View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Panchamruta Snanam

kṣīrābhiṣēkaṃ
āpyā̍yasva̠ samē̍tu tē vi̠śvata̍ssōma̠vṛṣṇi̍yam । bhavā̠vāja̍sya saṅga̠dhē ॥ kṣīrēṇa snapayāmi ॥

dadhyābhiṣēkaṃ
da̠dhi̠krāvaṇṇō̍ a̠kāriṣa̠-ñji̠ṣṇōraśva̍sya vā̠jina̍ḥ । su̠ra̠bhinō̠ mukhā̍kara̠tpraṇa̠ āyūg̍ṃṣitāriṣat ॥ dadhnā snapayāmi ॥

ājyābhiṣēkaṃ
śu̠krama̍si̠ jyōti̍rasi̠ tējō̍-'si dē̠vōvassa̍vitō̠tpu̍nā̠ tvachChi̍drēṇa pa̠vitrē̍ṇa̠ vasō̠ ssūrya̍sya ra̠śmibhi̍ḥ ॥ ājyēna snapayāmi ॥

madhu abhiṣēkaṃ
madhu̠vātā̍ ṛtāyatē madhu̠kṣaranti̠ sindha̍vaḥ । mādhvī̎rnassa̠ntvōṣa̍dhīḥ । madhu̠nakta̍ mu̠tōṣasi̠ madhu̍ma̠tpārthi̍va̠g̠ṃ raja̍ḥ । madhu̠dyaura̍stu naḥ pi̠tā । madhu̍mānnō̠ vana̠spati̠rmadhu̍māgṃ astu̠ sūrya̍ḥ । mādhvī̠rgāvō̍ bhavantu naḥ ॥ madhunā snapayāmi ॥

śarkarābhiṣēkaṃ
svā̠duḥ pa̍vasva di̠vyāya̠ janma̍nē svā̠durindrā̎ya su̠havī̎tu̠ nāmnē̎ । svā̠durmi̠trāya̠ varu̍ṇāya vā̠yavē bṛha̠spata̍yē̠ madhu̍mā̠gṃ adā̎bhyaḥ ॥ śarkarayā snapayāmi ॥

yāḥ pha̠linīryā a̍pha̠lā a̍pu̠ṣpāyāścha̍ pu̠ṣpiṇī̎ḥ । bṛha̠spati̍ prasūtā̠stānō muñchastvagṃ ha̍saḥ ॥ phalōdakēna snapayāmi ॥

śuddhōdaka abhiṣēkaṃ
ōṃ āpō̠ hiṣṭhā ma̍yō̠bhuva̍ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍-śśi̠vata̍mō̠ rasa̍ḥ । tasya̍ bhājayatē̠ ha na̠ḥ । u̠ṣa̠tīri̍va mā̠tara̍ḥ । tasmā̠ ara̍ṅga māma vaḥ । yasya̠ kṣayā̍ya̠ ji̍nvatha । āpō̍ ja̠naya̍thā cha naḥ ॥ iti pañchāmṛtēna snāpayitvā ॥




Browse Related Categories: