View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Nava Graha Stotram

navagraha dhyaana shlOkam
aadityaaya ca sOmaaya maMgalaaya budhaaya ca ।
guru shukra shanibhyashca raahavE kEtavE namaH ॥

raviH
japaakusuma saMkaashaM kaashyapEyaM mahaadyutim ।
tamO.ariM sarva paapaghnaM praNatOsmi divaakaram ॥

caMdraH
dathishaMkha tushhaaraabhaM kshheeraarNava samudbhavam (kshheerOdaarNava saMbhavam) ।
namaami shashinaM sOmaM shaMbhO-rmakuTa bhooshhaNam ॥

kujaH
dharaNee garbha saMbhootaM vidyutkaaMti samaprabham ।
kumaaraM shaktihastaM taM maMgalaM praNamaamyaham ॥

budhaH
priyaMgu kalikaashyaamaM roopENaa pratimaM budham ।
saumyaM saumya (satva) guNOpEtaM taM budhaM praNamaamyaham ॥

guruH
dEvaanaaM ca RRishheeNaaM ca guruM kaaMcanasannibham ।
buddhimaMtaM trilOkEshaM taM namaami bRRihaspatim ॥

shukraH
himakuMda mRRiNaalaabhaM daityaanaM paramaM gurum ।
sarvashaastra pravaktaaraM bhaargavaM praNamaamyaham ॥

shaniH
neelaaMjana samaabhaasaM raviputraM yamaagrajam ।
Chaayaa maartaaMDa saMbhootaM taM namaami shanaishcaram ॥

raahuH
ardhakaayaM mahaaveeraM caMdraaditya vimardhanam ।
siMhikaa garbha saMbhootaM taM raahuM praNamaamyaham ॥

kEtuH
phalaasha pushhpa saMkaashaM taarakaagrahamastakam ।
raudraM raudraatmakaM ghOraM taM kEtuM praNamaamyaham ॥

phalashrutiH
iti vyaasa mukhOdgeetaM yaH paThEtsu samaahitaH ।
divaa vaa yadi vaa raatrau vighnashaaMti-rbhavishhyati ॥

naranaaree-nRRipaaNaaM ca bhavE-dduHsvapna-naashanam ।
aishvaryamatulaM tEshhaamaarOgyaM pushhTi vardhanam ॥

grahanakshhatrajaaH peeDaastaskaraagni samudbhavaaH ।
taassarvaaH prashamaM yaaMti vyaasO brootE na saMshayaH ॥

iti vyaasa virachitaM navagraha stOtraM saMpoorNam ।







Browse Related Categories: