View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

शान्ति मन्त्रम्

आपो॒ हिष्ठा म॑यो॒भुवः॒ । ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ ह नः॒ । उ॒ष॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जि॑न्वथ । आपो॑ ज॒नय॑था च नः ।

पृ॒थि॒वी शा॒न्ता साग्निना॑ शा॒न्ता सामे॑ शा॒न्ता शुचग्ं॑ शमयतु । अ॒न्तरि॑क्षग्ं शा॒न्तं तद्वा॒युना॑ शा॒न्तं तन्मे॑ शा॒न्तग्ं शुचग्ं॑ शमयतु । द्यौश्शा॒न्ता॒ सादि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचग्ं॑ शमयतु ।

पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒ग्ं॒ शान्ति॒र्-द्यौ-श्शान्ति॒र्-दिश॒-श्शान्ति॑-रवान्तरदि॒शा-श्शान्ति॑ र॒ग्नि-श्शान्ति॑र्-वा॒यु-श्शान्ति॑-रादि॒त्य-श्शान्ति॑-श्चन्द्र॒मा॒-श्शान्ति॒र्-नक्ष॑त्राणि॒-श्शान्ति राप॒श्शान्ति॒-रोष॑धय॒-श्शान्ति॒र्-वन॒स्पत॑य॒-श्शान्ति॒र्-गौ॑-श्शान्ति॑-र॒जा-शान्ति-रश्व॒-श्शान्तिः॒ पुरु॑ष॒-श्शान्ति॒-ब्रह्म॒-शान्ति॑र्-ब्राह्म॒ण-श्शान्ति-शान्ति॑-रेव शान्ति-शान्ति॑-र्मे अस्तु॒ शान्तिः॑ ।

तया॒हग्ं शान्॒त्या॒ स॑र्वशा॒न्त्या॒ मह्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च॒ शान्तिं॑ करोमि शान्ति॑र्मे अस्तु॒ शान्तिः॑ ॥

एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒-मनूत्ति॑ष्ठन्तु॒ मा मा॒ग्॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः ।

उदायु॑षा स्वा॒युषोदो॑षदीना॒ग्ं॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोदस्थाम॒मृता॒ग्ं॒ अनु॑ । तच्चक्षु॑र्-दे॒वहि॑तं पु॒रस्ता᳚च्चु॒क्रमु॒च्चर॑त् ।

पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नन्दा॑म श॒रद॑श्श॒तं मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒तं पब्र॑वाम श॒रद॑श्श॒तमजी॑तास्याम श॒रद॑श्श॒तं जोक्च॒ सूर्यं॑ दृ॒शे ।

य उद॑गान्मह॒तोऽर्णवा᳚-द्वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒थ्समा॑ वृष॒भो लो॑हिता॒क्षसूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥

ब्रह्म॑ण॒श्चोत॒न्यसि॒ ब्रह्म॑ण आ॒णीस्थो॒ ब्राह्म॑ण आ॒वप॑नमसि धारि॒तेयं पृ॑थि॒वी ब्रह्म॑णा म॒ही दा॑रि॒तमे॑नेन म॒हदन्॒तरि॑क्षं॒ दिवं॑ दाधार पृथि॒वीग्ं सदेवां॒-यँद॒हं-वेँद॒ तद॒हं धा॑रयाणि॒ मामद्वेदोऽथि॒ विस्र॑सत् ।

मे॒धा॒म॒नी॒षे मावि॒शताग्ं स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुध्यै॒ सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि ।

आ॒भिर्गी॒र्भि-र्यदतो॑न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ शं नो॑ मि॒त्रः शं-वँरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्-मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॒ष्पदे ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ (3)

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ (3)




Browse Related Categories: