View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Narayana Stotram

nārāyaṇa nārāyaṇa jaya gōvinda harē ॥
nārāyaṇa nārāyaṇa jaya gōpāla harē ॥

karuṇāpārāvāra varuṇālayagambhīra nārāyaṇa ॥ 1 ॥
ghananīradasaṅkāśa kṛtakalikalmaṣanāśana nārāyaṇa ॥ 2 ॥

yamunātīravihāra dhṛtakaustubhamaṇihāra nārāyaṇa ॥ 3 ॥
pītāmbaraparidhāna surakaḻyāṇanidhāna nārāyaṇa ॥ 4 ॥

mañjulaguñjābhūṣa māyāmānuṣavēṣa nārāyaṇa ॥ 5 ॥
rādhādharamadhurasika rajanīkarakulatilaka nārāyaṇa ॥ 6 ॥

muraḻīgānavinōda vēdastutabhūpāda nārāyaṇa ॥ 7 ॥
barhinibarhāpīḍa naṭanāṭakaphaṇikrīḍa nārāyaṇa ॥ 8 ॥

vārijabhūṣābharaṇa rājīvarukmiṇīramaṇa nārāyaṇa ॥ 9 ॥
jalaruhadaḻanibhanētra jagadārambhakasūtra nārāyaṇa ॥ 10 ॥

pātakarajanīsaṃhāra karuṇālaya māmuddhara nārāyaṇa ॥ 11 ॥
agha bakahayakaṃsārē kēśava kṛṣṇa murārē nārāyaṇa ॥ 12 ॥

hāṭakanibhapītāmbara abhayaṃ kuru mē māvara nārāyaṇa ॥ 13 ॥
daśaratharājakumāra dānavamadasaṃhāra nārāyaṇa ॥ 14 ॥

gōvardhanagiri ramaṇa gōpīmānasaharaṇa nārāyaṇa ॥ 15 ॥
sarayutīravihāra sajjana​​ṛṣimandāra nārāyaṇa ॥ 16 ॥

viśvāmitramakhatra vividhavarānucharitra nārāyaṇa ॥ 17 ॥
dhvajavajrāṅkuśapāda dharaṇīsutasahamōda nārāyaṇa ॥ 18 ॥

janakasutāpratipāla jaya jaya saṃsmṛtilīla nārāyaṇa ॥ 19 ॥
daśarathavāgdhṛtibhāra daṇḍaka vanasañchāra nārāyaṇa ॥ 20 ॥

muṣṭikachāṇūrasaṃhāra munimānasavihāra nārāyaṇa ॥ 21 ॥
vālivinigrahaśaurya varasugrīvahitārya nārāyaṇa ॥ 22 ॥

māṃ muraḻīkara dhīvara pālaya pālaya śrīdhara nārāyaṇa ॥ 23 ॥
jalanidhi bandhana dhīra rāvaṇakaṇṭhavidāra nārāyaṇa ॥ 24 ॥

tāṭakamardana rāma naṭaguṇavividha surāma nārāyaṇa ॥ 25 ॥
gautamapatnīpūjana karuṇāghanāvalōkana nārāyaṇa ॥ 26 ॥

sambhramasītāhāra sākētapuravihāra nārāyaṇa ॥ 27 ॥
achalōddhṛtachañchatkara bhaktānugrahatatpara nārāyaṇa ॥ 28 ॥

naigamagānavinōda rakṣita suprahlāda nārāyaṇa ॥ 29 ॥
bhārata yatavaraśaṅkara nāmāmṛtamakhilāntara nārāyaṇa ॥ 30 ॥




Browse Related Categories: