View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard. View this in plain english.

Rudra Ashtakam

namāmīśa mīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmavēda svarūpaṃ ।
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ chadākāśa mākāśavāsaṃ bhajēhaṃ ॥

nirākāra mōṅkāra mūlaṃ turīyaṃ girijñāna gōtīta mīśaṃ girīśaṃ ।
karāḻaṃ mahākālakālaṃ kṛpālaṃ guṇāgāra saṃsārasāraṃ natō haṃ ॥

tuṣārādri saṅkāśa gauraṃ gambhīraṃ manōbhūtakōṭi prabhā śrīśarīraṃ ।
sphuranmauḻikallōlinī chārugāṅgaṃ lastphālabālēndu bhūṣaṃ mahēśaṃ ॥

chalatkuṇḍalaṃ bhrū sunētraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayāḻuṃ ।
mṛgādhīśa charmāmbaraṃ muṇḍamālaṃ priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ॥

prachaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ parēśaṃ akhaṇḍaṃ ajaṃ bhānukōṭi prakāśaṃ ।
trayī śūla nirmūlanaṃ śūlapāṇiṃ bhajēhaṃ bhavānīpatiṃ bhāvagamyaṃ ॥

kaḻātīta kaḻyāṇa kalpāntarī sadā sajjanānandadātā purārī ।
chidānanda sandōha mōhāpakārī prasīda prasīda prabhō manmadhārī ॥

na yāvad umānātha pādāravindaṃ bhajantīha lōkē parē vā nārāṇāṃ ।
na tāvatsukhaṃ śānti santāpanāśaṃ prasīda prabhō sarvabhūtādhivāsa ॥

najānāmi yōgaṃ japaṃ naiva pūjāṃ natō haṃ sadā sarvadā dēva tubhyaṃ ।
jarājanma duḥkhaughatātapyamānaṃ prabhōpāhi apannamīśa prasīda! ॥






Browse Related Categories: