View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mooka Pancha Sathi 3 - Stuti Satakam

pāṇḍityaṃ paramēśvari stutividhau naivāśrayantē girāṃ
vairiñchānyapi gumphanāni vigaladgarvāṇi śarvāṇi tē ।
stōtuṃ tvāṃ pariphullanīlanalinaśyāmākṣi kāmākṣi māṃ
vāchālīkurutē tathāpi nitarāṃ tvatpādasēvādaraḥ ॥1॥

tāpiñChastabakatviṣē tanubhṛtāṃ dāridryamudrādviṣē
saṃsārākhyatamōmuṣē puraripōrvāmāṅkasīmājuṣē ।
kampātīramupēyuṣē kavayatāṃ jihvākuṭīṃ jagmuṣē
viśvatrāṇapuṣē namō'stu satataṃ tasmai parañjyōtiṣē ॥2॥

yē sandhyāruṇayanti śaṅkarajaṭākāntārachanrārbhakaṃ
sindūranti cha yē purandaravadhūsīmantasīmāntarē ।
puṇya.ṃ yē paripakkayanti bhajatāṃ kāñchīpurē māmamī
pāyāsuḥ paramēśvarapraṇayinīpādōdbhavāḥ pāṃsavaḥ ॥3॥

kāmāḍambarapūrayā śaśiruchā kamrasmitānāṃ tviṣā
kāmārēranurāgasindhumadhikaṃ kallōlitaṃ tanvatī ।
kāmākṣīti samastasajjananutā kalyāṇadātrī nṛṇāṃ
kāruṇyākulamānasā bhagavatī kampātaṭē jṛmbhatē ॥4॥

kāmākṣīṇaparākramaprakaṭanaṃ sambhāvayantī dṛśā
śyāmā kṣīrasahōdarasmitaruchiprakṣālitāśāntarā ।
kāmākṣījanamaulibhūṣaṇamaṇirvāchāṃ parā dēvatā
kāmākṣīti vibhāti kāpi karuṇā kampātaṭinyāstaṭē ॥5॥

śyāmā kāchana chandrikā tribhuvanē puṇyātmanāmānanē
sīmāśūnyakavitvavarṣajananī yā kāpi kādambinī ।
mārārātimanōvimōhanavidhau kāchitattamaḥkandalī
kāmākṣyāḥ karuṇākaṭākṣalaharī kāmāya mē kalpatām ॥6॥

prauḍhadhvāntakadambakē kumudinīpuṇyāṅkuraṃ darśayan
jyōtsnāsaṅgamanē'pi kōkamithunaṃ miśraṃ samudbhāvayan ।
kālindīlaharīdaśāṃ prakaṭayankamrāṃ nabhasyadbhutāṃ
kaśchinnētramahōtsavō vijayatē kāñchīpurē śūlinaḥ ॥7॥

tandrāhīnatamālanīlasuṣamaistāruṇyalīlāgṛhaiḥ
tārānāthakiśōralāñChitakachaistāmrāravindēkṣaṇaiḥ ।
mātaḥ saṃśrayatāṃ manō manasijaprāgalbhyanāḍindhamaiḥ
kampātīracharairghanastanabharaiḥ puṇyāṅkaraiḥ śāṅkaraiḥ ॥8॥

nityaṃ niśchalatāmupētya marutāṃ rakṣāvidhiṃ puṣṇatī
tējassañchayapāṭavēna kiraṇānuṣṇadyutērmuṣṇatī ।
kāñchīmadhyagatāpi dīptijananī viśvāntarē jṛmbhatē
kāchichchitramahō smṛtāpi tamasāṃ nirvāpikā dīpikā ॥9॥

kāntaiḥ kēśaruchāṃ chayairbhramaritaṃ mandasmitaiḥ puṣpitaṃ
kāntyā pallavitaṃ padāmburuhayōrnētratviṣā patritam ।
kampātīravanāntaraṃ vidadhatī kalyāṇajanmasthalī
kāñchīmadhyamahāmaṇirvijayatē kāchitkṛpākandalī ॥10॥

rākāchandrasamānakāntivadanā nākādhirājastutā
mūkānāmapi kurvatī suradhanīnīkāśavāgvaibhavam ।
śrīkāñchīnagarīvihārarasikā śōkāpahantrī satām
ēkā puṇyaparamparā paśupatērākāriṇī rājatē ॥11॥

jātā śītalaśailataḥ sukṛtināṃ dṛśyā paraṃ dēhināṃ
lōkānāṃ kṣaṇamātrasaṃsmaraṇataḥ santāpavichChēdinī ।
āścharyaṃ bahu khēlanaṃ vitanutē naiśchalyamābibhratī
kampāyāstaṭasīmni kāpi taṭinī kāruṇyapāthōmayī ॥12॥

aikyaṃ yēna virachyatē haratanau dambhāvapumbhāvukē
rēkhā yatkachasīmni śēkharadaśāṃ naiśākarī gāhatē ।
aunnatyaṃ muhurēti yēna sa mahānmēnāsakhaḥ sānumān
kampātīravihāriṇā saśaraṇāstēnaiva dhāmnā vayam ॥13॥

akṣṇōścha stanayōḥ śriyā śravaṇayōrbāhvōścha mūlaṃ spṛśan
uttaṃsēna mukhēna cha pratidinaṃ druhyanpayōjanmanē ।
mādhuryēṇa girāṃ gatēna mṛdunā haṃsāṅganāṃ hrēpayan
kāñchīsīmni chakāsti kō'pi kavitāsantānabījāṅkuraḥ ॥14॥

khaṇḍaṃ chāndramasaṃ vataṃsamaniśaṃ kāñchīpurē khēlanaṃ
kālāyaśChavitaskarīṃ tanuruchiṃ karṇajapē lōchanē ।
tāruṇyōṣmanakhampachaṃ stanabharaṃ jaṅghāspṛśaṃ kuntalaṃ
bhāgyaṃ dēśikasañchitaṃ mama kadā sampādayēdambikē ॥15॥

tanvānaṃ nijakēlisaudhasaraṇiṃ naisargikīṇāṃ girāṃ
kēdāraṃ kavimallasūktilaharīsasyaśriyāṃ śāśvatam ।
aṃhōvañchanachuñchu kiñchana bhajē kāñchīpurīmaṇḍanaṃ
paryāyachChavi pākaśāsanamaṇēḥ pauṣpēṣavaṃ pauruṣam ॥16॥

ālōkē mukhapaṅkajē cha dadhatī saudhākarīṃ chāturīṃ
chūḍālaṅkriyamāṇapaṅkajavanīvairāgamaprakriyā ।
mugdhasmēramukhī ghansatanataṭīmūrchChālamadhyāñchitā
kāñchīsīmani kāminī vijayatē kāchijjaganmōhinī ॥17॥

yasminnamba bhavatkaṭākṣarajanī mandē'pi mandasmita-
jyōtsnāsaṃsnapitā bhavatyabhimukhī taṃ pratyahō dēhinam ।
drakṣāmākṣikamādhurīmadabharavrīḍākarī vaikharī
kāmākṣi svayamātanōtyabhisṛtiṃ vāmēkṣaṇēva kṣaṇam ॥18॥

kālindījalakāntayaḥ smitaruchisvarvāhinīpāthasi
prauḍhadhvāntaruchaḥ sphuṭādharamahōlauhityasandhyōdayē ।
maṇikyōpalakuṇḍalāṃśuśikhini vyāmiśradhūmaśriyaḥ
kalyāṇaikabhuvaḥ kaṭākṣasuṣamāḥ kāmākṣi rājanti tē ॥19॥

kalakalaraṇatkāñchī kāñchīvibhūṣaṇamālikā
kachabharalasachchandrā chandrāvataṃsasadharmiṇī ।
kavikulagiraḥ śrāvaṃśrāvaṃ milatpulakāṅkurā
virachitaśiraḥkampā kampātaṭē pariśōbhatē ॥20॥

sarasavachasāṃ vīchī nīchībhavanmadhumādhurī
bharitabhuvanā kīrtirmūrtirmanōbhavajitvarī ।
janani manasō yōgyaṃ bhōgyaṃ nṛṇāṃ tava jāyatē
kathamiva vinā kāñchībhūṣē kaṭākṣataraṅgitam ॥21॥

bhramaritasaritkūlō nīlōtpalaprabhayā''bhayā
natajanatamaḥkhaṇḍī tuṇḍīrasīmni vijṛmbhatē ।
achalatapasāmēkaḥ pākaḥ prasūnaśarāsana-
pratibhaṭamanōhārī nārīkulaikaśikhāmaṇiḥ ॥22॥

madhuravachasō mandasmērā mataṅgajagāminaḥ
taruṇimajuṣastāpichChābhāstamaḥparipanthinaḥ ।
kuchabharanatāḥ kuryurbhadraṃ kuraṅgavilōchanāḥ
kalitakaruṇāḥ kāñchībhājaḥ kapālimahōtsavāḥ ॥23॥

kamalasuṣamākṣyārōhē vichakṣaṇavīkṣaṇāḥ
kumudasukṛtakrīḍāchūḍālakuntalabandhurāḥ ।
ruchiraruchibhistāpichChaśrīprapañchanachuñchavaḥ
puravijayinaḥ kampātīrē sphuranti manōrathāḥ ॥24॥

kalitaratayaḥ kāñchīlīlāvidhau kavimaṇḍalī-
vachanalaharīvāsantīnāṃ vasantavibhūtayaḥ ।
kuśalavidhayē bhūyāsurmē kuraṅgavilōchanāḥ
kusumaviśikhārātērakṣṇāṃ kutūhalavibhramāḥ ॥25॥

kabalitatamaskāṇḍāstuṇḍīramaṇḍalamaṇḍanāḥ
sarasijavanīsantānānāmaruntudaśēkharāḥ ।
nayanasaraṇērnēdīyaṃsaḥ kadā nu bhavanti mē
taruṇajaladaśyāmāḥ śambhōstapaḥphalavibhramāḥ ॥26॥

acharamamiṣuṃ dīnaṃ mīnadhvajasya mukhaśriyā
sarasijabhuvō yānaṃ mlānaṃ gatēna cha mañjunā ।
tridaśasadasāmannaṃ khinnaṃ girā cha vitanvatī
tilakayati sā kampātīraṃ trilōchanasundarī ॥27॥

janani bhuvanē chaṅkramyē'haṃ kiyantamanēhasaṃ
kupuruṣakarabhraṣṭairduṣṭairdhanairudarambhariḥ ।
taruṇakaruṇē tandrāśūnyē taraṅgaya lōchanē
namati mayi tē kiñchitkāñchīpurīmaṇidīpikē ॥28॥

munijanamanaḥpēṭīratnaṃ sphuratkaruṇānaṭī-
viharaṇakalāgēhaṃ kāñchīpurīmaṇibhūṣaṇam ।
jagati mahatō mōhavyādhērnṛṇāṃ paramauṣadhaṃ
puraharadṛśāṃ sāphalyaṃ mē puraḥ parijṛmbhatām ॥29॥

munijanamōdhāmnē dhāmnē vachōmayajāhnavī-
himagiritaṭaprāgbhārāyākṣarāya parātmanē ।
viharaṇajuṣē kāñchīdēśē mahēśvaralōchana-
tritayasarasakrīḍāsaudhāṅgaṇāya namō namaḥ ॥30॥

marakataruchāṃ pratyādēśaṃ mahēśvarachakṣuṣām
amṛtalaharīpūraṃ pāraṃ bhavākhyapayōnidhēḥ ।
sucharitaphalaṃ kāñchībhājō janasya pachēlimaṃ
himaśikhariṇō vaṃśasyaikaṃ vataṃsamupāsmahē ॥31॥

praṇamanadinārambhē kampānadīsakhi tāvakē
sarasakavitōnmēṣaḥ pūṣā satāṃ samudañchitaḥ ।
pratibhaṭamahāprauḍhaprōdyatkavitvakumudvatīṃ
nayati tarasā nidrāmudrāṃ nagēśvarakanyakē ॥32॥

śamitajaḍimārambhā kampātaṭīnikaṭēcharī
nihataduritastōmā sōmārdhamudritakuntalā ।
phalitasumanōvāñChā pāñchāyudhī paradēvatā
saphalayatu mē nētrē gōtrēśvarapriyanandinī ॥33॥

mama tu dhiṣaṇā pīḍyā jāḍyātirēka kathaṃ tvayā
kumudasuṣamāmaitrīpātrīvataṃsitakuntalām ।
jagati śamitastambhāṃ kampānadīnilayāmasau
śriyati hi galattandrā chandrāvataṃsasadharmiṇīm ॥34॥

parimalaparīpākōdrēkaṃ payōmuchi kāñchanē
śikhariṇi punardbaidhībhāvaṃ śaśinyaruṇātapam ।
api cha janayankambōrlakṣmīmanambuni kō'pyasau
kusumadhanuṣaḥ kāñchīdēśē chakāsti parākramaḥ ॥35॥

puradamayiturvāmōtsaṅgasthalēna rasajñayā
sarasakavitābhājā kāñchīpurōdarasīmayā ।
taṭaparisarairnīhārādrērvachōbhirakṛtrimaiḥ
kimiva na tulāmasmachchētō mahēśvari gāhatē ॥36॥

nayanayugalīmāsmākīnāṃ kadā nu phalēgrahīṃ
vidadhati gatau vyākurvāṇā gajēndrachamatkriyām ।
maratakaruchō māhēśānā ghanastananamritāḥ
sukṛtavibhavāḥ prāñchaḥ kāñchīvataṃsadhurandharāḥ ॥37॥

manasijayaśaḥpāramparyaṃ marandajharīsuvāṃ
kavikulagirāṃ kandaṃ kampānadītaṭamaṇḍanam ।
madhuralalitaṃ matkaṃ chakṣurmanīṣimanōharaṃ
puravijayinaḥ sarvasvaṃ tatpuraskurutē kadā ॥38॥

śithilitatamōlīlāṃ nīlāravindavilōchanāṃ
dahanavilasatphālāṃ śrīkāmakōṭimupāsmahē ।
karadhṛtasachChūlāṃ kālārichittaharāṃ parāṃ
manasijakṛpālīlāṃ lōlālakāmalikēkṣaṇām ॥39॥

kalālīlāśālā kavikulavachaḥkairavavanī-
śarajjyōtsnādhārā śaśadharaśiśuślāghyamukuṭī ।
punītē naḥ kampāpulinataṭasauhārdataralā
kadā chakṣurmārgaṃ kanakagiridhānuṣkamahiṣī ॥40॥

namaḥ stānnamrēbhyaḥ stanagarimagarvēṇa guruṇā
dadhānēbhyaśchūḍābharaṇamamṛtasyandi śiśiram ।
sadā vāstavēbhyaḥ suvidhabhuvi kampākhyasaritē
yaśōvyāpārēbhyaḥ sukṛtavibhavēbhyō ratipatēḥ ॥41॥

asūyantī kāchinmarakataruchō nākimukuṭī-
kadambaṃ chumbantī charaṇanakhachandrāṃśupaṭalaiḥ ।
tamōmudrāṃ vidrāvayatu mama kāñchīrnilayanā
harōtsaṅgaśrīmanmaṇigṛhamahādīpakalikā ॥42॥

anādyantā kāchitsujananayanānandajananī
nirundhānā kāntiṃ nijaruchivilāsairjalamuchām ।
smarārēstāralyaṃ manasi janayantī svayamahō
galatkampā śampā parilasati kampāparisarē ॥43॥

sudhāḍiṇḍīraśrīḥ smitaruchiṣu tuṇḍīraviṣayaṃ
pariṣkurvāṇāsau parihasitanīlōtpalaruchiḥ ।
stanābhyāmānamrā stabakayatu mē kāṅkṣitataruṃ
dṛśāmaiśānīnāṃ sukṛtaphalapāṇḍityagarimā ॥44॥

kṛpādhārādrōṇī kṛpaṇadhiṣaṇānāṃ praṇamatāṃ
nihantrī santāpaṃ nigamamukuṭōttaṃsakalikā ।
parā kāñchīlīlāparichayavatī parvatasutā
girāṃ nīvī dēvī giriśaparatantrā vijayatē ॥45॥

kavitvaśrīkandaḥ sukṛtaparipāṭī himagirēḥ
vidhātrī viśvēṣāṃ viṣamaśaravīradhvajapaṭī ।
sakhī kampānadyāḥ padahasitapāthōjayugalī
purāṇō pāyānnaḥ puramathanasāmrājyapadavī ॥46॥

daridrāṇā madhyē daradalitatāpichChasuṣamāḥ
stanābhōgakkāntāstaruṇahariṇāṅkāṅkitakachāḥ ।
harādhīnā nānāvibudhamukuṭīchumbitapadāḥ
kadā kampātīrē kathaya viharāmō girisutē ॥47॥

varīvartu sthēmā tvayi mama girāṃ dēvi manasō
narīnartu prauḍhā vadanakamalē vākyalaharī ।
charīchartu prajñājanani jaḍimānaḥ parajanē
sarīsartu svairaṃ janani mayi kāmākṣi karuṇā ॥48॥

kṣaṇāttē kāmākṣi bhramarasuṣamāśikṣaṇaguruḥ
kaṭākṣavyākṣēpō mama bhavatu mōkṣāya vipadām ।
narīnartu svairaṃ vachanalaharī nirjarapurī-
saridvīchīnīchīkaraṇapaṭurāsyē mama sadā ॥49॥

purastānmē bhūyaḥpraśamanaparaḥ stānmama rujāṃ
prachārastē kampātaṭavihṛtisampādini dṛśōḥ ।
imāṃ yāchñāmūrīkuru sapadi dūrīkuru tamaḥ-
parīpākaṃ matkaṃ sapadi budhalōkaṃ cha naya mām ॥50॥

udañchantī kāñchīnagaranilayē tvatkaruṇayā
samṛddhā vāgdhāṭī parihasitamādhvī kavayatām ।
upādattē mārapratibhaṭajaṭājūṭamukuṭī-
kuṭīrōllāsinyāḥ śatamakhataṭinyā jayapaṭīm ॥51॥

śriyaṃ vidyāṃ dadyājjanani namatāṃ kīrtimamitāṃ
suputrān prādattē tava jhaṭiti kāmākṣi karuṇā ।
trilōkyāmādhikyaṃ tripuraparipanthipraṇayini
praṇāmastvatpādē śamitaduritē kiṃ na kurutē ॥52॥

manaḥstambhaṃ stambhaṃ gamayadupakampaṃ praṇamatāṃ
sadā lōlaṃ nīlaṃ chikurajitalōlambanikaram ।
girāṃ dūraṃ smēraṃ dhṛtaśaśikiśōraṃ paśupatēḥ
dṛśāṃ yōgyaṃ bhōgyaṃ tuhinagiribhāgyaṃ vijayatē ॥53॥

ghanaśyāmānkāmāntakamahiṣi kāmākṣi madhurān
dṛśāṃ pātānētānamṛtajalaśītānanupamān ।
bhavōtpātē bhītē mayi vitara nāthē dṛḍhabhava-
nmanaśśōkē mūkē himagiripatākē karuṇayā ॥54॥

natānāṃ mandānāṃ bhavanigalabandhākuladhiyāṃ
mahāndhyāṃ rundhānāmabhilaṣitasantānalatikām ।
charantīṃ kampāyāstaṭabhuvi savitrīṃ trijagatāṃ
smarāmastāṃ nityaṃ smaramathanajīvātukalikām ॥55॥

parā vidyā hṛdyāśritamadanavidyā marakata-
prabhānīlā līlāparavaśitaśūlāyudhamanāḥ ।
tamaḥpūraṃ dūraṃ charaṇanatapaurandarapurī-
mṛgākṣī kāmākṣī kamalataralākṣī nayatu mē ॥56॥

ahantākhyā matkaṃ kabalayati hā hanta hariṇī
haṭhātsaṃvidrūpaṃ haramahiṣi sasyāṅkuramasau ।
kaṭākṣavyākṣēpaprakaṭaharipāṣāṇapaṭalaiḥ
imāmuchchairuchchāṭaya jhaṭiti kāmākṣi kṛpayā ॥57॥

budhē vā mūkē vā tava patati yasminkṣaṇamasau
kaṭākṣaḥ kāmākṣi prakaṭajaḍimakṣōdapaṭimā ।
kathaṅkāraṃ nāsmai karamukulachūḍālamukuṭā
namōvākaṃ brūyurnamuchiparipanthiprabhṛtayaḥ ॥58॥

pratīchīṃ paśyāmaḥ prakaṭaruchinīvārakamaṇi-
prabhāsadhrīchīnāṃ pradalitaṣaḍādhārakamalām ।
charantīṃ sauṣumnē pathi parapadēndupravigala-
tsudhārdrāṃ kāmākṣīṃ pariṇataparañjyōtirudayām ॥59॥

jambhārātiprabhṛtimukuṭīḥ pādayōḥ pīṭhayantī
gumphānvāchāṃ kavijanakṛtānsvairamārāmayantī ।
śampālakṣmīṃ maṇigaṇaruchāpāṭalaiḥ prāpayantī
kampātīrē kavipariṣadāṃ jṛmbhatē bhāgyasīmā ॥60॥

chandrāpīḍāṃ chaturavadanāṃ chañchalāpāṅgalīlāṃ
kundasmērāṃ kuchabharanatāṃ kuntalōddhūtabhṛṅgām ।
mārārātērmadanaśikhinaṃ māṃsalaṃ dīpayantīṃ
kāmākṣīṃ tāṃ kavikulagirāṃ kalpavallīmupāsē ॥61॥

kālāmbhōdaprakarasuṣamāṃ kāntibhistirjayantī
kalyāṇānāmudayasaraṇiḥ kalpavallī kavīnām ।
kandarpārēḥ priyasahacharī kalmaṣāṇāṃ nihantrī
kāñchīdēśaṃ tilakayati sā kāpi kāruṇyasīmā ॥62॥

ūrīkurvannurasijataṭē chāturīṃ bhūdharāṇāṃ
pāthōjānāṃ nayanayugalē paripanthyaṃ vitanvan ।
kampātīrē viharati ruchā mōghayanmēghaśailīṃ
kōkadvēṣaṃ śirasi kalayankō'pi vidyāviśēṣaḥ ॥63॥

kāñchīlīlāparichayavatī kāpi tāpichChalakṣmīḥ
jāḍyāraṇyē hutavahaśikhā janmabhūmiḥ kṛpāyāḥ ।
mākandaśrīrmadhurakavitāchāturī kōkilānāṃ
mārgē bhūyānmama nayanayōrmānmathī kāpi vidyā ॥64॥

sēturmātarmaratakamayō bhaktibhājāṃ bhavābdhau
līlālōlā kuvalayamayī mānmathī vaijayantī ।
kāñchībhūṣā paśupatidṛśāṃ kāpi kālāñjanālī
matkaṃ duḥkhaṃ śithilayatu tē mañjulāpāṅgamālā ॥65॥

vyāvṛṇvānāḥ kuvalayadalaprakriyāvairamudrāṃ
vyākurvāṇā manasijamahārājasāmrājyalakṣmīm ।
kāñchīlīlāvihṛtirasikē kāṅkṣitaṃ naḥ kriyāsuḥ
bandhachChēdē tava niyamināṃ baddhadīkṣāḥ kaṭākṣāḥ ॥66॥

kālāmbhōdē śaśiruchi dalaṃ kaitakaṃ darśayantī
madhyēsaudāmini madhulihāṃ mālikāṃ rājayantī ।
haṃsārāvaṃ vikachakamalē mañjumullāsayantī
kampātīrē vilasati navā kāpi kāruṇyalakṣmīḥ ॥67॥

chitraṃ chitraṃ nijamṛdutayā bhartsayanpallavālīṃ
puṃsāṃ kāmānbhuvi cha niyataṃ pūrayanpuṇyabhājām ।
jātaḥ śailānna tu jalanidhēḥ svairasañchāraśīlaḥ
kāñchībhūṣā kalayatu śivaṃ kō'pi chintāmaṇirmē ॥68॥

tāmrāmbhōjaṃ jaladanikaṭē tatra bandhūkapuṣpaṃ
tasminmallīkusumasuṣamāṃ tatra vīṇāninādam ।
vyāvṛnvānā sukṛtalaharī kāpi kāñchinagaryām
aiśānī sā kalayatitarāmaindrajālaṃ vilāsam ॥69॥

āhārāṃśaṃ tridaśasadasāmāśrayē chātakānām
ākāśōparyapi cha kalayannālayaṃ tuṅgamēṣām ।
kampātīrē viharatitarāṃ kāmadhēnuḥ kavīnāṃ
mandasmērō madananigamaprakriyāsampradāyaḥ ॥70॥

ārdrībhūtairaviralakṛpairāttalīlāvilāsaiḥ
āsthāpūrṇairadhikachapalairañchitāmbhōjaśilpaiḥ ।
kāntairlakṣmīlalitabhavanaiḥ kāntikaivalyasāraiḥ
kāśmalyaṃ naḥ kabalayatu sā kāmakōṭī kaṭākṣaiḥ ॥71॥

ādhūnvantyai taralanayanairāṅgajīṃ vaijayantīm
ānandinyai nijapadajuṣāmāttakāñchīpurāyai ।
āsmākīnaṃ hṛdayamakhilairāgamānāṃ prapañchaiḥ
ārādhyāyai spṛhayatitarāmadimāyai jananyai ॥72॥

dūraṃ vāchāṃ tridaśasadasāṃ duḥkhasindhōstaritraṃ
mōhakṣvēlakṣitiruhavanē krūradhāraṃ kuṭhāram ।
kampātīrapraṇayi kavibhirvarṇitōdyachcharitraṃ
śāntyai sēvē sakalavipadāṃ śāṅkaraṃ tatkalatram ॥73॥

khaṇḍīkṛtya prakṛtikuṭilaṃ kalmaṣaṃ prātibhaśrī-
śuṇḍīratvaṃ nijapadajuṣāṃ śūnyatandraṃ diśantī ।
tuṇḍīrākhyai mahati viṣayē svarṇavṛṣṭipradātrī
chaṇḍī dēvī kalayati ratiṃ chandrachūḍālachūḍē ॥74॥

yēna khyātō bhavati sa gṛhī pūruṣō mērudhanvā
yaddṛkkōṇē madananigamaprābhavaṃ bōbhavīti ।
yatprītyaiva trijagadadhipō jṛmbhatē kimpachānaḥ
kampātīrē sa jayati mahānkaśchidōjōviśēṣaḥ ॥75॥

dhanyā dhanyā gatiriha girāṃ dēvi kāmākṣi yanmē
nindyāṃ bhindyātsapadi jaḍatāṃ kalmaṣādunmiṣantīm ।
sādhvī mādhvīrasamadhuratābhañjinī mañjurītiḥ
vāṇīvēṇī jhaṭiti vṛṇutātsvardhunīspardhinī mām ॥76॥

yasyā vāṭī hṛdayakamalaṃ kausumī yōgabhājāṃ
yasyāḥ pīṭhī satataśiśirā śīkarairmākarandaiḥ ।
yasyāḥ pēṭī śrutiparichalanmauliratnasya kāñchī
sā mē sōmābharaṇamahiṣī sādhayētkāṅkṣitāni ॥77॥

ēkā mātā sakalajagatāmīyuṣī dhyānamudrām
ēkāmrādhīśvaracharaṇayōrēkatānāṃ samindhē ।
tāṭaṅkōdyanmaṇigaṇaruchā tāmrakarṇapradēśā
tāruṇyaśrīstabakitatanustāpasī kāpi bālā ॥78॥

dantādantiprakaṭanakarī dantibhirmandayānaiḥ
mandārāṇāṃ madapariṇatiṃ mathnatī mandahāsaiḥ ।
aṅkūrābhyāṃ manasijatarōraṅkitōrāḥ kuchābhyā-
mantaḥkāñchi sphurati jagatāmādimā kāpi mātā ॥79॥

triyambakakuṭumbinīṃ tripurasundarīmindirāṃ
pulindapatisundarīṃ tripurabhairavīṃ bhāratīm ।
mataṅgakulanāyikāṃ mahiṣamardanīṃ mātṛkāṃ
bhaṇanti vibudhōttamā vihṛtimēva kāmākṣi tē ॥80॥

mahāmunimanōnaṭī mahitaramyakampātaṭī-
kuṭīrakavihāriṇī kuṭilabōdhasaṃhāriṇī ।
sadā bhavatu kāminī sakaladēhināṃ svāminī
kṛpātiśayakiṅkarī mama vibhūtayē śāṅkarī ॥81॥

jaḍāḥ prakṛtinirdhanā janavilōchanāruntudā
narā janani vīkṣaṇaṃ kṣaṇamavāpya kāmākṣi tē ।
vachassu madhumādhurīṃ prakaṭayanti paurandarī-
vibhūtiṣu viḍambanāṃ vapuṣi mānmathīṃ prakriyām ॥82॥

ghansatanataṭasphuṭasphuritakañchulīchañchalī-
kṛtatripuraśāsanā sujanaśīlitōpāsanā ।
dṛśōḥ saraṇimaśnutē mama kadā nu kāñchīpurē
parā paramayōgināṃ manasi chitkulā puṣkalā ॥83॥

kavīndrahṛdayēcharī parigṛhītakāñchīpurī
nirūḍhakaruṇājharī nikhilalōkarakṣākarī ।
manaḥpathadavīyasī madanaśāsanaprēyasī
mahāguṇagarīyasī mama dṛśō'stu nēdīyasī ॥84॥

dhanēna na ramāmahē khalajanānna sēvāmahē
na chāpalamayāmahē bhavabhayānna dūyāmahē ।
sthirāṃ tanumahētarāṃ manasi kiṃ cha kāñchīrata-
smarāntakakuṭumbinīcharaṇapallavōpāsanām ॥85॥

surāḥ parijanā vapurmanasijāya vairāyatē
triviṣṭapanitambinīkuchataṭī cha kēlīgiriḥ ।
giraḥ surabhayō vayastaruṇimā daridrasya vā
kaṭākṣasaraṇau kṣaṇaṃ nipatitasya kāmākṣi tē ॥86॥

pavitraya jagattrayīvibudhabōdhajīvātubhiḥ
puratrayavimardinaḥ pulakakañchulīdāyibhiḥ ।
bhavakṣayavichakṣaṇairvyasanamōkṣaṇairvīkṣaṇaiḥ
nirakṣaraśirōmaṇiṃ karuṇayaiva kāmākṣi mām ॥87॥

kadā kalitakhēlanāḥ karuṇayaiva kāñchīpurē
kalāyamukulatviṣaḥ śubhakadambapūrṇāṅkurāḥ ।
payōdharabharālasāḥ kavijanēṣu tē bandhurāḥ
pachēlimakṛpārasā paripatanti mārgē dṛśōḥ ॥88॥

aśōdhyamachalōdbhavaṃ hṛdayanandanaṃ dēhinām
anarghamadhikāñchi tatkimapi ratnamuddyōtatē ।
anēna samalaṅkṛtā jayati śaṅkarāṅkasthalī
kadāsya mama mānasaṃ vrajati pēṭikāvibhramam ॥89॥

parāmṛtajharīplutā jayati nityamantaścharī
bhuvāmapi bahiścharī paramasaṃvidēkātmikā ।
mahadbhiraparōkṣitā satatamēva kāñchīpurē
mamānvahamahammatirmanasi bhātu māhēśvarī ॥90॥

tamōvipinadhāvinaṃ satatamēva kāñchīpurē
vihārarasikā parā paramasaṃvidurvīruhē ।
kaṭākṣanigalairdṛḍhaṃ hṛdayaduṣṭadantāvalaṃ
chiraṃ nayatu māmakaṃ tripuravairisīmantinī ॥91॥

tvamēva sati chaṇḍikā tvamasi dēvi chāmuṇḍikā
tvamēva paramātṛkā tvamapi yōginīrūpiṇī ।
tvamēva kila śāmbhavī tvamasi kāmakōṭī jayā
tvamēva vijayā tvayi trijagadamba kiṃ brūmahē ॥92॥

parē janani pārvati praṇatapālini prātibha-
pradātri paramēśvari trijagadāśritē śāśvatē ।
triyambakakuṭumbini tripadasaṅgini trīkṣaṇē
triśaktimayi vīkṣaṇaṃ mayi nidhēhi kāmākṣi tē ॥93॥

manōmadhukarōtsavaṃ vidadhatī manīṣājuṣāṃ
svayamprabhavavaikharīvipinavīthikālambinī ।
ahō śiśiritā kṛpāmadhurasēna kampātaṭē
charācharavidhāyinī chalati kāpi chinmañjarī ॥94॥

kalāvati kalābhṛtō mukuṭasīmni līlāvati
spṛhāvati mahēśvarē bhuvanamōhanē bhāsvati ।
prabhāvati ramē sadā mahitarūpaśōbhāvati
tvarāvati parē satāṃ gurukṛpāmbudhārāvati ॥95॥

tvayaiva jagadambayā bhuvanamaṇḍalaṃ sūyatē
tvayaiva karuṇārdrayā tadapi rakṣaṇaṃ nīyatē ।
tvayaiva kharakōpayā nayanapāvakē hūyatē
tvayaiva kila nityayā jagati santataṃ sthīyatē ॥96॥

charācharajaganmayīṃ sakalahṛnmayīṃ chinmayīṃ
guṇatrayamayīṃ jagattrayamayīṃ tridhāmāmayīm ।
parāparamayīṃ sadā daśadiśāṃ niśāharmayīṃ
parāṃ satatasanmayīṃ manasi chinmayīṃ śīlayē ॥97॥

jaya jagadambikē harakuṭumbini vaktraruchā
jitaśaradambujē ghanaviḍambini kēśaruchā ।
paramavalambanaṃ kuru sadā pararūpadharē
mama gatasaṃvidō jaḍimaḍambaratāṇḍavinaḥ ॥98॥

bhuvanajanani bhūṣābhūtachandrē namastē
kaluṣaśamani kampātīragēhē namastē ।
nikhilanigamavēdyē nityarūpē namastē
paraśivamayi pāśachChēdahastē namastē ॥99॥

kvaṇatkāñchī kāñchīpuramaṇivipañchīlayajharī-
śiraḥkampā kampāvasatiranukampājalanidhiḥ ।
ghanaśyāmā śyāmā kaṭhinakuchasīmā manasi mē
mṛgākṣī kāmākṣī haranaṭanasākṣī viharatāt ॥100॥

samaravijayakōṭī sādhakānandadhāṭī
mṛduguṇaparipēṭī mukhyakādambavāṭī ।
muninutaparipāṭī mōhitājāṇḍakōṭī
paramaśivavadhūṭī pātu māṃ kāmakōṭī ॥101॥

imaṃ paravarapradaṃ prakṛtipēśalaṃ pāvanaṃ
parāparachidākṛtiprakaṭanapradīpāyitam ।
stavaṃ paṭhati nityadā manasi bhāvayannambikāṃ
japairalamalaṃ makhairadhikadēhasaṃśōṣaṇaiḥ ॥102॥

॥ iti stutiśatakaṃ sampūrṇam ॥




Browse Related Categories: