View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

मन्त्र पुष्पम्

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

यो॑ऽपां पुष्पं॒-वेँद॑ पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ । पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति । य ए॒वं-वेँद॑ । यो॑ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति ।

अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो᳚ऽग्नेरा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति । आपो॒वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं-वेँद॑ । यो॑ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति ।

वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो वा॒योरा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति । आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं-वेँद॑ । यो॑ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति ।

अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो॑ऽमुष्य॒तप॑त आ॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति । आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् ।आ॒यत॑नवान् भवति । य ए॒वं-वेँद॑ । यो॑ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति ।

च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यश्च॒न्द्रम॑स आ॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं-वेँद॑ । यो॑ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति ।

नक्षत्र॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो नक्षत्र॑त्राणामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं-वेँद॑ । यो॑ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति ।

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यः प॒र्जन्य॑स्या॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति । आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं-वेँद॑ । यो॑ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति ।

सं॒​वँ॒त्स॒रो वा अ॒पामा॒यत॑न॒म् । आ॒यत॑नवान् भवति । यः सं॑​वँत्स॒रस्या॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान् भवति । आपो॒ वै सं॑​वँत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति । य एवं-वेँद॑ । यो᳚ऽफ्सु नावं॒ प्रति॑ष्ठितां॒-वेँद॑ । प्रत्ये॒व ति॑ष्ठति ।

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ । नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒राजाय॒ नमः॑ ।

ॐ᳚ तद्ब्र॒ह्म । ॐ᳚ तद्वा॒युः । ॐ᳚ तदा॒त्मा ।
ॐ᳚ तथ्स॒त्यम् । ॐ᳚ तत्सर्वम्᳚ । ॐ᳚ तत्पुरो॒र्नमः ॥

अन्तश्चरति॑ भूते॒षु गुहायां-विँ॑श्वमू॒र्तिषु ।
त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिन्द्रस्त्वग्ं
रुद्रस्त्वं-विँष्णुस्त्वं ब्रह्मत्वं॑ प्रजा॒पतिः ।
त्वं त॑दाप॒ आपो॒ ज्योती॒रसो॒ऽमृतं ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।

ईशानस्सर्व॑ विद्या॒नामीश्वरस्सर्व॑भूता॒नां
ब्रह्माधि॑पति॒-र्ब्रह्म॒णोऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ।

तद्विष्णोः᳚ पर॒मं प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं सस्समि॑न्धते । विष्नो॒र्यत्प॑र॒मं प॒दम् ।

ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।




Browse Related Categories: