View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Manyu Suktam

ṛgvēda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84

yastē̎ ma̠nyō-'vi̍dhad vajra sāyaka̠ saha̠ ōja̍ḥ puṣyati̠ viśva̍mānu̠ṣak ।
sā̠hyāma̠ dāsa̠mārya̠-ntvayā̎ yu̠jā saha̍skṛtēna̠ saha̍sā̠ saha̍svatā ॥ 1 ॥

ma̠nyurindrō̎ ma̠nyurē̠vāsa̍ dē̠vō ma̠nyur hōtā̠ varu̍ṇō jā̠tavē̎dāḥ ।
ma̠nyuṃ viśa̍ īḻatē̠ mānu̍ṣī̠ryāḥ pā̠hi nō̎ manyō̠ tapa̍sā sa̠jōṣā̎ḥ ॥ 2 ॥

a̠bhī̎hi manyō ta̠vasa̠stavī̎yā̠-ntapa̍sā yu̠jā vi ja̍hi śatrū̎n ।
a̠mi̠tra̠hā vṛ̍tra̠hā da̍syu̠hā cha̠ viśvā̠ vasū̠nyā bha̍rā̠ tva-nna̍ḥ ॥ 3 ॥

tvaṃ hi ma̎nyō a̠bhibhū̎tyōjā-ssvaya̠mbhūrbhāmō̎ abhimātiṣā̠haḥ ।
vi̠śvacha̍r-ṣaṇi̠-ssahu̍ri̠-ssahā̎vāna̠smāsvōja̠ḥ pṛta̍nāsu dhēhi ॥ 4 ॥

a̠bhā̠ga-ssannapa̠ parē̎tō asmi̠ tava̠ kratvā̎ tavi̠ṣasya̍ prachētaḥ ।
ta-ntvā̎ manyō akra̠turji̍hīḻā̠haṃ svāta̠nūrba̍la̠dēyā̎ya̠ mēhi̍ ॥ 5 ॥

a̠ya-ntē̎ a̠smyupa̠ mēhya̠rvāṅ pra̍tīchī̠na-ssa̍hurē viśvadhāyaḥ ।
manyō̎ vajrinna̠bhi māmā va̍vṛtsvahanā̎va̠ dasyū̎n ṛ̠ta bō̎dhyā̠pēḥ ॥ 6 ॥

a̠bhi prēhi̍ dakṣiṇa̠tō bha̍vā̠ mē-'dhā̎ vṛ̠trāṇi̍ jaṅghanāva̠ bhūri̍ ।
ju̠hōmi̍ tē dha̠ruṇa̠-mmadhvō̠ agra̍mubhā u̍pā̠ṃśu pra̍tha̠mā pi̍bāva ॥ 7 ॥

tvayā̎ manyō sa̠ratha̍māru̠jantō̠ har​ṣa̍māṇāsō dhṛṣi̠tā ma̍rutvaḥ ।
ti̠gmēṣa̍va̠ āyu̍dhā sa̠ṃśiśā̎nā a̠bhi praya̎mtu̠ narō̎ a̠gnirū̎pāḥ ॥ 8 ॥

a̠gniri̍va manyō tviṣi̠ta-ssa̍hasva sēnā̠nīrna̍-ssahurē hū̠ta ē̎dhi ।
ha̠tvāya̠ śatrū̠n vi bha̍jasva̠ vēda̠ ōjō̠ mimā̎nō̠ vimṛdhō̎ nudasva ॥ 9 ॥

saha̍sva manyō a̠bhimā̎tima̠smē ru̠ja-nmṛ̠ṇa-npra̍mṛ̠ṇa-nprēhi̠ śatrū̎n ।
u̠gra-ntē̠ pājō̎ na̠nvā ru̍rudhrē va̠śī vaśa̎-nnayasa ēkaja̠ tvam ॥ 10 ॥

ēkō̎ bahū̠nāma̍si manyavīḻi̠tō viśa̎mviśaṃ yu̠dhayē̠ saṃ śi̍śādhi ।
akṛ̍ttaru̠-ktvayā̎ yu̠jā va̠ya-ndyu̠manta̠-ṅghōṣa̎ṃ vija̠yāya̍ kṛṇmahē ॥ 11 ॥

vi̠jē̠ṣa̠kṛdindra̍ ivānavabra̠vō̠(ō)3̍-'smāka̎-mmanyō adhi̠pā bha̍vē̠ha ।
pri̠ya-ntē̠ nāma̍ sahurē gṛṇīmasi vi̠dmātamutsa̠ṃ yata̍ āba̠bhūtha̍ ॥ 12 ॥

ābhū̎tyā saha̠jā va̍jra sāyaka̠ sahō̎ bibhar​ṣyabhibhūta̠ utta̍ram ।
kratvā̎ nō manyō sa̠hamē̠dyē̎dhi mahādha̠nasya̍ puruhūta sa̠ṃsṛji̍ ॥ 13 ॥

saṃsṛ̍ṣṭa̠-ndhana̍mu̠bhaya̎ṃ sa̠mākṛ̍tama̠smabhya̎-ndattā̠ṃ varu̍ṇaścha ma̠nyuḥ ।
bhiya̠-ndadhā̎nā̠ hṛda̍yēṣu̠ śatra̍va̠ḥ parā̎jitāsō̠ apa̠ nila̍yantām ॥ 14 ॥

dhanva̍nā̠gādhanva̍ nā̠jiñja̍yēma̠ dhanva̍nā tī̠vrā-ssa̠madō̎ jayēma ।
dhanu-śśatrō̎rapakā̠ma-ṅkṛ̍ṇōti̠ dhanva̍ nā̠sarvā̎ḥ pra̠diśō̎ jayēma ॥

bha̠dra-nnō̠ api̍ vātaya̠ mana̍ḥ ॥

ōṃ śāntā̍ pṛthivī śi̍vama̠ntarikṣa̠-ndyaurnō̎ dē̠vya-'bha̍yannō astu ।
śi̠vā̠ diśa̍ḥ pra̠diśa̍ u̠ddiśō̎ na̠-'āpō̎ vi̠śvata̠ḥ pari̍pāntu sa̠rvata̠-śśānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: