View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

ललिता अष्टोत्तर शत नामावलि

ध्यानश्लोकः
सिन्धूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखी मापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥

ॐ ऐं ह्रीं श्रीं रजताचल शृङ्गाग्र मध्यस्थायै नमोनमः
ॐ ऐं ह्रीं श्रीं हिमाचल महावंश पावनायै नमोनमः
ॐ ऐं ह्रीं श्रीं शङ्करार्धाङ्ग सौन्दर्य शरीरायै नमोनमः
ॐ ऐं ह्रीं श्रीं लसन्मरकत स्वच्छविग्रहायै नमोनमः
ॐ ऐं ह्रीं श्रीं महातिशय सौन्दर्य लावण्यायै नमोनमः
ॐ ऐं ह्रीं श्रीं शशाङ्कशेखर प्राणवल्लभायै नमोनमः
ॐ ऐं ह्रीं श्रीं सदा पञ्चदशात्मैक्य स्वरूपायै नमोनमः
ॐ ऐं ह्रीं श्रीं वज्रमाणिक्य कटक किरीटायै नमोनमः
ॐ ऐं ह्रीं श्रीं कस्तूरी तिलकोल्लासित निटलायै नमोनमः
ॐ ऐं ह्रीं श्रीं भस्मरेखाङ्कित लसन्मस्तकायै नमोनमः (10)

ॐ ऐं ह्रीं श्रीं विकचाम्भोरुहदल लोचनायै नमोनमः
ॐ ऐं ह्रीं श्रीं शरच्चाम्पेय पुष्पाभ नासिकायै नमोनमः
ॐ ऐं ह्रीं श्रीं लसत्काञ्चन ताटङ्क युगलायै नमोनमः
ॐ ऐं ह्रीं श्रीं मणिदर्पण सङ्काश कपोलायै नमोनमः
ॐ ऐं ह्रीं श्रीं ताम्बूलपूरितस्मेर वदनायै नमोनमः
ॐ ऐं ह्रीं श्रीं सुपक्वदाडिमीबीज वदनायै नमोनमः
ॐ ऐं ह्रीं श्रीं कम्बुपूग समच्छाय कन्धरायै नमोनमः
ॐ ऐं ह्रीं श्रीं स्थूलमुक्ताफलोदार सुहारायै नमोनमः
ॐ ऐं ह्रीं श्रीं गिरीशबद्दमाङ्गल्य मङ्गलायै नमोनमः
ॐ ऐं ह्रीं श्रीं पद्मपाशाङ्कुश लसत्कराब्जायै नमोनमः (20)

ॐ ऐं ह्रीं श्रीं पद्मकैरव मन्दार सुमालिन्यै नमोनमः
ॐ ऐं ह्रीं श्रीं सुवर्ण कुम्भयुग्माभ सुकुचायै नमोनमः
ॐ ऐं ह्रीं श्रीं रमणीयचतुर्बाहु संयुक्तायै नमोनमः
ॐ ऐं ह्रीं श्रीं कनकाङ्गद केयूर भूषितायै नमोनमः
ॐ ऐं ह्रीं श्रीं बृहत्सौवर्ण सौन्दर्य वसनायै नमोनमः
ॐ ऐं ह्रीं श्रीं बृहन्नितम्ब विलसज्जघनायै नमोनमः
ॐ ऐं ह्रीं श्रीं सौभाग्यजात शृङ्गार मध्यमायै नमोनमः
ॐ ऐं ह्रीं श्रीं दिव्यभूषण सन्दोह रञ्जितायै नमोनमः
ॐ ऐं ह्रीं श्रीं पारिजात गुणाधिक्य पदाब्जायै नमोनमः
ॐ ऐं ह्रीं श्रीं सुपद्मराग सङ्काश चरणायै नमोनमः (30)

ॐ ऐं ह्रीं श्रीं कामकोटि महापद्म पीठस्थायै नमोनमः
ॐ ऐं ह्रीं श्रीं श्रीकण्ठनेत्र कुमुद चन्द्रिकायै नमोनमः
ॐ ऐं ह्रीं श्रीं सचामर रमावाणी वीजितायै नमोनमः
ॐ ऐं ह्रीं श्रीं भक्त रक्षण दाक्षिण्य कटाक्षायै नमोनमः
ॐ ऐं ह्रीं श्रीं भूतेशालिङ्गनोध्बूत पुलकाङ्ग्यै नमोनमः
ॐ ऐं ह्रीं श्रीं अनङ्ग जनकापाङ्ग वीक्षणायै नमोनमः
ॐ ऐं ह्रीं श्रीं ब्रह्मोपेन्द्र शिरोरत्न रञ्जितायै नमोनमः
ॐ ऐं ह्रीं श्रीं शचीमुख्यामरवधू सेवितायै नमोनमः
ॐ ऐं ह्रीं श्रीं लीलाकल्पित ब्रह्माण्डमण्डलायै नमोनमः
ॐ ऐं ह्रीं श्रीं अमृतादि महाशक्ति संवृतायै नमोनमः (40)

ॐ ऐं ह्रीं श्रीं एकातपत्र साम्राज्यदायिकायै नमोनमः
ॐ ऐं ह्रीं श्रीं सनकादि समाराध्य पादुकायै नमोनमः
ॐ ऐं ह्रीं श्रीं देवर्षिभिः स्तूयमान वैभवायै नमोनमः
ॐ ऐं ह्रीं श्रीं कलशोद्भव दुर्वास पूजितायै नमोनमः
ॐ ऐं ह्रीं श्रीं मत्तेभवक्त्र षड्वक्त्र वत्सलायै नमोनमः
ॐ ऐं ह्रीं श्रीं चक्रराज महामन्त्र मध्यवर्यै नमोनमः
ॐ ऐं ह्रीं श्रीं चिदग्निकुण्डसम्भूत सुदेहायै नमोनमः
ॐ ऐं ह्रीं श्रीं शशाङ्कखण्डसंयुक्त मकुटायै नमोनमः
ॐ ऐं ह्रीं श्रीं मत्तहंसवधू मन्दगमनायै नमोनमः
ॐ ऐं ह्रीं श्रीं वन्दारु जनसन्दोह वन्दितायै नमोनमः (50)

ॐ ऐं ह्रीं श्रीं अन्तर्मुख जनानन्द फलदायै नमोनमः
ॐ ऐं ह्रीं श्रीं पतिव्रताङ्गनाभीष्ट फलदायै नमोनमः
ॐ ऐं ह्रीं श्रीं अव्याजकरुणापूरपूरितायै नमोनमः
ॐ ऐं ह्रीं श्रीं नितान्त सच्चिदानन्द संयुक्तायै नमोनमः
ॐ ऐं ह्रीं श्रीं सहस्रसूर्य संयुक्त प्रकाशायै नमोनमः
ॐ ऐं ह्रीं श्रीं रत्नचिन्तामणि गृहमध्यस्थायै नमोनमः
ॐ ऐं ह्रीं श्रीं हानिवृद्धि गुणाधिक्य रहितायै नमोनमः
ॐ ऐं ह्रीं श्रीं महापद्माटवीमध्य निवासायै नमोनमः
ॐ ऐं ह्रीं श्रीं जाग्रत् स्वप्न सुषुप्तीनां साक्षिभूत्यै नमोनमः
ॐ ऐं ह्रीं श्रीं महापापौघतापानां विनाशिन्यै नमोनमः (60)

ॐ ऐं ह्रीं श्रीं दुष्टभीति महाभीति भञ्जनायै नमोनमः
ॐ ऐं ह्रीं श्रीं समस्त देवदनुज प्रेरकायै नमोनमः
ॐ ऐं ह्रीं श्रीं समस्त हृदयाम्भोज निलयायै नमोनमः
ॐ ऐं ह्रीं श्रीं अनाहत महापद्म मन्दिरायै नमोनमः
ॐ ऐं ह्रीं श्रीं सहस्रार सरोजात वासितायै नमोनमः
ॐ ऐं ह्रीं श्रीं पुनरावृत्तिरहित पुरस्थायै नमोनमः
ॐ ऐं ह्रीं श्रीं वाणी गायत्री सावित्री सन्नुतायै नमोनमः
ॐ ऐं ह्रीं श्रीं रमाभूमिसुताराध्य पदाब्जायै नमोनमः
ॐ ऐं ह्रीं श्रीं लोपामुद्रार्चित श्रीमच्चरणायै नमोनमः
ॐ ऐं ह्रीं श्रीं सहस्ररति सौन्दर्य शरीरायै नमोनमः (70)

ॐ ऐं ह्रीं श्रीं भावनामात्र सन्तुष्ट हृदयायै नमोनमः
ॐ ऐं ह्रीं श्रीं सत्यसम्पूर्ण विज्ञान सिद्धिदायै नमोनमः
ॐ ऐं ह्रीं श्रीं श्रीलोचन कृतोल्लास फलदायै नमोनमः
ॐ ऐं ह्रीं श्रीं श्रीसुधाब्धि मणिद्वीप मध्यगायै नमोनमः
ॐ ऐं ह्रीं श्रीं दक्षाध्वर विनिर्भेद साधनायै नमोनमः
ॐ ऐं ह्रीं श्रीं श्रीनाथ सोदरीभूत शोभितायै नमोनमः
ॐ ऐं ह्रीं श्रीं चन्द्रशेखर भक्तार्ति भञ्जनायै नमोनमः
ॐ ऐं ह्रीं श्रीं सर्वोपाधि विनिर्मुक्त चैतन्यायै नमोनमः
ॐ ऐं ह्रीं श्रीं नामपारायणाभीष्ट फलदायै नमोनमः
ॐ ऐं ह्रीं श्रीं सृष्टि स्थिति तिरोधान सङ्कल्पायै नमोनमः (80)

ॐ ऐं ह्रीं श्रीं श्रीषोडशाक्षरी मन्त्र मध्यगायै नमोनमः
ॐ ऐं ह्रीं श्रीं अनाद्यन्त स्वयम्भूत दिव्यमूर्त्यै नमोनमः
ॐ ऐं ह्रीं श्रीं भक्तहंस परीमुख्य वियोगायै नमोनमः
ॐ ऐं ह्रीं श्रीं मातृ मण्डल संयुक्त ललितायै नमोनमः
ॐ ऐं ह्रीं श्रीं भण्डदैत्य महसत्त्व नाशनायै नमोनमः
ॐ ऐं ह्रीं श्रीं क्रूरभण्ड शिरछ्चेद निपुणायै नमोनमः
ॐ ऐं ह्रीं श्रीं धात्रच्युत सुराधीश सुखदायै नमोनमः
ॐ ऐं ह्रीं श्रीं चण्डमुण्ड निशुम्भादि खण्डनायै नमोनमः
ॐ ऐं ह्रीं श्रीं रक्ताक्ष रक्तजिह्वादि शिक्षणायै नमोनमः
ॐ ऐं ह्रीं श्रीं महिषासुरदोर्वीर्य निग्रहयै नमोनमः (90)

ॐ ऐं ह्रीं श्रीं अभ्रकेश महोत्साह कारणायै नमोनमः
ॐ ऐं ह्रीं श्रीं महेशयुक्त नटन तत्परायै नमोनमः
ॐ ऐं ह्रीं श्रीं निजभर्तृ मुखाम्भोज चिन्तनायै नमोनमः
ॐ ऐं ह्रीं श्रीं वृषभध्वज विज्ञान भावनायै नमोनमः
ॐ ऐं ह्रीं श्रीं जन्ममृत्यु जरारोग भञ्जनायै नमोनमः
ॐ ऐं ह्रीं श्रीं विधेयमुक्ति विज्ञान सिद्धिदायै नमोनमः
ॐ ऐं ह्रीं श्रीं कामक्रोधादि षड्वर्ग नाशनायै नमोनमः
ॐ ऐं ह्रीं श्रीं राजराजार्चित पदसरोजायै नमोनमः
ॐ ऐं ह्रीं श्रीं सर्ववेदान्त संसिद्द सुतत्त्वायै नमोनमः
ॐ ऐं ह्रीं श्रीं श्रीवीरभक्त विज्ञान निधानायै नमोनमः (100)

ॐ ऐं ह्रीं श्रीं आशेष दुष्टदनुज सूदनायै नमोनमः
ॐ ऐं ह्रीं श्रीं साक्षाच्च्रीदक्षिणामूर्ति मनोज्ञायै नमोनमः
ॐ ऐं ह्रीं श्रीं हयमेधाग्र सम्पूज्य महिमायै नमोनमः
ॐ ऐं ह्रीं श्रीं दक्षप्रजापतिसुत वेषाढ्यायै नमोनमः
ॐ ऐं ह्रीं श्रीं सुमबाणेक्षु कोदण्ड मण्डितायै नमोनमः
ॐ ऐं ह्रीं श्रीं नित्ययौवन माङ्गल्य मङ्गलायै नमोनमः
ॐ ऐं ह्रीं श्रीं महादेव समायुक्त शरीरायै नमोनमः
ॐ ऐं ह्रीं श्रीं महादेव रत्यौत्सुक्य महदेव्यै नमोनमः (108)

इति श्री ललिताष्टोत्तर शतनामावलि सम्पूर्णं




Browse Related Categories: