View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

निर्वाण षट्कम्

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

मनो बुध्यहङ्कार चित्तानि नाहं
न च श्रोत्र जिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्-न तेजो न वायुः
चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 1 ॥

न च प्राण सञ्ज्ञो न वैपञ्चवायुः
न वा सप्तधातुर्-न वा पञ्चकोशाः ।
नवाक्पाणि पादौ न चोपस्थ पायू
चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 2 ॥

न मे द्वेषरागौ न मे लोभमोहो
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्धो न कामो न मोक्षः
चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 3 ॥

न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 4 ॥

न मृत्युशङ्का न मे जाति भेदः
पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्-न मित्रं गुरुर्नैव शिष्यः
चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 5 ॥

अहं निर्विकल्पो निराकार रूपो
विभूत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न वा बन्धनं नैवर्-मुक्ति न बन्धः ।
चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ 6 ॥

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं







Browse Related Categories: