa̠-mbrahma̍ vadiṣyāmi । ṛ̠taṃ va̍diṣyāmi । sa̠tyaṃ va̍diṣyāmi । tanmāma̍vatu । tadva̠ktāra̍mavatu । ava̍tu̠ mām । ava̍tu va̠ktāram̎ ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

ō-ntachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠stir-mānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam । śa-nnō̍ astu dvi̠padē̎ । śa-ñchatu̠ṣpadē ।

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

ōṃ sa̠ha nā̍ vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥ (3)

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ (3)




Browse Related Categories: