View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Nitya Sandhya Vandanam

śarīra śuddhi
apavitraḥ pavitrō vā sarvāvasthā̎-ṅgatō-'pivā ।
ya-ssmarē-tpuṇḍarīkākṣaṃ sa bāhyābhyantara śśuchiḥ ॥
puṇḍarīkākṣa ! puṇḍarīkākṣa ! puṇḍarīkākṣāya namaḥ ।

āchamanaḥ
ōṃ āchamya
ō-ṅkēśavāya svāhā
ō-nnārāyaṇāya svāhā
ō-mmādhavāya svāhā (iti trirāchamya)
ō-ṅgōvindāya namaḥ (pāṇī mārjayitvā)
ōṃ viṣṇavē namaḥ
ō-mmadhusūdanāya namaḥ (ōṣṭhau mārjayitvā)
ō-ntrivikramāya namaḥ
ōṃ vāmanāya namaḥ (śirasi jala-mprōkṣya)
ōṃ śrīdharāya namaḥ
ōṃ hṛṣīkēśāya namaḥ (vāmahaste jala-mprōkṣya)
ō-mpadmanābhāya namaḥ (pādayōḥ jala-mprōkṣya)
ō-ndāmōdarāya namaḥ (śirasi jala-mprōkṣya)
ōṃ saṅkar​ṣaṇāya namaḥ (aṅguḻibhiśchibuka-ñjala-mprōkṣya)
ōṃ vāsudēvāya namaḥ
ō-mpradyumnāya namaḥ (nāsikāṃ spṛṣṭvā)
ōṃ aniruddhāya namaḥ
ō-mpuruṣōttamāya namaḥ
ōṃ adhōkṣajāya namaḥ
ō-nnārasiṃhāya namaḥ (nētrē śrōtrē cha spṛṣṭvā)
ōṃ achyutāya namaḥ (nābhiṃ spṛṣṭvā)
ō-ñjanārdhanāya namaḥ (hṛdayaṃ spṛṣṭvā)
ōṃ upēndrāya namaḥ (hastaṃ śirasi nikṣipya)
ōṃ harayē namaḥ
ōṃ śrīkṛṣṇāya namaḥ (aṃsau spṛṣṭvā)
ōṃ śrīkṛṣṇa parabrahmaṇē namō namaḥ

(ētānyuchchārya upyakta prakāra-ṅkṛtē aṅgāni śuddhāni bhavēyuḥ)

bhūtōchchāṭana
uttiṣṭhantu । bhūta piśāchāḥ । yē tē bhūmibhārakāḥ । yē tēṣāmavirōdhēna । brahmakarma samārabhē । ō-mbhūrbhuvassuvaḥ ।
daivī gāyatrī chandaḥ prāṇāyāmē viniyōgaḥ

(prāṇāyāma-ṅkṛtvā kumbhakē ima-ṅgāyatrī mantramuchCharēt)

prāṇāyāmaḥ
ō-mbhūḥ । ō-mbhuvaḥ । ōgṃ suvaḥ । ō-mmahaḥ । ō-ñjanaḥ । ō-ntapaḥ । ōgṃ sa̠tyam ।
ō-ntathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥
ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhū-rbhuva̠-ssuva̠rōm ॥ (tai. ara. 10-27)

saṅkalpaḥ
mamōpātta, durita kṣayadvārā, śrī paramēśvara muddisya, śrī paramēśvara prītyartham, śubhē, śōbhanē, abhyudaya muhūrtē, śrī mahāviṣṇō rājñayā, pravarta mānasya, adya brahmaṇaḥ, dvitīya parārthē, śvētavarāha kalpē, vaivaśvata manvantarē, kaliyugē, prathama pādē, (bhārata dēśaḥ - jambū dvīpē, bharata var​ṣē, bharata khaṇḍē, mērōḥ dakṣiṇa/uttara digbhāgē; amērikā - krauñcha dvīpē, ramaṇaka var​ṣē, aindrika khaṇḍē, sapta samudrāntarē, kapilāraṇyē), śōbhana gṛhē, samasta dēvatā brāhmaṇa, harihara gurucharaṇa sannithau, asmin, vartamāna, vyāvahārika, chāndramāna, ... saṃvatsarē, ... ayanē, ... ṛtē, ... māsē, ... pakṣē, ... tithau, ... vāsarē, ... śubha nakṣatra, śubha yōga, śubha karaṇa, ēvaṅguṇa, viśēṣaṇa, viśiṣṭhāyām, śubha tithau, śrīmān, ... gōtraḥ, ... nāmadhēyaḥ, ... gōtrasya, ... nāmadhēyōhaṃḥ prātaḥ/madhyāhnika/sāyaṃ sandhyāṃ upāsiṣyē ॥

mārjanaḥ
ōṃ āpō̠hiṣṭhā ma̍yō̠bhuva̍ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍-śśi̠vata̍mō̠ rasa̍ḥ । tasya̍ bhājayatē̠ ha na̠ḥ । u̠śa̠tīri̍va mā̠tara̍ḥ । tasmā̠ ara̍ṅga māma vaḥ । yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā cha naḥ । (tai. ara. 4-42)

(iti śirasi mārjayēt)

(hastēna jala-ṅgṛhītvā)

prātaḥ kāla mantrāchamanaḥ
sūrya ścha, māmanyu ścha, manyupataya ścha, manyu̍kṛtē̠bhyaḥ । pāpēbhyō̍ rakṣa̠ntām । yadrātryā pāpa̍ makā̠r​ṣam । manasā vāchā̍ ha̠stābhyām । padbhyā mudarē̍ṇa śi̠ñchā । rātri̠ stada̍valu̠mpatu । yatkiñcha̍ duri̠ta-mmayi̍ । idamaha-mmā mamṛ̍ta yō̠ nau । sūryē jyōtiṣi juhō̍mi svā̠hā̎ ॥ (tai. ara. 10. 24)

madhyāhna kāla mantrāchamanaḥ
āpa̍ḥ punantu pṛthi̠vī-mpṛ̍thi̠vī pū̠tā pu̍nātu̠ mām । pu̠nantu̠ brahma̍ṇa̠spati̠ rbrahmā̍ pū̠tā pu̍nātu̠ mām । yaduchChi̍ṣṭa̠ mabhō̎jya̠ṃ yadvā̍ du̠śchari̍ta̠-mmama̍ । sarva̍-mpunantu̠ mā māpō̍-'sa̠tāñcha̍ prati̠graha̠gg̠ svāhā̎ ॥ (tai. ara. pariśiṣṭaḥ 10. 30)

sāyaṅkāla mantrāchamanaḥ
agni ścha mā manyu ścha manyupataya ścha manyu̍kṛtēbhyaḥ । pāpēbhyō̍ rakṣa̠ntām । yadahnā pāpa̍ makā̠r​ṣam । manasā vāchā̍ hastā̠bhyām । padbhyā mudarē̍ṇa śi̠ñchā । aha stada̍valu̠mpatu । ya tkiñcha̍ duri̠ta-mmayi̍ । ida maha-mmā mamṛ̍ta yō̠nau । satyē jyōtiṣi juhōmi svā̠hā ॥ (tai. ara. 10. 24)

(iti mantrēṇa jala-mpibēt)

āchamya (ō-ṅkēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)

dvitīya mārjanaḥ
da̠dhi̠ krāv​ṇṇō̍ akāriṣam । ji̠ṣṇō raśva̍sya vā̠ji̍naḥ ।
su̠rabhinō̠ mukhā̍kara̠tpraṇa̠ āyūg̍ṃṣi tāriṣat ॥

(sūryapakṣē lōkayātrā nirvāhaka ityarthaḥ)

ōṃ āpō̠ hiṣṭhā ma̍yō̠bhuva̍ḥ । tā na̍ ū̠rjē da̍dhātana । ma̠hēraṇā̍ya̠ chakṣa̍sē । yō va̍-śśi̠vata̍mō̠ rasa̍ḥ । tasya̍ bhājayatē̠ ha na̠ḥ । u̠śa̠tīri̍va mā̠tara̍ḥ । tasmā̠ ara̍ṅga māma vaḥ । yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā cha naḥ ॥ (tai. ara. 4. 42)

punaḥ mārjanaḥ
hira̍ṇyavarṇā̠ śśucha̍yaḥ pāva̠kāḥ yā su̍jā̠taḥ ka̠śyapō̠ yā svindra̍ḥ । a̠gniṃ yā garbha̍ndadhi̠rē virū̍pā̠ stāna̠ āpa̠śśagg syō̠nā bha̍vantu । yā sā̠g̠ṃ rājā̠ varu̍ṇō̠ yāti̠ madhyē̍ satyānṛ̠tē a̍va̠paśya̠-ñjanā̍nām । ma̠dhu̠ śchuta̠śśucha̍yō̠ yāḥ pā̍va̠kā stāna̠ āpa̠śśagg syō̠nā bha̍vantu । yāsā̎-ndē̠vā di̠vi kṛ̠ṇvanti̍ bha̠kṣaṃ yā a̠ntari̍kṣē bahu̠thā bhava̍nti । yāḥ pṛ̍thi̠vī-mpaya̍sō̠ndanti̍ śśu̠krāstāna̠ āpa̠śagg syō̠nā bha̍vantu । yā-śśi̠vēna̍ mā̠ chakṣu̍ṣā paśyatāpaśśi̠vayā̍ ta̠nu vōpa̍spṛśata̠ tvacha̍ mmē । sarvāg̍ṃ a̠gnīgṃ ra̍psu̠ṣadō̍ hu̠vē vō̠ mayi̠ varchō̠ bala̠ mōjō̠ nidha̍tta ॥ (tai. saṃ. 5. 6. 1)
(mārjana-ṅkuryāt)

aghamar​ṣaṇa mantraḥ pāpavimōchanaṃ

(hastēna jalamādāya niśśvasya vāmatō nikṣitapēt)
dru̠pa̠dā di̍va muñchatu । dru̠pa̠dā di̠vē nmu̍muchā̠naḥ ।
svi̠nna ssnā̠tvī malā̍ divaḥ । pū̠ta-mpavitrē̍ṇē̠ vājya̎ṃ āpa̍ śśundantu̠ maina̍saḥ ॥ (tai. brā. 266)

āchamya (ō-ṅkēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)
prāṇāyāmamya

laghusaṅkalpaḥ
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyartha-mprātassandhyāṅga yathā kālōchita arghyapradāna-ṅkariṣyē ॥

prātaḥ kālārghya mantraṃ
ō-mbhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ 3 ॥

madhyāhnārghya mantraṃ
ōṃ ha̠g̠ṃ saśśu̍chi̠ṣa dvasu̍rantarikṣa̠sa ddōtā̍ vēdi̠ṣadati̍thi rdurōṇa̠sat । nṛ̠ṣa dva̍ra̠sa dṛ̍ta̠sa dvyō̍ma̠ sada̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠tam-bṛ̠hat ॥ (tai. ara. 10. 4)

sāya-ṅkālārghya mantraṃ
ō-mbhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ō-mbhūḥ । ō-mbhuvaḥ । ōgṃ suvaḥ । ō-mmahaḥ । ō-ñjanaḥ । ō-ntapaḥ । ōgṃ sa̠tyam । ō-ntathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhū-rbhuva̠-ssuva̠rōm ॥

(ityañjalitrayaṃ visṛjēt)

kālātikramaṇa prāyaśchittaṃ
āchamya...
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyartha-ṅkālātikrama dōṣaparihārārtha-ñchaturthā arghyapradāna-ṅkariṣyē ॥

ō-mbhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠turvarē̎ṇya̠-mbhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ō-mbhūḥ । ō-mbhuvaḥ । ōgṃ suvaḥ । ō-mmahaḥ । ō-ñjanaḥ । ō-ntapaḥ । ōgṃ sa̠tyam । ō-ntathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhū-rbhuva̠-ssuva̠rōm ॥
(iti jalaṃ visṛjēt)

sajala pradakṣiṇaṃ
ōṃ u̠dyanta̍masta̠ṃ yanta̍-mādi̠tya-ma̍bhithyā̠ya-nku̠rvanbrā̎hma̠ṇō vi̠dvān-thsa̠kala̍mbha̠drama̍śnutē̠ asāvā̍di̠tyō bra̠hmēti̠ ॥ brahmai̠va san-brahmā̠pyēti̠ ya ē̠vaṃ vēda ॥ asāvādityō brahma ॥ (tai. ara. 2. 2)

(ēvaṃ arghyatraya-ndadyā-tkālātikramaṇē pūrvavat)
(paśchāt hastēna jalamādāya pradakṣiṇa-ṅkuryāt)
(dvirāchamya prāṇāyāma traya-ṅkṛtvā)

āchamya (ō-ṅkēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)

sandhyāṅga tarpaṇaṃ
prātaḥkāla tarpaṇaṃ
sandhyā-ntarpayāmi, gāyatrī-ntarpayāmi, brāhmī-ntarpayāmi, nimṛjī-ntarpayāmi ॥

madhyāhna tarpaṇaṃ
sandhyā-ntarpayāmi, sāvitrī-ntarpayāmi, raudrī-ntarpayāmi, nimṛjī-ntarpayāmi ॥

sāyaṅkāla tarpaṇaṃ
sandhyā-ntarpayāmi, sarasvatī-ntarpayāmi, vaiṣṇavī-ntarpayāmi, nimṛjī-ntarpayāmi ॥

(punarāchamana-ṅkuryāt)

gāyatrī avāhana
ōmityēkākṣa̍ra-mbra̠hma । agnirdēvatā brahma̍ ityā̠r​ṣam । gāyatra-ñChanda-mparamātma̍ṃ sarū̠pam । sāyujyaṃ vi̍niyō̠ga̠m ॥ (tai. ara. 10. 33)

āyā̍tu̠ vara̍dā dē̠vī̠ a̠kṣara̍-mbrahma̠sammi̠tam । gā̠ya̠trī̎-ñChanda̍sā-mmā̠tēda-mbra̍hma ju̠ṣasva̍ mē । yadahnā̎-tkuru̍tē pā̠pa̠-ntadahnā̎-tprati̠muchya̍tē । yadrātriyā̎-tkuru̍tē pā̠pa̠-ntadrātriyā̎-tprati̠muchya̍tē । sarva̍ va̠rṇē ma̍hādē̠vi̠ sa̠ndhyāvi̍dyē sa̠rasva̍ti ॥

ōjō̍-'si̠ sahō̍-'si̠ bala̍masi̠ bhrājō̍-'si dē̠vānā̠-ndhāma̠nāmā̍si̠ viśva̍masi vi̠śvāyu̠-ssarva̍masi sa̠rvāyu-rabhibhūrōm । gāyatrī-māvā̍hayā̠mi̠ sāvitrī-māvā̍hayā̠mi̠ sarasvatī-māvā̍hayā̠mi̠ Chandar​ṣī-nāvā̍hayā̠mi̠ śriya-māvāha̍yā̠mi̠ gāyatriyā gāyatrī chChandō viśvāmitraṛṣi ssavitā dēvatā-'gnirmukha-mbrahmā śirō viṣṇur​hṛdayagṃ rudra-śśikhā pṛthivī yōniḥ prāṇāpāna vyānōdāna samānā saprāṇā śvētavarṇā sāṅkhyāyana sagōtrā gāyatrī chaturvigṃ śatyakṣarā tripadā̍ ṣaṭku̠kṣi̠ḥ pañcha-śīr​ṣōpanayanē vi̍niyō̠ga̠ḥ । ō-mbhūḥ । ō-mbhuvaḥ । ōgṃ suvaḥ । ō-mmahaḥ । ō-ñjanaḥ । ō-ntapaḥ । ōgṃ sa̠tyam । ō-ntathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi । dhiyō̠ yō na̍ḥ prachōdayā̎t ॥ ōmāpō̠ jyōtī̠ rasō̠-'mṛta̠-mbrahma̠ bhū-rbhuva̠-ssuva̠rōm ॥ (mahānārāyaṇa upaniṣat)

āchamya (ō-ṅkēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)

japasaṅkalpaḥ
pūrvōkta ēvaṅguṇa viśēṣaṇa viśiṣṭhāyāṃ śubhatithau mamōpātta durita kṣayadvārā śrī paramēśvara muddisya śrī paramēśvara prītyarthaṃ sandhyāṅga yathāśakti gāyatrī mahāmantra japa-ṅkariṣyē ॥

karanyāsaḥ
ō-ntathsa̍vi̠tuḥ brahmātmanē aṅguṣṭābhyā-nnamaḥ ।
varē̎ṇyaṃ̠ viṣṇavātmanē tarjanībhyā-nnamaḥ ।
bhargō̍ dē̠vasya̍ rudrātmanē madhyamābhyā-nnamaḥ ।
dhīmahi satyātmanē anāmikābhyā-nnamaḥ ।
dhiyō̠ yō na̍ḥ jñānātmanē kaniṣṭikābhyā-nnamaḥ ।
prachōdayā̎-thsarvātmanē karatala karapṛṣṭābhyā-nnamaḥ ।

aṅganyāsaḥ
ō-ntathsa̍vi̠tuḥ brahmātmanē hṛdayāya namaḥ ।
varē̎ṇyaṃ̠ viṣṇavātmanē śirasē svāhā ।
bhargō̍ dē̠vasya̍ rudrātmanē śikhāyai vaṣaṭ ।
dhīmahi satyātmanē kavachāya hum ।
dhiyō̠ yō na̍ḥ jñānātmanē nētratrayāya vauṣaṭ ।
prachōdayā̎-thsarvātmanē astrāyaphaṭ ।
ō-mbhūrbhuva̠ssuva̠rōmiti digbhandhaḥ ।

dhyānam
muktāvidruma hēmanīla dhavaḻachchāyai-rmukhai-strīkṣaṇaiḥ ।
yuktāminduni baddha-ratna-makuṭā-ntatvārtha varṇātmikām ।
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṅgadām ।
śaṅkhañchakra madhāravinda yugaḻaṃ hastairvahantī-mbhajē ॥

chaturviṃśati mudrā pradar​śanaṃ
sumukhaṃ sampuṭiñchaiva vitataṃ vistṛta-ntathā ।
dvimukha-ntrimukhañchaiva chatuḥ pañcha mukha-ntathā ।
ṣaṇmukhō-'thō mukha-ñchaiva vyāpakāñjalika-ntathā ।
śakaṭaṃ yamapāśa-ñcha grathitaṃ sammukhōnmukham ।
pralamba-mmuṣṭika-ñchaiva matsyaḥ kūrmō varāhakam ।
siṃhākrānta-mmahākrānta-mmudgara-mpallava-ntathā ।

chaturviṃśati mudrā vai gāyatryāṃ supratiṣṭhitāḥ ।
itimudrā na jānāti gāyatrī niṣphalā bhavēt ॥

yō dēva ssavitā-'smāka-ndhiyō dharmādigōcharāḥ ।
prērayēttasya yadbhargasta dvarēṇya mupāsmahē ॥

gāyatrī mantraṃ
ō-mbhūrbhuva̠ssuva̍ḥ ॥ tathsa̍vi̠turvarē̎ṇyaṃ̠ bhargō̍ dē̠vasya̍ dhīmahi ।
dhiyō̠ yō na̍ḥ prachōdayā̎t ॥

aṣṭamudrā pradar​śanaṃ
surabhirjñāna chakrē cha yōniḥ kūrmō-'tha paṅkajam ।
liṅga-nniryāṇa mudrā chētyaṣṭa mudrāḥ prakīrtitāḥ ॥
ō-ntatsadbrahmārpaṇamastu ।

āchamya (ō-ṅkēśavāya svāhā, ... śrī kṛṣṇa parabrahmaṇē namō namaḥ)

dviḥ parimujya ।
sakṛdupa spṛśya ।
yatsavya-mpāṇim ।
pādam ।
prōkṣati śiraḥ ।
chakṣuṣī ।
nāsikē ।
śrōtrē ।
hṛdayamālabhya ।

prātaḥkāla sūryōpasthānaṃ
ō-mmi̠trasya̍ cha̠r​ṣaṇī̠ dhṛta̠ śravō̍ dē̠vasya̍ sāna̠ sim । sa̠tya-ñchi̠traśra̍ vastamam । mi̠trō janān̍ yātayati prajā̠na-nmi̠trō dā̍dhāra pṛthi̠vī mu̠tadyām । mi̠traḥ kṛ̠ṣṭī rani̍miṣā̠-'bhi cha̍ṣṭē sa̠tyāya̍ ha̠vya-ṅghṛ̠tava̍dvidhēma । prasami̍ttra̠ martyō̍ astu̠ praya̍svā̠ nyasta̍ āditya̠ śikṣa̍ti vra̠tēna̍ । na ha̍nyatē̠ na jī̍yatē̠ tvōtō̠naina̠ magṃhō̍ aśnō̠ tyanti̍tō̠ na dū̠rāt ॥ (tai. saṃ. 3.4.11)

madhyāhna sūryōpasthānaṃ
ōṃ ā sa̠tyēna̠ raja̍sā̠ varta̍mānō nivē̠śa̍ya nna̠mṛta̠-mmartya̍ñcha । hi̠raṇyayē̍na savi̠tā rathē̠nā-'dē̠vō yā̍ti̠ bhuva̍nā ni̠paśyan̍ ॥

udva̠ya ntama̍sa̠ spari̠ paśya̍ntō̠ jyōti̠ rutta̍ram । dē̠vandē̍va̠trā sūrya̠ maga̍nma jyōti̍ rutta̠maṃ ॥

udu̠tyaṃ jā̠tavē̍dasa-ndē̠vaṃ va̍hanti kē̠tava̍ḥ । dṛ̠śē viśvā̍ ya̠ sūrya̎m ॥ chi̠tra-ndē̠vānā̠ muda̍gā̠ danī̍ka̠-ñchakṣu̍-rmi̠trasya̠ varu̍ṇa syā̠gnēḥ । aprā̠ dyāvā̍ pṛthi̠vī anta̠ri̍kṣa̠gṃ sūrya̍ ā̠tmā jaga̍ta sta̠sthuṣa̍ścha ॥

tachchakṣu̍-rdē̠vahi̍ta-mpu̠rastā̎chchu̠kra mu̠chchara̍t । paśyē̍ma śa̠rada̍śśa̠ta-ñjīvē̍ma śa̠rada̍śśa̠ta-nnandā̍ma śa̠rada̍śśa̠ta-mmōdā̍ma śa̠rada̍śśa̠ta-mbhavā̍ma śa̠rada̍śśa̠tagṃ śṛ̠ṇavā̍ma śa̠rada̍śśa̠ta-mpabra̍vāma śa̠rada̍śśa̠tamajī̍tāsyāma śa̠rada̍śśa̠ta-ñjōkcha̠ sūrya̍-ndṛ̠ṣē ॥ ya uda̍gānmaha̠tō-'rṇavā̎ dvi̠bhrāja̍māna ssari̠rasya̠ madhyā̠thsamā̍ vṛṣa̠bhō lō̍hitā̠kṣasūryō̍ vipa̠śchinmana̍sā punātu ॥

sāyaṅkāla sūryōpasthānaṃ
ōṃ i̠mammē̍ varuṇa śṛdhī̠ hava̍ ma̠dyā cha̍ mṛḍaya । tvā ma̍va̠syu rācha̍kē ॥ tatvā̍ yāmi̠ brahma̍ṇā̠ vanda̍māna̠ sta dāśā̎stē̠ yaja̍mānō ha̠virbhi̍ḥ । ahē̍ḍamānō varuṇē̠ha bō̠dhyuru̍śa̠g̠ṃ samā̍na̠ āyu̠ḥ pramō̍ṣīḥ ॥

yachchi̠ddhitē̠ viśō̍yathā̠ pradē̍va varuṇavra̠tam । mi̠nī̠masi̠dya vi̍dyavi । yatkiñchē̠daṃ va̍ruṇa̠daivyē̠ janē̍-'bhidrō̠ha-mma̍nu̠ṣyā̎ścharā̍masi । achi̍ttī̠ yattava̠ dharmā̍yuyōpi̠-mamāna̠-stasmā̠ dēna̍sō dēvarīriṣaḥ । ki̠ta̠vāsō̠ yadri̍ri̠purnadī̠vi yadvā̍ghā sa̠tyamu̠tayanna vi̠dma । sarvā̠tāviṣya̍ śidhi̠rēva̍dē̠vā-'thā̍tēsyāma varuṇa pri̠yāsa̍ḥ ॥ (tai. saṃ. 1.1.1)

digdēvatā namaskāraḥ
(ētairnamaskāra-ṅkuryāt)
ō-nnama̠ḥ prāchyai̍ di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ō-nnamō dakṣi̍ṇāyai di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ō-nnama̠ḥ pratī̎chyai di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ō-nnama̠ udī̎chyai di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ō-nnama̍ ū̠rdhvāyai̍ di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ō-nnamō-'dha̍rāyai di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।
ō-nnamō̍-'vānta̠rāyai̍ di̠śē yāścha̍ dē̠vatā̍ ē̠tasyā̠-mprati̍vasantyē̠ tābhya̍ścha̠ nama̍ḥ ।

muni namaskāraḥ
namō gaṅgā yamunayō-rmadhyē yē̍ vasa̠nti̠ tē mē prasannātmāna śchirañjīvitaṃ va̍rdhaya̠nti̠ namō gaṅgā yamunayō-rmuni̍bhyaścha̠ namō namō gaṅgā yamunayō-rmuni̍bhyaścha̠ na̍maḥ ॥

sandhyādēvatā namaskāraḥ
sandhyā̍yai̠ nama̍ḥ । sāvi̍tryai̠ nama̍ḥ । gāya̍tryai̠ nama̍ḥ । sara̍svatyai̠ nama̍ḥ । sarvā̍bhyō dē̠vatā̍bhyō̠ nama̍ḥ । dē̠vēbhyō̠ nama̍ḥ । ṛṣi̍bhyō̠ nama̍ḥ । muni̍bhyō̠ nama̍ḥ । guru̍bhyō̠ nama̍ḥ । pitṛ̍bhyō̠ nama̍ḥ । kāmō-'kār​ṣī̎ rnamō̠ namaḥ । manyu rakār​ṣī̎ rnamō̠ namaḥ । pṛthivyāpastē̠jō vāyu̍rākā̠śāt namaḥ ॥ (tai. ara. 2.18.52)

ō-nnamō bhagavatē vāsu̍dēvā̠ya । yā̠gṃ sadā̍ sarvabhūtā̠ni̠ cha̠rāṇi̍ sthāva̠rāṇi̍ cha । sā̠ya̠-mprā̠ta rna̍masya̠nti̠ sā̠ mā̠ sandhyā̍-'bhirakṣatu ॥

śivāya viṣṇurūpāya śivarūpāya viṣṇavē ।
śivasya hṛdayaṃ viṣṇurviṣṇōścha hṛdayaṃ śivaḥ ॥
yathā śivamayō viṣṇurēvaṃ viṣṇumaya-śśivaḥ ।
yathā-'ntara-nna paśyāmi tathā mē svastirāyuṣi ॥
namō brahmaṇya dēvāya gō brāhmaṇa hitāya cha ।
jagaddhitāya kṛṣṇāya gōvindāya namō namaḥ ॥

gāyatrī udvāsana (prasthānaṃ)
u̠ttamē̍ śikha̍rē jā̠tē̠ bhū̠myā-mpa̍rvata̠mūrtha̍ni । brā̠hmaṇē̎bhyō-'bhya̍nujñā̠tā̠ ga̠chchadē̍vi ya̠thāsu̍kham । stutō mayā varadā vē̍damā̠tā̠ prachōdayantī pavanē̎ dvijā̠tā । āyuḥ pṛthivyā-ndraviṇa-mbra̍hmava̠rcha̠sa̠-mmahya-ndatvā prajātu-mbra̍hmalō̠kam ॥ (mahānārāyaṇa upaniṣat)

bhagavannamaskāraḥ
namō-'stvanantāya sahasramūrtayē sahasra pādākṣi śirōru bāhavē ।
sahasra nāmnē puruṣāya śāśvatē sahasrakōṭī yuga dhāriṇē namaḥ ॥

bhūmyākāśābhi vandanaṃ
i̠da-ndyā̍vā pṛthi̠vī sa̠tyama̍stu̠ । pita̠-rmātaryadi̠ hōpa̍ bṛ̠vēvā̎m ।
bhū̠ta-ndē̠vānā̍ mavamē avō̍bhiḥ । vidyā mē̠ṣaṃ vṛ̠jina̍-ñjī̠radā̍num ॥

ākāśātpatita-ntōyaṃ yathā gachChati sāgaram ।
sarvadēva namaskāraḥ kēśava-mpratigachChati ॥
śrī kēśava-mpratigachChatyōnnama iti ।

sarvavēdēṣu yatpuṇyam । sarvatīrthēṣu yatphalam ।
tatphala-mpuruṣa āpnōti stutvādēva-ñjanārdhanam ॥
stutvādēva-ñjanārdhana ō-nnama iti ॥
vāsanā-dvāsudēvasya vāsita-ntē jagatrayam ।
sarvabhūta nivāsō-'si śrīvāsudēva namō-'stutē ॥
śrī vāsudēva namō-'stutē ō-nnama iti ।

abhivādaḥ (pravara)
chatussāgara paryanta-ṅgō brāhmaṇēbhya-śśubha-mbhavatu । ... pravarānvita ... gōtraḥ ... sūtraḥ ... śākhādhyāyī ... aha-mbhō abhivādayē ॥

īśvarārpaṇaṃ
kāyēna vāchā manasēndriyairvā buddhyā-''tmanā vā prakṛtē ssvabhāvāt ।
karōmi yadyatsakala-mparasmai śrīmannārāyaṇāyēti samarpayāmi ॥
hariḥ ō-ntatsat । tatsarvaṃ śrī paramēśvarārpaṇamastu ।




Browse Related Categories: