View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

मूक पंच शति 1 - आर्य शतकम्

कारणपरचिद्रूपा कांचीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलांगलता ॥1॥

कंचन कांचीनिलयं करधृतकोदंडबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं कैवल्यानंदकंदमवलंबे ॥2॥

चिंतितफलपरिपोषणचिंतामणिरेव कांचिनिलया मे ।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥3॥

कुटिलकचं कठिनकुचं कुंदस्मितकांति कुंकुमच्छायम् ।
कुरुते विहृतिं कांच्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥4॥

पंचशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
कांचीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥5॥

परया कांचीपुरया पर्वतपर्यायपीनकुचभरया ।
परतंत्रा वयमनया पंकजसब्रह्मचारिलोचनया ॥6॥

ऐश्वर्यमिंदुमौलेरैकत्म्यप्रकृति कांचिमध्यगतम् ।
ऐंदवकिशोरशेखरमैदंपर्यं चकास्ति निगमानाम् ॥7॥

श्रितकंपसीमानं शिथिलितपरमशिवधैर्यमहिमानम् ।
कलये पटलिमानं कंचन कंचुकितभुवनभूमानम् ॥8॥

आदृतकांचीनिलयमाद्यामारूढयौवनाटोपाम् ।
आगमवतंसकलिकामानंदाद्वैतकंदलीं वंदे ॥9॥

तुंगाभिरामकुचभरशृंगारितमाश्रयामि कांचिगतम् ।
गंगाधरपरतंत्रं शृंगाराद्वैततंत्रसिद्धांतम् ॥10॥

कांचीरत्नविभूषां कामपि कंदर्पसूतिकापांगीम् ।
परमां कलामुपासे परशिववामांकपीठिकासीनाम् ॥11॥

कंपातीचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥12॥

आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमंतरवलंबे ॥13॥

अधिकांचि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसंप्रदायेन ॥14॥

अंकितशंकरदेहामंकुरितोरोजकंकणाश्लेषैः ।
अधिकांचि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥15॥

मधुरधनुषा महीधरजनुषा नंदामि सुरभिबाणजुषा ।
चिद्वपुषा कांचिपुरे केलिजुषा बंधुजीवकांतिमुषा ॥16॥

मधुरस्मितेन रमते मांसलकुचभारमंदगमनेन ।
मध्येकांचि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥17॥

धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अंबुमयीमिंदुमयीमंबामनुकंपमादिमामीक्षे ॥18॥

लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकंपम् ।
पीनस्तनभरमीडे मीनध्वजतंत्रपरमतात्पर्यम् ॥19॥

श्वेता मंथरहसिते शाता मध्ये च वाड्भनोऽतीता ।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥20॥

पुरतः कदा न करवै पुरवैरिविमर्दपुलकितांगलताम् ।
पुनतीं कांचीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥21॥

पुण्या काऽपि पुरंध्री पुंखितकंदर्पसंपदा वपुषा ।
पुलिनचरी कंपायाः पुरमथनं पुलकनिचुलितं कुरुते ॥22॥

तनिमाद्वैतवलग्नं तरुणारुणसंप्रदायतनुलेखम् ।
तटसीमनि कंपायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥23॥

पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कंपायाः ।
अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ॥24॥

संश्रितकांचीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥25॥

मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदंडम् ।
आदृतकांचीखेलनमादिममारुण्यभेदमाकलये ॥26॥

उररीकृतकांचिपुरीमुपनिषदरविंदकुहरमधुधाराम् ।
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शंभोः ॥27॥

एणशिशुदीर्घलोचनमेनःपरिपंथि संततं भजताम् ।
एकाम्रनाथजीवितमेवंपददूरमेकमवलंबे ॥28॥

स्मयमानमुखं कांचीभयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वयमानंदामृतांबुधौ मग्नाः ॥29॥

कुतुकजुषि कांचिदेशे कुमुदतपोराशिपाकशेखरिते ।
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥30॥

वीक्षेमहि कांचिपुरे विपुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥31॥

कुरुविंदगोत्रगात्रं कूलचरं कमपि नौमि कंपायाः ।
कूलंकषकुचकुंभं कुसुमायुधवीर्यसारसंरंभम् ॥32॥

कुडूमलितकुचकिशोरैः कुर्वाणैः कांचिदेशसौहार्दम् ।
कुंकुमशोणैर्निचितं कुशलपथं शंभुसुकृतसंभारैः ॥33॥

अंकितकचेन केनचिदंधंकरणौषधेन कमलानाम् ।
अंतःपुरेण शंभोरलंक्रिया काऽपि कल्प्यते कांच्याम् ॥34॥

ऊरीकरोमि संततमूष्मलफालेन ललितं पुंसा ।
उपकंपमुचितखेलनमुर्वीधरवंशसंपदुन्मेषम् ॥35॥

अंकुरितस्तनकोरकमंकालंकारमेकचूतपतेः ।
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥36॥

पुंजितकरुणमुदंचितशिंजितमणिकांचि किमपि कांचिपुरे ।
मंजरितमृदुलहासं पिंजरतनुरुचि पिनाकिमूलधनम् ॥37॥

लोलहृदयोऽस्ति शंभोर्लोचनयुगलेन लेह्यमानायाम् ।
ललितपरमशिवायां लावण्यामृततरंगमालायाम् ॥38॥

मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।
मंडितकंपातीरैर्मंगलकंदैर्ममास्तु सारूप्यम् ॥39॥

वदनारविंदवक्षोवामांकतटीवशंवदीभूता ।
पूरुषत्रितये त्रेधा पुरंध्रिरूपा त्वमेव कामाक्षि ॥40॥

बाधाकरीं भवाब्धेराधाराद्यंबुजेषु विचरंतीम् ।
आधारीकृतकांची बोधामृतवीचिमेव विमृशामः ॥41॥

कलयाम्यंतः शशधरकलयाऽंकितमौलिममलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयांकसुंदरीमंबाम् ॥42॥

शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥43॥

समया सांध्यमयूखैः समया बुद्धया सदैव शीलितया ।
उमया कांचीरतया न मया लभ्यते किं नु तादात्म्यम् ॥44॥

जंतोस्तव पदपूजनसंतोषतरंगितस्य कामाक्षि ।
वंधो यदि भवति पुनः सिंधोरंभस्सु बंभ्रमीति शिला ॥45॥

कुंडलि कुमारि कुटिले चंडि चराचरसवित्रि चामुंडे ।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥46॥

अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥47॥

शिव शिव पश्यंति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिंबोष्ठम् ॥48॥

कामपरिपंथिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥49॥

मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् ।
चंडकरशक्रकार्मुकचंद्रसमाभां नमामि कामाक्षीम् ॥50॥

अधिकांचि केलिलोलैरखिलागमयंत्रतंत्रमयैः ।
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥51॥

नंदति मम हृदि काचन मंदिरयंता निरंतरं कांचीम् ।
इंदुरविमंडलकुचा बिंदुवियन्नादपरिणता तरुणी ॥52॥

शंपालतासवर्णं संपादयितुं भवज्वरचिकित्साम् ।
लिंपामि मनसि किंचन कंपातटरोहि सिद्धभैषज्यम् ॥53॥

अनुमितकुचकाठिन्यामधिवक्षःपीठमंगजन्मरिपोः ।
आनंददां भजे तामानंगब्रह्मतत्वबोधसिराम् ॥54॥

ऐक्षिषि पाशांकुशधरहस्तांतं विस्मयार्हवृत्तांतम् ।
अधिकांचि निगमवाचां सिद्धांतं शूलपाणिशुद्धांतम् ॥55॥

आहितविलासभंगीमाब्रह्मस्तंबशिल्पकल्पनया ।
आश्रितकांचीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥56॥

मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जंतुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥57॥

पंचदशवर्णरूपं कंचन कांचीविहारधौरेयम् ।
पंचशरीयं शंभोर्वंचनवैदग्ध्यमूलमवलंबे ॥58॥

परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।
पंचाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥59॥

आदिक्षन्मम गुरुराडादिक्षांताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदंडां नेदिष्ठामेव कामपीठगताम् ॥60॥

तुष्यामि हर्षितस्मरशासनया कांचिपुरकृतासनया ।
स्वासनया सकलजगद्भासनया कलितशंबरासनया ॥61॥

प्रेमवती कंपायां स्थेमवती यतिमनस्सु भूमवती ।
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥62॥

कौतुकिना कंपायां कौसुमचापेन कीलितेनांतः ।
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥63॥

यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुंबिनी रमते ॥64॥

कुसुमशरगर्वसंपत्कोशगृहं भाति कांचिदेशगतम् ।
स्थापितमस्मिन्कथमपि गोपितमंतर्मया मनोरत्नम् ॥65॥

दग्धषडध्वारण्यं दरदलितकुसुंभसंभृतारुण्यम् ।
कलये नवतारुण्यं कंपातटसीम्नि किमपि कारुण्यम् ॥66॥

अधिकांचि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।
आनंदपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥67॥

बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥68॥

किं वा फलति ममान्यौर्बिंबाधरचुंबिमंदहासमुखी ।
संबाधकरी तमसामंबा जागर्ति मनसि कामाक्षी ॥69॥

मंचे सदाशिवमये परिशिवमयललितपौष्पपर्यंके ।
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥70॥

रक्ष्योऽस्मि कामपीठीलासिकया घनकृपांबुराशिकया ।
श्रुतियुवतिकुंतलीमणिमालिकया तुहिनशैलबालिकया ॥71॥

लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चंद्राभरणे कांचीशरणे नतार्तिसंहरणे ॥72॥

मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।
मोदितकंपाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥73॥

वेदमयीं नादमयीं बिंदुमयीं परपदोद्यदिंदुमयीम् ।
मंत्रमयीं तंत्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥74॥

पुरमथनपुण्यकोटी पुंजितकविलोकसूक्तिरसधाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥75॥

कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलंबितमधिकंपातटममेयमस्माभिः ॥76॥

प्रत्यङ्मुख्या दृष्टया प्रसाददीपांकुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥77॥

विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।
भारति भैरवि भद्रे शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥78॥

मालिनि महेशचालिनि कांचीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥79॥

देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥80॥

वेतंडकुंभडंबरवैतंडिककुचभरार्तमध्याय ।
कुंकुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥81॥

अधिकांचितमणिकांचनकांचीमधिकांचि कांचिदद्राक्षम् ।
अवनतजनानुकंपामनुकंपाकूलमस्मदनुकूलाम् ॥82॥

परिचितकंपातीरं पर्वतराजन्यसुकृतसन्नाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्संगमंगलाभरणम् ॥83॥

दग्धमदनस्य शंभोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥84॥

मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।
विहरति पुलिंदयोषा गुंजाभूषा फणींद्रकृतवेषा ॥85॥

अंके शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।
जयसि सविधेऽंब भैरवमंडलिनी श्रवसि शंखकुन्डलिनी ॥86॥

प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥87॥

श्रवणचलद्वेतंडा समरोद्दंडा धुतासुरशिखंडा ।
देवि कलितांत्रषंडा धृतनरमुंडा त्वमेव चामुंडा ॥88॥

उर्वीधरेंद्रकन्ये दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥89॥

ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥90॥

स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।
कनकरुचिचौर्यशीला त्वमंब बाला कराब्जधृतमाला ॥91॥

विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपंची विभासि वैरिंची ॥92॥

कुंकुमरुचिपिंगमसृक्पंकिलमुंडालिमंडितं मातः ।
श्रीकामाक्षि तदीयसंगमकलामंदीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥93॥

कनकमणिकलितभूषां कालायसकलहशीलकांतिकलाम् ।
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥94॥

लोहितिमपुंजमध्ये मोहितभुवने मुदा निरीक्षंते ।
वदनं तव कुवयुगलं कांचीसीमां च केऽपि कामाक्षि ॥95॥

जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥96॥

सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या ।
अपवर्गसौधवलभीमारोहंत्यंब केऽपि तव कृपया ॥97॥

अंतरपि बहिरपि त्वं जंतुततेरंतकांतकृदहंते ।
चिंतितसंतानवतां संततमपि तंतनीषि महिमानम् ॥98॥

कलमंजुलवागनुमितगलपंजरगतशुकग्रहौत्कंठ्यात् ।
अंब रदनांबरं ते बिंबफलं शंबरारिणा न्यस्तम् ॥99॥

जय जय जगदंब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥100॥

आर्याशतकं भक्त्या पठतामार्याकटाक्षेण ।
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥101॥

॥ इति आर्याशतकं संपूर्णम् ॥




Browse Related Categories: