View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Patanjali Yoga Sutras - 1 (Samadhi Pada)

atha samaadhipaadaH ।

atha yOgaanushaasanam ॥ 1 ॥

yOgashchittavRRitti nirOdhaH ॥ 2 ॥

tadaa drashhTuH svaroopE.avasthaanam ॥ 3 ॥

vRRitti saaroopyamitaratra ॥ 4 ॥

vRRittayaH panchatayyaH klishhTaa.aklishhTaaH ॥ 5 ॥

pramaaNa viparyaya vikalpa nidraa smRRitayaH ॥ 6 ॥

pratyakshhaanumaanaagamaaH pramaaNaani ॥ 7 ॥

viparyayO mithyaajjhNaanamatadroopa pratishhTham ॥ 8 ॥

shabdajjhNaanaanupaatee vastushoonyO vikalpaH ॥ 9 ॥

abhaava pratyayaalambanaa vRRittirnidraa ॥ 10 ॥

anubhoota vishhayaasampramOshhaH smRRitiH ॥ 11 ॥

abhyaasa vairaagyaabhyaaM tannirOdhaH ॥ 12 ॥

tatra sthitau yatnO.abhyaasaH ॥ 13 ॥

sa tu deerghakaala nairantarya satkaaraasEvitO dRRiDhabhoomiH ॥ 14 ॥

dRRishhTaanushravika vishhaya vitRRishhNasya vasheekaarasanjjhNaa vairaagyam ॥ 15 ॥

tatparaM purushhakhyaatE-rguNavaitRRishhNyam ॥ 16 ॥

vitarka vichaaraanandaasmitaaroopaanugamaat samprajjhNaataH ॥ 17 ॥

viraamapratyayaabhyaasapoorvaH saMskaarashEshhO.anyaH ॥ 18 ॥

bhavapratyayO vidEhaprakRRitilayaanaam ॥ 19 ॥

shraddhaa veerya smRRiti samaadhiprajjhNaa poorvaka itarEshhaam ॥ 20 ॥

teevrasaMvEgaanaamaasannaH ॥ 21 ॥

mRRidumadhyaadhimaatratvaattatO.api vishEshhaH ॥ 22 ॥

eeshvarapraNidhaanaadvaa ॥ 23 ॥

klEsha karma vipaakaashayairaparaamRRishhTaH purushhavishEshha eeshvaraH ॥ 24 ॥

tatra niratishayaM sarvajjhNabeejam ॥ 25 ॥

sa EshhaH poorvEshhaamapi guruH kaalEnaanavacChEdaat ॥ 26 ॥

tasya vaachakaH praNavaH ॥ 27 ॥

tajjapastadarthabhaavanam ॥ 28 ॥

tataH pratyakchEtanaadhigamO.apyantaraayaabhaavashcha ॥ 29 ॥

vyaadhi styaana saMshaya pramaadaalasyaavirati bhraanti
darshanaalabdhabhoomikatvaanavasthitatvaani chittavikshhEpaastEM.ataraayaaH ॥ 30 ॥

duHkha daurmanasyaangamEjayatva shvaasaprashvaasaa vikshhEpasahabhuvaH ॥ 31 ॥

tatpratishhEdhaarthamEkatattvaabhyaasaH ॥ 32 ॥

maitree karuNaa muditOpEkshhaaNaaM sukha duHkha puNyaapuNya vishhayaaNaam-bhaavanaatashchittaprasaadanam ॥ 33 ॥

pracChardana vidhaaraNaabhyaaM vaa praaNasya ॥ 34 ॥

vishhayavatee vaa pravRRittirutpannaa manasaH sthiti nibandhinee ॥ 35 ॥

vishOkaa vaa jyOtishhmatee ॥ 36 ॥

veetaraaga vishhayaM vaa chittam ॥ 37 ॥

svapna nidraa jjhNaanaalambanaM vaa ॥ 38 ॥

yathaabhimatadhyaanaadvaa ॥ 39 ॥

paramaaNu parama mahattvaantO.asya vasheekaaraH ॥ 40 ॥

kshheeNavRRittErabhijaatasyEva maNErgraheetRRigrahaNa graahyEshhu tatstha tadanjanataa samaapattiH ॥ 41 ॥

tatra shabdaartha jjhNaana vikalpaiH sankeerNaa savitarkaa samaapattiH ॥ 42 ॥

smRRiti parishuddhau svaroopa shoonyEvaartha maatranirbhaasaa nirvitarkaa ॥ 43 ॥

Etayaiva savichaaraa nirvichaaraa cha sookshhmavishhayaa vyaakhyaataa ॥ 44 ॥

sookshhma vishhayatvaM chaalingaparyavasaanam ॥ 45 ॥

taa Eva sabeejaH samaadhiH ॥ 46 ॥

nirvichaara vaishaaraadyE.adhyaatmaprasaadaH ॥ 47 ॥

RRitambharaa tatra prajjhNaa ॥ 48 ॥

shrutaanumaana prajjhNaabhyaamanyavishhayaa vishEshhaarthatvaat ॥ 49 ॥

tajjaH saMskaarO.anyasaMskaara pratibandhee ॥ 50 ॥

tasyaapi nirOdhE sarvanirOdhaannirbeejassamaadhiH ॥ 51 ॥

iti paatanjalayOgadarshanE samaadhipaadO naama prathamaH paadaH ।







Browse Related Categories: