View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Rahu Kavacham

dhyānam
praṇamāmi sadā rāhuṃ śūrpākāraṃ kirīṭinam ।
saiṃhikēyaṃ karālāsyaṃ lōkānāmabhayapradam ॥ 1॥

। atha rāhu kavacham ।

nīlāmbaraḥ śiraḥ pātu lalāṭaṃ lōkavanditaḥ ।
chakṣuṣī pātu mē rāhuḥ śrōtrē tvardhaśariravān ॥ 2॥

nāsikāṃ mē dhūmravarṇaḥ śūlapāṇirmukhaṃ mama ।
jihvāṃ mē siṃhikāsūnuḥ kaṇṭhaṃ mē kaṭhināṅghrikaḥ ॥ 3॥

bhujaṅgēśō bhujau pātu nīlamālyāmbaraḥ karau ।
pātu vakṣaḥsthalaṃ mantrī pātu kukṣiṃ vidhuntudaḥ ॥ 4॥

kaṭiṃ mē vikaṭaḥ pātu ūrū mē surapūjitaḥ ।
svarbhānurjānunī pātu jaṅghē mē pātu jāḍyahā ॥ 5॥

gulphau grahapatiḥ pātu pādau mē bhīṣaṇākṛtiḥ ।
sarvāṇyaṅgāni mē pātu nīlachandanabhūṣaṇaḥ ॥ 6॥

phalaśrutiḥ
rāhōridaṃ kavachamṛddhidavastudaṃ yō
bhaktyā paṭhatyanudinaṃ niyataḥ śuchiḥ san ।
prāpnōti kīrtimatulāṃ śriyamṛddhi-
māyurārōgyamātmavijayaṃ cha hi tatprasādāt ॥ 7॥

॥ iti śrīmahābhāratē dhṛtarāṣṭrasañjayasaṃvādē drōṇaparvaṇi rāhukavachaṃ sampūrṇam ॥




Browse Related Categories: