View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Nitya Parayana Slokas

prabhaata shlOkaH
karaagrE vasatE lakshhmeeH karamadhyE sarasvatee ।
karamoolE sthitaa gauree prabhaatE karadarshanam ॥
[paaThabhEdaH - karamoolE tu gOviMdaH prabhaatE karadarshanam ॥]

prabhaata bhoomi shlOkaH
samudra vasanE dEvee parvata stana maMDalE ।
vishhNupatni namastubhyaM, paadasparshaM kshhamasvamE ॥

sooryOdaya shlOkaH
brahmasvaroopa mudayE madhyaahnEtu mahEshvaram ।
saahaM dhyaayEtsadaa vishhNuM trimoortiM ca divaakaram ॥

snaana shlOkaH
gaMgE cha yamunE chaiva gOdaavaree sarasvatee
narmadE siMdhu kaavEree jalEsmin sannidhiM kuru ॥

namaskaara shlOkaH
tvamEva maataa cha pitaa tvamEva, tvamEva baMdhushcha sakhaa tvamEva ।
tvamEva vidyaa draviNaM tvamEva, tvamEva sarvaM mama dEvadEva ॥

bhasma dhaaraNa shlOkaH
shreekaraM cha pavitraM cha shOka nivaaraNam ।
lOkE vasheekaraM puMsaaM bhasmaM tryailOkya paavanam ॥

bhOjana poorva shlOkaaH
brahmaarpaNaM brahma haviH brahmaagnau brahmaNaahutam ।
brahmaiva tEna gaMtavyaM brahma karma samaadhinaH ॥

ahaM vaishvaanarO bhootvaa praaNinaaM dEhamaashritaH ।
praaNaapaana samaayuktaH pachaamyannaM chaturvidham ॥

annapoorNE sadaa poorNE shaMkarapraaNavallabhE ।
jjhNaanavairaagya siddhyarthaM bhikshhaaM dEhi ca paarvati ॥

tvadeeyaM vastu gOviMda tubhyamEva samarpayE ।
gRRihaaNa sumukhO bhootvaa praseeda paramEshvara ॥

bhOjanaanaMtara shlOkaH
agastyaM vainatEyaM cha shameeM cha baDabaalanam ।
aahaara pariNaamaarthaM smaraami cha vRRikOdaram ॥

saMdhyaa deepa darshana shlOkaH
deepajyOtiH paraM brahma deepajyOtirjanaardanaH ।
deepO haratu mE paapaM deepajyOtirnamO.astutE ॥

shubhaM karOti kalyaaNaM aarOgyaM dhanasaMpadaH ।
shatru-buddhi-vinaashaaya deepajyOtirnamO.astutE ॥

nidraa shlOkaH
raamaM skaMdhaM hanumantaM vainatEyaM vRRikOdaraM ।
shayanE yaH smarEnnityam dusvapna-stasyanashyati ॥

aparaadha kshhamaapaNa stOtraM
aparaadha sahasraaNi, kriyaMtE.aharnishaM mayaa ।
daasO.ayamiti maaM matvaa, kshhamasva paramEshvara ॥

karacharaNa kRRitaM vaa karma vaakkaayajaM vaa
shravaNa nayanajaM vaa maanasaM vaaparaadham ।
vihita mavihitaM vaa sarvamEtat kshhamasva
shiva shiva karuNaabdhE shree mahaadEva shaMbhO ॥

kaayEna vaachaa manasEMdriyairvaa
buddhyaatmanaa vaa prakRRitEH svabhaavaat ।
karOmi yadyatsakalaM parasmai
naaraayaNaayEti samarpayaami ॥

dEvataa stOtraaH

kaarya praaraMbha stOtraaH
shuklaaM baradharaM vishhNuM shashivarNam chaturbhujaM ।
prasannavadanaM dhyaayEt sarva vighnOpashaaMtayE ॥

yasyadvirada vaktraadyaaH paarishhadyaaH parashshataM ।
vighnaM nighnaMtu satataM vishhvaksEnaM tamaashrayE ॥

gaNEsha stOtraM
vakratuNDa mahaakaaya sooryakOTi samaprabhaH ।
nirvighnaM kuru mE dEva sarva kaaryEshhu sarvadaa ॥

agajaanana padmaarkaM gajaanana maharnisham ।
anEkadaM-taM bhaktaanaam-EkadaMta-mupaasmahE ॥

vishhNu stOtraM
shaaMtaakaaraM bhujagashayanaM padmanaabhaM surEshaM
vishvaadhaaraM gagana sadRRishaM mEghavarNaM shubhaaMgaM ।
lakshhmeekaaMtaM kamalanayanaM yOgihRRiddhyaanagamyaM
vaMdE vishhNuM bhavabhayaharaM sarvalOkaikanaathaM ॥

gaayatri maMtraM
OM bhoorbhuvassuvaH । tathsa'''viturvarE''''''NyaM
bhargO''' dEvasya''' dheemahi । dhiyO yO na'''H prachOdayaa''''''t ॥

shiva stOtraM
trya'''MbakaM yajaamahE sugandhiM pu'''shhTivardha'''naM ।
u
rvaarukami'''va baMdha'''naan-mRRityO'''r-mukshheeya maa.amRRitaa''''''t ॥

vaMdE shaMbhumumaapatiM suraguruM vaMdE jagatkaaraNaM
vaMdE pannagabhooshhaNaM shashidharaM vaMdE pashoonaaM patim‌ ।
vaMdE sooryashashaaMka vahninayanaM vaMdE mukuMdapriyaM
vaMdE bhaktajanaashrayaM cha varadaM vaMdE shivaM shaMkaram‌ ॥

subrahmaNya stOtraM
shaktihastaM viroopaakshhaM shikhivaahaM shhaDaananaM
daaruNaM ripurOgaghnaM bhaavayE kukkuTa dhvajaM ।
skaMdaM shhaNmukhaM dEvaM shivatEjaM chaturbhujaM
kumaaraM svaaminaadhaM taM kaartikEyaM namaamyahaM ॥

guru shlOkaH
gururbrahmaa gururvishhNuH gururdEvO mahEshvaraH ।
guruH saakshhaat parabrahmaa tasmai shree guravE namaH ॥

hanuma stOtraaH
manOjavaM maaruta tulyavEgaM jitEndriyaM buddhimataaM varishhTaM ।
vaataatmajaM vaanarayoodha mukhyaM shreeraamadootaM shirasaa namaami ॥

buddhirbalaM yashOdhairyaM nirbhayatvamarOgataa ।
ajaaDyaM vaakpaTutvaM cha hanumassmaraNaad-bhavEt ॥

jayatyati balO raamO lakshhmaNasya mahaabalaH ।
raajaa jayati sugreevO raaghavENaabhi paalitaH ॥

daasO.ahaM kOsalEMdrasya raamasyaaklishhTa karmaNaH ।
hanumaan shatrusainyaanaaM nihaMtaa maarutaatmajaH ॥

shreeraama stOtraaM
shree raama raama raamEti ramE raamE manOramE
sahasranaama tattulyaM raama naama varaananE

shree raamachaMdraH shritapaarijaataH samasta kalyaaNa guNaabhiraamaH ।
seetaamukhaaMbhOruhaachaMchareekO niraMtaraM maMgalamaatanOtu ॥

shreekRRishhNa stOtraM
maMdaaramoolE madanaabhiraamaM
biMbaadharaapoorita vENunaadaM ।
gOgOpa gOpeejana madhyasaMsthaM
gOpaM bhajE gOkula poorNachaMdram ॥

garuDa svaami stOtraM
kuMkumaaMkitavarNaaya kuMdEMdu dhavalaaya cha ।
vishhNu vaaha namastubhyaM pakshhiraajaaya tE namaH ॥

dakshhiNaamoorti stOtraM
guravE sarvalOkaanaaM bhishhajE bhavarOgiNaaM ।
nidhayE sarva vidyaanaaM shree dakshhiNaamoortayE nama ॥

sarasvatee shlOkaH
sarasvatee namastubhyaM varadE kaamaroopiNee ।
vidyaaraMbhaM karishhyaami siddhirbhavatu mE sadaa ॥

yaa kuMdEMdu tushhaara haara dhavalaa, yaa shubhra vastraavRRitaa ।
yaa veeNaa varadaMDa maMDita karaa, yaa shvEta padmaasanaa ।
yaa brahmaachyuta shaMkara prabhRRitibhir-dEvaiH sadaa poojitaa ।
saa maam paatu sarasvatee bhagavatee nishshEshhajaaDyaapahaa ।

lakshhmee shlOkaH
lakshhmeeM kshheerasamudra raaja tanayaaM shreeraMga dhaamEshvareeM ।
daaseebhoota samasta dEva vanitaaM lOkaika deepaaMkuraam ।
shreemanmaMdha kaTaakshha labdha vibhava brahmEMdra gaMgaadharaaM ।
tvaaM trailOkyakuTuMbineeM sarasijaaM vaMdE mukuMdapriyaam ॥

durgaa dEvee stOtraM
sarva svaroopE sarvEshE sarva shakti samanvitE ।
bhayEbhyastaahi nO dEvi durgaadEvi namOstutE ॥

tripurasuMdaree stOtraM
OMkaara paMjara shukeeM upanishhadudyaana kEli kalakaMTheem ।
aagama vipina mayooreeM aaryaaM aMtarvibhaavayEdgaureem ॥

dEvee shlOkaH
sarva maMgala maaMgalyE shivE sarvaartha saadhikE ।
sharaNyE tryaMbakE dEvi naaraayaNi namOstutE ॥

vEMkaTEshvara shlOkaH
shriyaH kaaMtaaya kalyaaNanidhayE nidhayE.arthinaam ।
shree vEMkaTa nivaasaaya shreenivaasaaya maMgalam ॥

dakshhiNaamoorti shlOkaH
guravE sarvalOkaanaaM bhishhajE bhavarOgiNaaM ।
nidhayE sarvavidyaanaaM dakshhiNaamoortayE namaH ॥

bauddha praarthana
buddhaM sharaNaM gacChaami
dharmaM sharaNaM gacChaami
saMghaM sharaNaM gacChaami

shaaMti maMtraM
asatOmaa sadgamayaa ।
tamasOmaa jyOtirgamayaa ।
mRRityOrmaa amRRitaMgamayaa ।
OM shaaMtiH shaaMtiH shaaMtiH

sarvE bhavantu sukhinaH sarvE santu niraamayaaH ।
sarvE bhadraaNi pashyantu maa kashchidduHkha bhaagbhavEt ॥
OM shaaMtiH shaaMtiH shaaMtiH

OM sarvEshhaaM svastirbhavatu,
sarvEshhaaM shaantirbhavatu ।
sarvEshhaaM poorNaM bhavatu,
sarvEshhaaM maMgalaM bhavatu ।
OM shaaMtiH shaaMtiH shaaMtiH

OM saha naa'''vavatu । sa nau''' bhunaktu । saha veerya'''M karavaavahai ।
tE
jasvinaavadhee'''tamastu maa vi'''dvishhaavahai'''''' ॥
OM shaaMtiH shaaMtiH shaaMti'''H ॥

svasti maMtraaH
svasti prajaabhyaH paripaalayaMtaaM
nyaayEna maargENa maheeM maheeshaaH ।
gObraahmaNEbhya-shshubhamastu nityaM
lOkaa-ssamastaa-ssukhinO bhavaMtu ॥

kaalE varshhatu parjanyaH pRRithivee sasyashaalinee ।
dEshOyaM kshhObharahitO braahmaNaassaMtu nirbhayaaH ॥

vishEshha maMtraaH
paMchaakshharee maMtraM - OM namashshivaaya
ashhTaakshharee maMtraM - OM namO naaraayaNaaya
dvaadashaakshharee maMtraM - OM namO bhagavatE vaasudEvaaya







Browse Related Categories: