View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Krishna Ashtakam

vasudēva sutaṃ dēvaṃ kaṃsa chāṇūra mardanam ।
dēvakī paramānandaṃ kṛṣṇaṃ vandē jagadgurum ॥

atasī puṣpa saṅkāśaṃ hāra nūpura śōbhitam ।
ratna kaṅkaṇa kēyūraṃ kṛṣṇaṃ vandē jagadgurum ॥

kuṭilālaka saṃyuktaṃ pūrṇachandra nibhānanam ।
vilasat kuṇḍaladharaṃ kṛṣṇaṃ vandē jagadguram ॥

mandāra gandha saṃyuktaṃ chāruhāsaṃ chaturbhujam ।
barhi piñChāva chūḍāṅgaṃ kṛṣṇaṃ vandē jagadgurum ॥

utphulla padmapatrākṣaṃ nīla jīmūta sannibham ।
yādavānāṃ śirōratnaṃ kṛṣṇaṃ vandē jagadgurum ॥

rukmiṇī kēḻi saṃyuktaṃ pītāmbara suśōbhitam ।
avāpta tulasī gandhaṃ kṛṣṇaṃ vandē jagadgurum ॥

gōpikānāṃ kuchadvanda kuṅkumāṅkita vakṣasam ।
śrīnikētaṃ mahēṣvāsaṃ kṛṣṇaṃ vandē jagadgurum ॥

śrīvatsāṅkaṃ mahōraskaṃ vanamālā virājitam ।
śaṅkhachakra dharaṃ dēvaṃ kṛṣṇaṃ vandē jagadgurum ॥

kṛṣṇāṣṭaka midaṃ puṇyaṃ prātarutthāya yaḥ paṭhēt ।
kōṭijanma kṛtaṃ pāpaṃ smaraṇēna vinaśyati ॥




Browse Related Categories: