View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Mooka Pancha Sathi 2 - Padaravinda Satakam

mahimnaH panthaanaM madanaparipanthipraNayini
prabhurnirNEtuM tE bhavati yatamaanO.api katamaH ।
tathaapi shreekaanceevihRRitirasikE kO.api manasO
vipaakastvatpaadastutividhishhu jalpaakayati maam ॥1॥

galagraahee paurandarapuravaneepallavarucaaM
dhRRitapaathamyaanaamaruNamahasaamaadimaguruH ।
samindhE bandhookastabakasahayudhvaa dishi dishi
prasarpankaamaakshhyaashcaraNakiraNaanaamaruNimaa ॥2॥

maraaleenaaM yaanaabhyasanakalanaamoolaguravE
daridraaNaaM traaNavyatikarasurOdyaanataravE ।
tamaskaaNDaprauDhiprakaTanatiraskaarapaTavE
janO.ayaM kaamaakshhyaashcaraNanalinaaya spRRihayatE ॥3॥

vahantee saindooreeM saraNimavanamraamarapuRee-
purandhreeseemantE kavikamalabaalaarkasushhamaa ।
trayeeseemantinyaaH stanataTanicOlaaruNapaTee
vibhaantee kaamaakshhyaaH padanalinakaantirvijayatE ॥4॥

praNamreebhootasya praNayakalahatrastamanasaH
smaraaraatEshcooDaaviyati gRRihamEdhee himakaraH ।
yayOH saandhyaaM kaantiM vahati sushhamaabhishcaraNayOH
tayOrmE kaamaakshhyaa hRRidayamapatandraM viharataam ॥5॥

yayOH peeThaayantE vibudhamukuTeenaaM paTalikaa
yayOH saudhaayantE svayamudayabhaajO bhaNitayaH ।
yayOH daasaayantE sarasijabhavaadyaashcaraNayOH
tayOrmE kaamaakshhyaa dinamanu vareevartu hRRidayam ॥6॥

nayantee saMkOcaM sarasijarucaM dikparisarE
sRRijantee lauhityaM nakhakiraNacandraardhakhacitaa ।
kaveendraaNaaM hRRitkairavavikasanOdyOgajananee
sphurantee kaamaakshhyaaH caraNarucisandhyaa vijayatE ॥7॥

viraavairmaanjeeraiH kimapi kathayanteeva madhuraM
purastaadaanamrE puravijayini smEravadanE ।
vayasyEva prauDhaa shithilayati yaa prEmakalaha-
prarOhaM kaamaakshhyaaH caraNayugalee saa vijayatE ॥8॥

suparvastreelOlaalakaparicitaM shhaTpadakulaiH
sphurallaakshhaaraagaM taruNataraNijyOtiraruNaiH ।
bhRRitaM kaantyambhObhiH visRRimaramarandaiH sarasijaiH
vidhattE kaamaakshhyaaH caraNayugalaM bandhupadaveem ॥9॥

rajaHsaMsargE.api sthitamarajasaamEva hRRidayE
paraM raktatvEna sthitamapi viraktaikasharaNam ।
alabhyaM mandaanaaM dadhadapi sadaa mandagatitaaM
vidhattE kaamaakshhyaaH caraNayugamaashcaryalahareem ॥10॥

jaTaalaa manjeerasphuradaruNaratnaaMshunikaraiH
nishhidantee madhyE nakharucijhareegaangapayasaam ।
jagattraaNaM kartuM janani mama kaamaakshhi niyataM
tapashcaryaaM dhattE tava caraNapaathOjayugalee ॥11॥

tulaakOTidvandvakkaNitabhaNitaabheetivacasOH
vinamraM kaamaakshhee visRRimaramahaHpaaTalitayOH ।
kshhaNaM vinyaasEna kshhapitatamasOrmE lalitayOH
puneeyaanmoordhaanaM puraharapurandhree caraNayOH ॥12॥

bhavaani druhyEtaaM bhavanibiDitEbhyO mama muhu-
stamOvyaamOhEbhyastava janani kaamaakshhi caraNau ।
yayOrlaakshhaabindusphuraNadharaNaaddhvarjaTijaTaa-
kuTeeraa shONaankaM vahati vapurENaankakalikaa ॥13॥

pavitreekuryurnuH padatalabhuvaH paaTalarucaH
paraagaastE paapaprashamanadhureeNaaH parashivE ।
kaNaM labdhuM yEshhaaM nijashirasi kaamaakshhi vivashaa
valantO vyaatanvantyahamahamikaaM maadhavamukhaaH ॥14॥

balaakaamaalaabhirnakharucimayeebhiH parivRRitE
vinamrasvarnaareevikacakacakaalaambudakulE ।
sphurantaH kaamaakshhi sphuTadalitabandhookasuhRRida-
staTillEkhaayantE tava caraNapaathOjakiraNaaH ॥15॥

saraagaH sadvEshhaH prasRRimarasarOjE pratidinaM
nisargaadaakraamanvibudhajanamoordhaanamadhikam ।
kathaMkaaraM maataH kathaya padapadmastava sataaM
nataanaaM kaamaakshhi prakaTayati kaivalyasaraNim ॥16॥

japaalakshhmeeshONO janitaparamajjhNaananalinee-
vikaasavyaasangO viphalitajagajjaaDyagarimaa ।
manaHpoorvaadriM mE tilakayatu kaamaakshhi tarasaa
tamaskaaNDadrOhee tava caraNapaathOjaramaNaH ॥17॥

namaskurmaH prEnkhanmaNikaTakaneelOtpalamahaH-
payOdhau rinkhadbhirnakhakiraNaphEnairdhavalitE ।
sphuTaM kurvaaNaaya prabalacaladaurvaanalashikhaa-
vitarkaM kaamaakshhyaaH satatamaruNimnE caraNayOH ॥18॥

shivE paashaayEtaamalaghuni tamaHkoopakuharE
dinaadheeshaayEtaaM mama hRRidayapaathOjavipinE ।
nabhOmaasaayEtaaM sarasakavitaareetisariti
tvadeeyau kaamaakshhi prasRRitakiraNau dEvi caraNau ॥19॥

nishhaktaM shrutyantE nayanamiva sadvRRittaruciraiH
samairjushhTaM shuddhairadharamiva ramyairdvijagaNaiH ।
shivE vakshhOjanmadvitayamiva muktaashritamumE
tvadeeyaM kaamaakshhi praNatasharaNaM naumi caraNam ॥20॥

namasyaasaMsajjannamuciparipanthipraNayinee-
nisargaprEnkhOlatkuralakulakaalaahishabalE ।
nakhacChaayaadugdhOdadhipayasi tE vaidrumarucaaM
pracaaraM kaamaakshhi pracurayati paadaabjasushhamaa ॥21॥

kadaa dooreekartuM kaTuduritakaakOlajanitaM
mahaantaM santaapaM madanaparipanthipriyatamE ।
kshhaNaattE kaamaakshhi tribhuvanapareetaapaharaNE
paTeeyaaMsaM lapsyE padakamalasEvaamRRitarasam ॥22॥

yayOH saandhyaM rOciH satatamaruNimnE spRRihayatE
yayOshcaandree kaantiH paripatati dRRishhTvaa nakharucim ।
yayOH paakOdrEkaM pipaThishhati bhaktyaa kisalayaM
mradimnaH kaamaakshhyaa manasi caraNau tau tanumahE ॥23॥

jagannEdaM nEdaM paramiti parityajya yatibhiH
kushaagreeyasvaantaiH kushaladhishhaNaiH shaastrasaraNau ।
gavEshhyaM kaamaakshhi dhruvamakRRitakaanaaM girisutE
giraamaidamparyaM tava caraNapadmaM vijayatE ॥24॥

kRRitasnaanaM shaastraamRRitasarasi kaamaakshhi nitaraaM
dadhaanaM vaishadyaM kalitarasamaanandasudhayaa ।
alaMkaaraM bhoomErmunijanamanashcinmayamahaa-
payOdhErantassthaM tava caraNaratnaM mRRigayatE ॥25॥

manOgEhE mOhOdbhavatimirapoorNE mama muhuH
daridraaNeekurvandinakarasahasraaNi kiraNaiH ।
vidhattaaM kaamaakshhi prasRRimaratamOvancanacaNaH
kshhaNaardhaM saannidhyaM caraNamaNideepO janani tE ॥26॥

kaveenaaM cEtOvannakhararucisamparki vibudha-
sravanteesrOtOvatpaTumukharitaM haMsakaravaiH ।
dinaarambhashreevanniyatamaruNacChaayasubhagaM
madantaH kaamaakshhyaaH sphuratu padapankEruhayugam ॥27॥

sadaa kiM samparkaatprakRRitikaThinairnaakimukuTaiH
taTairneehaaraadrEradhikamaNunaa yOgimanasaa ।
vibhintE saMmOhaM shishirayati bhaktaanapi dRRishaam
adRRishyaM kaamaakshhi prakaTayati tE paadayugalam ॥28॥

pavitraabhyaamamba prakRRitimRRidulaabhyaaM tava shivE
padaabhyaaM kaamaakshhi prasabhamabhibhootaiH sacakitaiH ।
pravaalairambhOjairapi ca vanavaasavratadashaaH
sadaivaarabhyantE paricaritanaanaadvijagaNaiH ॥29॥

ciraaddRRishyaa haMsaiH kathamapi sadaa haMsasulabhaM
nirasyantee jaaDyaM niyatajaDamadhyaikasharaNam ।
adOshhavyaasangaa satatamapi dOshhaaptimalinaM
payOjaM kaamaakshhyaaH parihasati paadaabjayugalee ॥30॥

suraaNaamaanandaprabalanatayaa maNDanatayaa
nakhEndujyOtsnaabhirvisRRimaratamaHkhaNDanatayaa ।
payOjashreedvEshhavrataratatayaa tvaccaraNayOH
vilaasaH kaamaakshhi prakaTayati naishaakaradashaam ॥31॥

sitimnaa kaanteenaaM nakharajanushhaaM paadanalina-
cChaveenaaM shONimnaa tava janani kaamaakshhi namanE ।
labhantE mandaaragrathitanavabandhookakusuma-
srajaaM saameeceenyaM surapurapurandhreekacabharaaH ॥32॥

sphuranmadhyE shuddhE nakhakiraNadugdhaabdhipayasaaM
vahannabjaM cakraM daramapi ca lEkhaatmakatayaa ।
shritO maatsyaM roopaM shriyamapi dadhaanO nirupamaaM
tridhaamaa kaamaakshhyaaH padanalinanaamaa vijayatE ॥33॥

nakhashreesannaddhastabakanicitaH svaishca kiraNaiH
pishangaiH kaamaakshhi prakaTitalasatpallavaruciH ।
sataaM gamyaH shankE sakalaphaladaataa surataruH
tvadeeyaH paadO.ayaM tuhinagiriraajanyatanayE ॥34॥

vashhaTkurvanmaanjeerakalakalaiH karmalaharee-
haveeMshhi prauddaNDaM jvalati paramajjhNaanadahanE ।
maheeyaankaamaakshhi sphuTamahasi jOhOti sudhiyaaM
manOvEdyaaM maatastava caraNayajvaa girisutE ॥35॥

mahaamantraM kiMcinmaNikaTakanaadairmRRidu japan
kshhipandikshhu svacChaM nakharucimayaM bhaasmanarajaH ।
nataanaaM kaamaakshhi prakRRitipaTuraccaaTya mamataa-
pishaaceeM paadO.ayaM prakaTayati tE maantrikadashaam ॥36॥

udeetE bOdhEndau tamasi nitaraaM jagmushhi dashaaM
daridraaM kaamaakshhi prakaTamanuraagaM vidadhatee ।
sitEnaacChaadyaangaM nakharucipaTEnaanghriyugalee-
purandhree tE maataH svayamabhisaratyEva hRRidayam ॥37॥

dinaarambhaH sampannalinavipinaanaamabhinavO
vikaasO vaasantaH sukavipikalOkasya niyataH ।
pradOshhaH kaamaakshhi prakaTaparamajjhNaanashashina-
shcakaasti tvatpaadasmaraNamahimaa shailatanayE ॥38॥

dhRRitacChaayaM nityaM sarasiruhamaitreeparicitaM
nidhaanaM deepteenaaM nikhilajagataaM bOdhajanakam ।
mumukshhooNaaM maargaprathanapaTu kaamaakshhi padaveeM
padaM tE paatangeeM parikalayatE parvatasutE ॥39॥

shanaisteertvaa mOhaambudhimatha samaarODhumanasaH
kramaatkaivalyaakhyaaM sukRRitisulabhaaM saudhavalabheem ।
labhantE niHshrENeemiva jhaTiti kaamaakshhi caraNaM
purashcaryaabhistE puramathanaseemantini janaaH ॥40॥

pracaNDaartikshhObhapramathanakRRitE praatibhasari-
tpravaahaprOddaNDeekaraNajaladaaya praNamataam ।
pradeepaaya prauDhE bhavatamasi kaamaakshhi caraNa-
prasaadaunmukhyaaya spRRihayati janO.ayaM janani tE ॥41॥

marudbhiH saMsEvyaa satatamapi caancalyarahitaa
sadaaruNyaM yaantee pariNatidaridraaNasushhamaa ।
guNOtkarshhaanmaanjeerakakalakalaistarjanapaTuH
pravaalaM kaamaakshhyaaH parihasati paadaabjayugalee ॥42॥

jagadrakshhaadakshhaa jalajarucishikshhaapaTutaraa
samairnamyaa ramyaa satatamabhigamyaa budhajanaiH ।
dvayee leelaalOlaa shrutishhu surapaalaadimukuTee-
taTeeseemaadhaamaa tava janani kaamaakshhi padayOH ॥43॥

giraaM doorau cOrau jaDimatimiraaNaaM kRRitajaga-
tparitraaNau shONau munihRRidayaleelaikanipuNau ।
nakhaiH smErau saarau nigamavacasaaM khaNDitabhava-
grahOnmaadau paadau tava janani kaamaakshhi kalayE ॥44॥

avishraantaM pankaM yadapi kalayanyaavakamayaM
nirasyankaamaakshhi praNamanajushhaaM pankamakhilam ।
tulaakOTidvandaM dadhadapi ca gacChannatulataaM
giraaM maargaM paadO girivarasutE langhayati tE ॥45॥

pravaalaM savreelaM vipinavivarE vEpayati yaa
sphuralleelaM baalaatapamadhikabaalaM vadati yaa ।
ruciM saandhyaaM vandhyaaM viracayati yaa vardhayatu saa
shivaM mE kaamaakshhyaaH padanalinapaaTalyalaharee ॥46॥

kiranjyOtsnaareetiM nakhamukharucaa haMsamanasaaM
vitanvaanaH preetiM vikacataruNaambhOruharuciH ।
prakaashaH shreepaadastava janani kaamaakshhi tanutE
sharatkaalaprauDhiM shashishakalacooDapriyatamE ॥47॥

nakhaankoorasmEradyutivimalagangaambhasi sukhaM
kRRitasnaanaM jjhNaanaamRRitamamalamaasvaadya niyatam ।
udancanmanjeerasphuraNamaNideepE mama manO
manOjjhNE kaamaakshhyaashcaraNamaNiharmyE viharataam ॥48॥

bhavaambhOdhau naukaaM jaDimavipinE paavakashikhaa-
mamartyEndraadeenaamadhimukuTamuttaMsakalikaam ।
jagattaapE jyOtsnaamakRRitakavacaHpanjarapuTE
shukastreeM kaamaakshhyaa manasi kalayE paadayugaleem ॥49॥

paratmapraakaashyapratiphalanacuncuH praNamataaM
manOjjhNastvatpaadO maNimukuramudraaM kalayatE ।
yadeeyaaM kaamaakshhi prakRRitimasRRiNaaH shOdhakadashaaM
vidhaatuM cEshhThantE balaripuvadhooTeekacabharaaH ॥50॥

avishraantaM tishhThannakRRitakavacaHkandarapuTee-
kuTeeraantaH prauDhaM nakharucisaTaaleeM prakaTayan ।
pracaNDaM khaNDatvaM nayatu mama kaamaakshhi tarasaa
tamOvEtaNDEndraM tava caraNakaNTheeravapatiH ॥51॥

purastaatkaamaakshhi pracurarasamaakhaNDalapuree-
purandhreeNaaM laasyaM tava lalitamaalOkya shanakaiH ।
nakhashreebhiH smEraa bahu vitanutE noopuraravai-
shcamatkRRityaa shankE caraNayugalee caaTuracanaaH ॥52॥

sarOjaM nindantee nakhakiraNakarpoorashishiraa
nishhiktaa maaraarErmukuTashashirEkhaahimajalaiH ।
sphurantee kaamaakshhi sphuTarucimayE pallavacayE
tavaadhattE maitreeM pathikasudRRishaa paadayugalee ॥53॥

nataanaaM sampattEranavaratamaakarshhaNajapaH
prarOhatsaMsaaraprasaragarimastambhanajapaH ।
tvadeeyaH kaamaakshhi smaraharamanOmOhanajapaH
paTeeyaannaH paayaatpadanalinamanjeeraninadaH ॥54॥

vitanveethaa naathE mama shirasi kaamaakshhi kRRipayaa
padaambhOjanyaasaM pashuparibRRiDhapraaNadayitE ।
pibantO yanmudraaM prakaTamupakampaaparisaraM
dRRishaa naanandyantE nalinabhavanaaraayaNamukhaaH ॥55॥

praNaamOdyadbRRindaaramukuTamandaarakalikaa-
vilOlallOlambaprakaramayadhoomapracurimaa ।
pradeeptaH paadaabjadyutivitatipaaTalyalaharee-
kRRishaanuH kaamaakshhyaa mama dahatu saMsaaravipinam ॥56॥

valakshhashreerRRikshhaadhipashishusadRRikshhaistava nakhaiH
jighRRikshhurdakshhatvaM sarasiruhabhikshhutvakaraNE ।
kshhaNaanmE kaamaakshhi kshhapitabhavasaMkshhObhagarimaa
vacOvaicakshhanyaM caraNayugalee pakshhmalayataat ॥57॥

samantaatkaamaakshhi kshhatatimirasantaanasubhagaan
anantaabhirbhaabhirdinamanu digantaanviracayan ।
ahantaayaa hantaa mama jaDimadantaavalahariH
vibhintaaM santaapaM tava caraNacintaamaNirasau ॥58॥

dadhaanO bhaasvattaamamRRitanilayO lOhitavapuH
vinamraaNaaM saumyO gururapi kavitvaM ca kalayan ।
gatau mandO gangaadharamahishhi kaamaakshhi bhajataaM
tamaHkEturmaatastava caraNapadmO vijayatE ॥59॥

nayanteeM daasatvaM nalinabhavamukhyaanasulabha-
pradaanaaddeenaanaamamaratarudaurbhaagyajananeem ।
jagajjanmakshhEmakshhayavidhishhu kaamaakshhi padayO-
rdhureeNaameeshhTE karastava bhaNitumaahOpurushhikaam ॥60॥

janO.ayaM santaptO janani bhavacaNDaaMshukiraNaiH
alabdhavaikaM sheetaM kaNamapi parajjhNaanapayasaH ।
tamOmaargE paanthastava jhaTiti kaamaakshhi shishiraaM
padaambhOjacChaayaaM paramashivajaayE mRRigayatE ॥61॥

jayatyamba shreemannakhakiraNaceenaaMshukamayaM
vitaanaM bibhraaNE suramukuTasaMghaTTamasRRiNE ।
nijaaruNyakshhaumaastaraNavati kaamaakshhi sulabhaa
budhaiH saMvinnaaree tava caraNamaaNikyabhavanE ॥62॥

prateemaH kaamaakshhi sphuritataruNaadityakiraNa-
shriyO mooladravyaM tava caraNamadreendratanayE ।
surEndraashaamaapoorayati yadasau dhvaantamakhilaM
dhuneetE digbhaagaanapi ca mahasaa paaTalayatE ॥63॥

mahaabhaashhyavyaakhyaapaTushayanamaarOpayati vaa
smaravyaapaarErshhyaapishunaniTilaM kaarayati vaa ।
dvirEphaaNaamadhyaasayati satataM vaadhivasatiM
praNamraankaamaakshhyaaH padanalinamaahaatmyagarimaa ॥64॥

vivEkaambhassrOtassnapanaparipaaTeeshishiritE
sameebhootE shaastrasmaraNahalasaMkarshhaNavashaat ।
sataaM cEtaHkshhEtrE vapati tava kaamaakshhi caraNO
mahaasaMvitsasyaprakaravarabeejaM girisutE ॥65॥

dadhaanO mandaarastabakaparipaaTeeM nakharucaa
vahandeeptaaM shONaangulipaTalacaampEyakalikaam ।
ashOkOllaasaM naH pracurayatu kaamaakshhi caraNO
vikaasee vaasantaH samaya iva tE sharvadayitE ॥66॥

nakhaaMshupraacuryaprasRRimaramaraalaalidhavalaH
sphuranmanjeerOdyanmarakatamahashshaivalayutaH ।
bhavatyaaH kaamaakshhi sphuTacaraNapaaTalyakapaTO
nadaH shONaabhikhyO nagapatitanoojE vijayatE ॥67॥

dhunaanaM pankaughaM paramasulabhaM kaNTakakulaiH
vikaasavyaasangaM vidadhadaparaadheenamanisham ।
nakhEndujyOtsnaabhirvishadaruci kaamaakshhi nitaraam
asaamaanyaM manyE sarasijamidaM tE padayugam ॥68॥

kareendraaya druhyatyalasagatileelaasu vimalaiH
payOjairmaatsaryaM prakaTayati kaamaM kalayatE ।
padaambhOjadvandvaM tava tadapi kaamaakshhi hRRidayaM
muneenaaM shaantaanaaM kathamanishamasmai spRRihayatE ॥69॥

nirastaa shONimnaa caraNakiraNaanaaM tava shivE
samindhaanaa sandhyaaruciracalaraajanyatanayE ।
asaamarthyaadEnaM paribhavitumEtatsamarucaaM
sarOjaanaaM jaanE mukulayati shObhaaM pratidinam ॥70॥

upaadikshhaddaakshhyaM tava caraNanaamaa gururasau
maraalaanaaM shankE masRRiNagatilaalityasaraNau ।
atastE nistandraM niyatamamunaa sakhyapadaveeM
prapannaM paathOjaM prati dadhati kaamaakshhi kutukam ॥71॥

dadhaanaiH saMsargaM prakRRitimalinaiH shhaTpadakulaiH
dvijaadheeshashlaaghaavidhishhu vidadhadbhirmukulataam ।
rajOmishraiH padmairniyatamapi kaamaakshhi padayOH
virOdhastE yuktO vishhamasharavairipriyatamE ॥72॥

kavitvashreemishreekaraNanipuNau rakshhaNacaNau
vipannaanaaM shreemannalinamasRRiNau shONakiraNau ।
muneendraaNaamantaHkaraNasharaNau mandasaraNau
manOjjhNau kaamaakshhyaa duritaharaNau naumi caraNau ॥73॥

parasmaatsarvasmaadapi ca parayOrmuktikarayOH
nakhashreebhirjyOtsnaakalitatulayOstaamratalayOH ।
nileeyE kaamaakshhyaa nigamanutayOrnaakinatayOH
nirastaprOnmeelannalinamadayOrEva padayOH ॥74॥

svabhaavaadanyOnyaM kisalayamapeedaM tava padaM
mradimnaa shONimnaa bhagavati dadhaatE sadRRishataam ।
vanE poorvasyEcChaa satatamavanE kiM tu jagataaM
parasyEtthaM bhEdaH sphurati hRRidi kaamaakshhi sudhiyaam ॥75॥

kathaM vaacaalO.api prakaTamaNimanjeeraninadaiH
sadaivaanandaardraanviracayati vaacaMyamajanaan ।
prakRRityaa tE shONacChavirapi ca kaamaakshhi caraNO
maneeshhaanairmalyaM kathamiva nRRiNaaM maaMsalayatE ॥76॥

calattRRishhNaaveeceeparicalanaparyaakulatayaa
muhurbhraantastaantaH paramashivavaamaakshhi paravaan ।
titeershhuH kaamaakshhi pracuratarakarmaambudhimamuM
kadaahaM lapsyE tE caraNamaNisEtuM girisutE ॥77॥

vishushhyantyaaM prajjhNaasariti duritagreeshhmasamaya-
prabhaavENa kshheeNE sati mama manaHkEkini shucaa ।
tvadeeyaH kaamaakshhi sphuritacaraNaambhOdamahimaa
nabhOmaasaaTOpaM nagapatisutE kiM na kurutE ॥78॥

vinamraaNaaM cEtObhavanavalabheeseemni caraNa-
pradeepE praakaashyaM dadhati tava nirdhootatamasi ।
aseemaa kaamaakshhi svayamalaghudushhkarmalaharee
vighoorNantee shaantiM shalabhaparipaaTeeva bhajatE ॥79॥

viraajantee shuktirnakhakiraNamuktaamaNitatEH
vipatpaathOraashau tarirapi naraaNaaM praNamataam ।
tvadeeyaH kaamaakshhi dhruvamalaghuvahnirbhavavanE
muneenaaM jjhNaanaagnEraraNirayamanghirvijayatE ॥80॥

samastaiH saMsEvyaH satatamapi kaamaakshhi vibudhaiH
stutO gandharvastreesulalitavipanceekalaravaiH ।
bhavatyaa bhindaanO bhavagirikulaM jRRimbhitatamO-
baladrOhee maatashcaraNapuruhootO vijayatE ॥81॥

vasantaM bhaktaanaamapi manasi nityaM parilasad-
ghanacChaayaapoorNaM shucimapi nRRiNaaM taapashamanam ।
nakhEndujyOtsnaabhiH shishiramapi padmOdayakaraM
namaamaH kaamaakshhyaashcaraNamadhikaashcaryakaraNam ॥82॥

kaveendraaNaaM naanaabhaNitiguNacitreekRRitavacaH-
prapancavyaapaaraprakaTanakalaakaushalanidhiH ।
adhaHkurvannabjaM sanakabhRRigumukhyairmunijanaiH
namasyaH kaamaakshhyaashcaraNaparamEshhThee vijayatE ॥83॥

bhavatyaaH kaamaakshhi sphuritapadapankEruhabhuvaaM
paraagaaNaaM pooraiH parihRRitakalankavyatikaraiH ।
nataanaamaamRRishhTE hRRidayamukurE nirmalaruci
prasannE nishshEshhaM pratiphalati vishvaM girisutE ॥84॥

tava trastaM paadaatkisalayamaraNyaantaramagaat
paraM rEkhaaroopaM kamalamamumEvaashritamabhoot ।
jitaanaaM kaamaakshhi dvitayamapi yuktaM paribhavE
vidEshE vaasO vaa sharaNagamanaM vaa nijaripOH ॥85॥

gRRiheetvaa yaathaarthyaM nigamavacasaaM dEshikakRRipaa-
kaTaakshharkajyOtishshamitamamataabandhatamasaH ।
yatantE kaamaakshhi pratidivasamantardraDhayituM
tvadeeyaM paadaabjaM sukRRitaparipaakEna sujanaaH ॥86॥

jaDaanaamapyamba smaraNasamayE tavaccaraNayOH
bhramanmanthakshhmaabhRRiddhumughumitasindhupratibhaTaaH ।
prasannaaH kaamaakshhi prasabhamadharaspandanakaraa
bhavanti svacChandaM prakRRitiparipakkaa bhaNitayaH ॥87॥

vahannapyashraantaM madhuraninadaM haMsakamasau
tamEvaadhaH kartuM kimiva yatatE kEligamanE ।
bhavasyaivaanandaM vidadhadapi kaamaakshhi caraNO
bhavatyaastaddrOhaM bhagavati kimEvaM vitanutE ॥88॥

yadatyantaM taamyatyalasagativaartaasvapi shivE
tadEtatkaamaakshhi prakRRitimRRidulaM tE padayugam ।
kireeTaiH saMghaTTaM kathamiva suraughasya sahatE
muneendraaNaamaastE manasi ca kathaM soocinishitE ॥89॥

manOrangE matkE vibudhajanasaMmOdajananee
saraagavyaasangaM sarasamRRidusaMcaarasubhagaa ।
manOjjhNaa kaamaakshhi prakaTayatu laasyaprakaraNaM
raNanmanjeeraa tE caraNayugaleenartakavadhooH ॥90॥

parishhkurvanmaataH pashupatikapardaM caraNaraaT
paraacaaM hRRitpadmaM paramabhaNiteenaaM ca makuTam ।
bhavaakhyE paathOdhau pariharatu kaamaakshhi mamataa-
paraadheenatvaM mE parimushhitapaathOjamahimaa ॥91॥

prasoonaiH samparkaadamarataruNeekuntalabhavaiH
abheeshhTaanaaM daanaadanishamapi kaamaakshhi namataam ।
svasangaatkankEliprasavajanakatvEna ca shivE
tridhaa dhattE vaartaaM surabhiriti paadO girisutE ॥92॥

mahaamOhastEnavyatikarabhayaatpaalayati yO
vinikshhiptaM svasminnijajanamanOratnamanisham ।
sa raagasyOdrEkaatsatatamapi kaamaakshhi tarasaa
kimEvaM paadO.asau kisalayaruciM cOrayati tE ॥93॥

sadaa svaaduMkaaraM vishhayalahareeshaalikaNikaaM
samaasvaadya shraantaM hRRidayashukapOtaM janani mE ।
kRRipaajaalE phaalEkshhaNamahishhi kaamaakshhi rabhasaat
gRRiheetvaa rundheethaarastava padayugeepanjarapuTE ॥94॥

dhunaanaM kaamaakshhi smaraNalavamaatrENa jaDima-
jvaraprauDhiM gooDhasthiti nigamanaikunjakuharE ।
alabhyaM sarvEshhaaM katicana labhantE sukRRitinaH
ciraadanvishhyantastava caraNasiddhaushhadhamidam ॥95॥

raNanmanjeeraabhyaaM lalitagamanaabhyaaM sukRRitinaaM
manOvaastavyaabhyaaM mathitatimiraabhyaaM nakharucaa ।
nidhEyaabhyaaM patyaa nijashirasi kaamaakshhi satataM
namastE paadaabhyaaM nalinamRRidulaabhyaaM girisutE ॥96॥

suraagE raakEndupratinidhimukhE parvatasutE
ciraallabhyE bhaktyaa shamadhanajanaanaaM parishhadaa ।
manObhRRingO matkaH padakamalayugmE janani tE
prakaamaM kaamaakshhi tripuraharavaamaakshhi ramataam ॥97॥

shivE saMvidroopE shashishakalacooDapriyatamE
shanairgatyaagatyaa jitasuravarEbhE girisutE ।
yatantE santastE caraNanalinaalaanayugalE
sadaa baddhaM cittapramadakariyoothaM dRRiDhataram ॥98॥

yashaH sootE maatarmadhurakavitaaM pakshhmalayatE
shriyaM dattE cittE kamapi paripaakaM prathayatE ।
sataaM paashagranthiM shithilayati kiM kiM na kurutE
prapannE kaamaakshhyaaH praNatiparipaaTee caraNayOH ॥99॥

maneeshhaaM maahEndreeM kakubhamiva tE kaamapi dashaaM
pradhattE kaamaakshhyaashcaraNataruNaadityakiraNaH ।
yadeeyE samparkE dhRRitarasamarandaa kavayataaM
pareepaakaM dhattE parimalavatee sooktinalinee ॥100॥

puraa maaraaraatiH puramajayadamba stavashataiH
prasannaayaaM satyaaM tvayi tuhinashailEndratanayE ।
atastE kaamaakshhi sphuratu tarasaa kaalasamayE
samaayaatE maatarmama manasi paadaabjayugalam ॥101॥

padadvandvaM mandaM gatishhu nivasantaM hRRidi sataaM
giraamantE bhraantaM kRRitakarahitaanaaM paribRRiDhE ।
janaanaamaanandaM janani janayantaM praNamataaM
tvadeeyaM kaamaakshhi pratidinamahaM naumi vimalam ॥102॥

idaM yaH kaamaakshhyaashcaraNanalinastOtrashatakaM
japEnnityaM bhaktyaa nikhilajagadaahlaadajanakam ।
sa vishvEshhaaM vandyaH sakalakavilOkaikatilakaH
ciraM bhuktvaa bhOgaanpariNamati cidroopakalayaa ॥103॥

॥ iti paadaaravindashatakaM sampoorNam ॥







Browse Related Categories: