View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Patanjali Yoga Sutras - 3 (Vibhuti Pada)

shreepaatanjalayOgadarshanam ।

atha vibhootipaadaH ।

dEshabandhashcittasya dhaaraNaa ॥1॥

tatra pratyayaikataanataa dhyaanam ॥2॥

tadEvaarthamaatranirbhaasaM svaroopashoonyamiva samaadhiH ॥3॥

trayamEkatra saMyamaH ॥4॥

tajjayaat prajjhNaalOkaH ॥5॥

tasya bhoomishhu viniyOgaH ॥6॥

trayamantarangaM poorvEbhyaH ॥7॥

tadapi bahirangaM nirbeejasya ॥8॥

vyutthaananirOdhasaMskaarayOrabhibhavapraadurbhaavau nirOdhakshhaNacittaanvayO nirOdhapariNaamaH ॥9॥

tasya prashaantavaahitaa saMskaaraat ॥10॥

sarvaarthataikaagraatayOH kshhayOdayau cittasya samaadhipariNaamaH ॥11॥

tataH punaH shaantOditau tulyapratyayau cittasyaikaagrataa pariNaamaH ॥12॥

EtEna bhootEndriyEshhu dharmalakshhaNaavasthaapariNaamaa vyaakhyaataaH ॥13॥

shaantOditaavyapadEshyadharmaanupaatee dharmee ॥14॥

kramaanyatvaM pariNaamaanyatvE hEtuH ॥15॥

pariNaamatrayasaMyamaadateetaanaagatajjhNaanam ॥16॥

shabdaarthapratyayaanaamitarEtaraadhyaasaat sankarastatpravibhaagasaMyamaat sarvabhootarutajjhNaanam ॥17॥

saMskaarasaakshhaatkaraNaat poorvajaatijjhNaanam ॥18॥

pratyayasya paracittajjhNaanam ॥19॥

na ca tat saalambanaM tasyaavishhayeebhootatvaat ॥20॥

kaayaroopasaMyamaat tadgraahyashaktistambhE cakshhuH prakaashaasaMprayOgE.antardhaanam ॥21॥

sOpakramaM nirupakramaM ca karma tatsaMyamaadaparaantajjhNaanamarishhTEbhyO vaa ॥22॥

maitryaadishhu balaani ॥23॥

balEshhu hastibalaadeenee ॥24॥

pravRRittyaalOkanyaasaat sookshhmavyavahitaviprakRRishhTajjhNaanam ॥25॥

bhuvanajjhNaanaM sooryE saMyamaat ॥26॥

candrE taaraavyoohajjhNaanam ॥27॥

dhruvE tadgatijjhNaanam ॥28॥

naabhicakrE kaayavyoohajjhNaanam ॥29॥

kaNThakoopE kshhutpipaasaanivRRittiH ॥30॥

koormanaaDyaaM sthairyam ॥31॥

moordhajyOtishhi siddhadarshanam ॥32॥

praatibhaadvaa sarvam ॥33॥

hRRidayE cittasaMvit ॥34॥

sattvapurushhayOratyantaasankeerNayOH pratyayaavishEshhO bhOgaH paraarthatvaat svaarthasaMyamaat purushhajjhNaanam ॥35॥

tataH praatibhashraavaNavEdanaadarshaasvaadavaartaa jaayantE ॥36॥

tE samaadhaavupasargaavyutthaanE siddhayaH ॥37॥

bandhakaaraNashaithilyaat pracaarasaMvEdanaacca cittasya parashareeraavEshaH ॥38॥

udaanajayaajjalapankakaNTakaadishhvasanga utkraantishca ॥39॥

samaanajayaajjvalanam ॥40॥

shrOtraakaashayOH sambandhasaMyamaat divyaM shrOtram ॥41॥

kaayaakaashayOH sambandhasaMyamaat laghutoolasamaapattEshca aakaashagamanam ॥42॥

bahirakalpitaa vRRittirmahaavidEhaa tataH prakaashaavaraNakshhayaH ॥43॥

sthoolasvaroopasookshhmaanvayaarthavattvasaMyamaat bhootajayaH ॥44॥

tatO.aNimaadipraadurbhaavaH kaayasaMpat taddharmaanabhighaatashca ॥45॥

roopalaavaNyabalavajrasaMhananatvaani kaayasampat ॥46॥

grahaNasvaroopaasmitaanvayaarthavattvasaMyamaadindriyajayaH ॥47॥

tatO manOjavitvaM vikaraNabhaavaH pradhaanajayashca ॥48॥

sattvapurushhaanyataakhyaatimaatrasya sarvabhaavaadhishhThaatRRitvaM sarvajjhNaatRRitvanca ॥49॥

tadvairaagyaadapi dOshhabeejakshhayE kaivalyam ॥50॥

sthaanyupanimantraNE sangasmayaakaraNaM punaranishhTaprasangaat ॥51॥

kshhaNatatkramayOH saMyamaadvivEkajaM jjhNaanam ॥52॥

jaatilakshhaNadEshairanyataanavacChEdaat tulyayOstataH pratipattiH ॥53॥

taarakaM sarvavishhayaM sarvathaavishhayamakramaM cEti vivEkajaM jjhNaanam ॥54॥

sattvapurushhayOH shuddhisaamyE kaivalyam ॥55॥

iti shreepaatanjalayOgadarshanE vibhootipaadO naama tRRiteeyaH paadaH ।







Browse Related Categories: