View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sarvadeva Kruta Sri Lakshmi Stotram

kṣamasva bhagavatyamba kṣamā śīlē parātparē।
śuddha satva svarūpēcha kōpādi pari varjitē॥

upamē sarva sādhvīnāṃ dēvīnāṃ dēva pūjitē।
tvayā vinā jagatsarvaṃ mṛta tulyañcha niṣphalam।

sarva sampatsvarūpātvaṃ sarvēṣāṃ sarva rūpiṇī।
rāsēśvaryadhi dēvītvaṃ tvatkalāḥ sarvayōṣitaḥ॥

kailāsē pārvatī tvañcha kṣīrōdhē sindhu kanyakā।
svargēcha svarga lakṣmī stvaṃ martya lakṣmīścha bhūtalē॥

vaikuṇṭhēcha mahālakṣmīḥ dēvadēvī sarasvatī।
gaṅgācha tulasītvañcha sāvitrī brahma lōkataḥ॥

kṛṣṇa prāṇādhi dēvītvaṃ gōlōkē rādhikā svayam।
rāsē rāsēśvarī tvañcha bṛndā bṛndāvanē vanē॥

kṛṣṇa priyā tvaṃ bhāṇḍīrē chandrā chandana kānanē।
virajā champaka vanē śata śṛṅgēcha sundarī।

padmāvatī padma vanē mālatī mālatī vanē।
kunda dantī kundavanē suśīlā kētakī vanē॥

kadamba mālā tvaṃ dēvī kadamba kānanē2picha।
rājalakṣmīḥ rāja gēhē gṛhalakṣmī rgṛhē gṛhē॥

ityuktvā dēvatāssarvāḥ munayō manavastathā।
rūrūdurna mravadanāḥ śuṣka kaṇṭhōṣṭha tālukāḥ॥

iti lakṣmī stavaṃ puṇyaṃ sarvadēvaiḥ kṛtaṃ śubham।
yaḥ paṭhētprātarutthāya savaisarvaṃ labhēddhruvam॥

abhāryō labhatē bhāryāṃ vinītāṃ susutāṃ satīm।
suśīlāṃ sundarīṃ ramyāmati supriyavādinīm॥

putra pautra vatīṃ śuddhāṃ kulajāṃ kōmalāṃ varām।
aputrō labhatē putraṃ vaiṣṇavaṃ chirajīvinam॥

paramaiśvarya yuktañcha vidyāvantaṃ yaśasvinam।
bhraṣṭarājyō labhēdrājyaṃ bhraṣṭa śrīrlabhētē śriyam॥

hata bandhurlabhēdbandhuṃ dhana bhraṣṭō dhanaṃ labhēt॥
kīrti hīnō labhētkīrtiṃ pratiṣṭhāñcha labhēddhruvam॥

sarva maṅgaḻadaṃ stōtraṃ śōka santāpa nāśanam।
harṣānandakaraṃ śāśvaddharma mōkṣa suhṛtpadam॥

॥ iti sarva dēva kṛta lakṣmī stōtraṃ sampūrṇam ॥




Browse Related Categories: