View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Purusha Suktam

ō-ntachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam । śa-nnō̍ astu dvi̠padē̎ । śa-ñchatu̍ṣpadē ।

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

sa̠hasra̍śīr​ṣā̠ puru̍ṣaḥ । sa̠ha̠srā̠kṣa-ssa̠hasra̍pāt ।
sa bhūmi̍ṃ vi̠śvatō̍ vṛ̠tvā । atya̍tiṣṭhaddaśāṅgu̠lam ॥

puru̍ṣa ē̠vēdagṃ sarvam̎ । yadbhū̠taṃ yachcha̠ bhavyam̎ ।
u̠tāmṛ̍ta̠tva syēśā̍naḥ । ya̠dannē̍nāti̠rōha̍ti ॥

ē̠tāvā̍nasya mahi̠mā । atō̠ jyāyāg̍ścha̠ pūru̍ṣaḥ ।
pādō̎-'sya̠ viśvā̍ bhū̠tāni̍ । tri̠pāda̍syā̠mṛta̍-ndi̠vi ॥

tri̠pādū̠rdhva udai̠tpuru̍ṣaḥ । pādō̎-'syē̠hā-''bha̍vā̠tpuna̍ḥ ।
tatō̠ viṣva̠ṅvya̍krāmat । sā̠śa̠nā̠na̠śa̠nē a̠bhi ॥

tasmā̎dvi̠rāḍa̍jāyata । vi̠rājō̠ adhi̠ pūru̍ṣaḥ ।
sa jā̠tō atya̍richyata । pa̠śchādbhūmi̠mathō̍ pu̠raḥ ॥

yatpuru̍ṣēṇa ha̠viṣā̎ । dē̠vā ya̠jñamata̍nvata ।
va̠sa̠ntō a̍syāsī̠dājyam̎ । grī̠ṣma i̠dhmaśśa̠radhdha̠viḥ ॥

sa̠ptāsyā̍sanpari̠dhaya̍ḥ । tri-ssa̠pta sa̠midha̍ḥ kṛ̠tāḥ ।
dē̠vā yadya̠jña-nta̍nvā̠nāḥ । aba̍dhna̠n-puru̍ṣa-mpa̠śum ॥

taṃ ya̠jña-mba̠r̠hiṣi̠ praukṣan̍ । puru̍ṣa-ñjā̠tama̍gra̠taḥ ।
tēna̍ dē̠vā aya̍janta । sā̠dhyā ṛṣa̍yaścha̠ yē ॥

tasmā̎dya̠jñāthsa̍rva̠huta̍ḥ । sambhṛ̍ta-mpṛṣadā̠jyam ।
pa̠śūg-stāg-ścha̍krē vāya̠vyān̍ । ā̠ra̠ṇyān-grā̠myāścha̠ yē ॥

tasmā̎dya̠jñāthsa̍rva̠huta̍ḥ । ṛcha̠-ssāmā̍ni jajñirē ।
Chandāg̍ṃsi jajñirē̠ tasmā̎t । yaju̠stasmā̍dajāyata ॥

tasmā̠daśvā̍ ajāyanta । yē kē chō̍bha̠yāda̍taḥ ।
gāvō̍ ha jajñirē̠ tasmā̎t । tasmā̎jjā̠tā a̍jā̠vaya̍ḥ ॥

yatpuru̍ṣa̠ṃ vya̍dadhuḥ । ka̠ti̠thā vya̍kalpayann ।
mukha̠-ṅkima̍sya̠ kau bā̠hū । kāvū̠rū pādā̍vuchyētē ॥

brā̠hma̠ṇō̎-'sya̠ mukha̍māsīt । bā̠hū rā̍ja̠nya̍ḥ kṛ̠taḥ ।
ū̠rū tada̍sya̠ yadvaiśya̍ḥ । pa̠dbhyāgṃ śū̠drō a̍jāyataḥ ॥

cha̠ndramā̠ mana̍sō jā̠taḥ । chakṣō̠-ssūryō̍ ajāyata ।
mukhā̠dindra̍śchā̠gniścha̍ । prā̠ṇādvā̠yura̍jāyata ॥

nābhyā̍ āsīda̠ntari̍kṣam । śī̠r​ṣṇō dyau-ssama̍vartata ।
pa̠dbhyā-mbhūmi̠rdiśa̠-śśrōtrā̎t । tathā̍ lō̠kāgṃ a̍kalpayann ॥

vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hāntam̎ । ā̠di̠tyava̍rṇa̠-ntama̍sa̠stu pā̠rē ।
sarvā̍ṇi rū̠pāṇi̍ vi̠chitya̠ dhīra̍ḥ । nāmā̍ni kṛ̠tvā-'bhi̠vada̠n̠, yadā-''stē̎ ॥

dhā̠tā pu̠rastā̠dyamu̍dāja̠hāra̍ । śa̠kraḥ pravi̠dvān-pra̠diśa̠śchata̍sraḥ ।
tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̠ aya̍nāya vidyatē ॥

ya̠jñēna̍ ya̠jñama̍yajanta dē̠vāḥ । tāni̠ dharmā̍ṇi pratha̠mānyā̍sann ।
tē ha̠ nāka̍-mmahi̠māna̍-ssachantē । yatra̠ pūrvē̍ sā̠dhyāssanti̍ dē̠vāḥ ॥

a̠dbhya-ssambhū̍taḥ pṛthi̠vyai rasā̎chcha । vi̠śvaka̍rmaṇa̠-ssama̍varta̠tādhi̍ ।
tasya̠ tvaṣṭā̍ vi̠dadha̍drū̠pamē̍ti । tatpuru̍ṣasya̠ viśva̠mājā̍na̠magrē̎ ॥

vēdā̠hamē̠ta-mpuru̍ṣa-mma̠hāntam̎ । ā̠di̠tyava̍rṇa̠-ntama̍sa̠ḥ para̍stāt ।
tamē̠vaṃ vi̠dvāna̠mṛta̍ i̠ha bha̍vati । nānyaḥ panthā̍ vidya̠tē-'ya̍nāya ॥

pra̠jāpa̍tiścharati̠ garbhē̍ a̠ntaḥ । a̠jāya̍mānō bahu̠dhā vijā̍yatē ।
tasya̠ dhīrā̠ḥ pari̍jānanti̠ yōnim̎ । marī̍chīnā-mpa̠dami̍chChanti vē̠dhasa̍ḥ ॥

yō dē̠vēbhya̠ āta̍pati । yō dē̠vānā̎-mpu̠rōhi̍taḥ ।
pūrvō̠ yō dē̠vēbhyō̍ jā̠taḥ । namō̍ ru̠chāya̠ brāhma̍yē ॥

rucha̍-mbrā̠hma-ñja̠naya̍ntaḥ । dē̠vā agrē̠ tada̍bruvann ।
yastvai̠va-mbrā̎hma̠ṇō vi̠dyāt । tasya̍ dē̠vā asa̠n vaśē̎ ॥

hrīścha̍ tē la̠kṣmīścha̠ patnyau̎ । a̠hō̠rā̠trē pā̠r​śvē ।
nakṣa̍trāṇi rū̠pam । a̠śvinau̠ vyāttam̎ ।
i̠ṣṭa-mma̍niṣāṇa । a̠mu-mma̍niṣāṇa । sarva̍-mmaniṣāṇa ॥

tachCha̠ṃ yōrāvṛ̍ṇīmahē । gā̠tuṃ ya̠jñāya̍ । gā̠tuṃ ya̠jñapa̍tayē । daivī̎ sva̠stira̍stu naḥ । sva̠stirmānu̍ṣēbhyaḥ । ū̠rdhva-ñji̍gātu bhēṣa̠jam । śa-nnō̍ astu dvi̠padē̎ । śa-ñchatu̍ṣpadē ।

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: