View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Shani Vajrapanjara Kavacham

neelaaMbarO neelavapuH kireeTee
gRRidhrasthitaastrakarO dhanushhmaan ।
caturbhujaH sooryasutaH prasannaH
sadaa mamasyaadvaradaH prashaaMtaH ॥

brahmaa uvaaca ।

shRRiNudhvaM RRishhayaH sarvE shani peeDaaharaM mahat ।
kavacaM shaniraajasya saurairidamanuttamaM ॥

kavacaM dEvataavaasaM vajra paMjara saMngakam ।
shanaishcara preetikaraM sarvasaubhaagyadaayakam ॥

atha shree shani vajra paMjara kavacam ।

OM shree shanaishcaraH paatu bhaalaM mE sooryanaMdanaH ।
nEtrE ChaayaatmajaH paatu paatu karNau yamaanujaH ॥ 1 ॥

naasaaM vaivasvataH paatu mukhaM mE bhaaskaraH sadaa ।
snigdhakaMThashca mE kaMThaM bhujau paatu mahaabhujaH ॥ 2 ॥

skaMdhau paatu shanishcaiva karau paatu shubhapradaH ।
vakshhaH paatu yamabhraataa kukshhiM paatvasitastathaa ॥ 3 ॥

naabhiM grahapatiH paatu maMdaH paatu kaTiM tathaa ।
ooroo mamaaMtakaH paatu yamO jaanuyugaM tathaa ॥ 4 ॥

paadau maMdagatiH paatu sarvaaMgaM paatu pippalaH ।
aMgOpaaMgaani sarvaaNi rakshhEn mE sooryanaMdanaH ॥ 5 ॥

phalashrutiH

ityEtatkavacam divyaM paThEtsooryasutasya yaH ।
na tasya jaayatE peeDaa preetO bhavati sooryajaH ॥

vyayajanmadviteeyasthO mRRityusthaanagatOpivaa ।
kalatrasthO gatOvaapi supreetastu sadaa shaniH ॥

ashhTamasthO sooryasutE vyayE janmadviteeyagE ।
kavacaM paThatE nityaM na peeDaa jaayatE kvacit ॥

ityEtatkavacaM divyaM saurEryannirmitaM puraa ।
dvaadashaashhTamajanmasthadOshhaannaashayatE sadaa ।
janmalagnasthitaan dOshhaan sarvaannaashayatE prabhuH ॥

iti shree brahmaaMDapuraaNE brahmanaaradasaMvaadE shanivajrapaMjara kavacaM saMpoorNam ॥







Browse Related Categories: