View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ketu Kavacham

dhyānaṃ
kētuṃ karālavadanaṃ chitravarṇaṃ kirīṭinam ।
praṇamāmi sadā kētuṃ dhvajākāraṃ grahēśvaram ॥ 1 ॥

। atha kētu kavacham ।

chitravarṇaḥ śiraḥ pātu bhālaṃ dhūmrasamadyutiḥ ।
pātu nētrē piṅgalākṣaḥ śrutī mē raktalōchanaḥ ॥ 2 ॥

ghrāṇaṃ pātu suvarṇābhaśchibukaṃ siṃhikāsutaḥ ।
pātu kaṇṭhaṃ cha mē kētuḥ skandhau pātu grahādhipaḥ ॥ 3 ॥

hastau pātu suraśrēṣṭhaḥ kukṣiṃ pātu mahāgrahaḥ ।
siṃhāsanaḥ kaṭiṃ pātu madhyaṃ pātu mahāsuraḥ ॥ 4 ॥

ūrū pātu mahāśīrṣō jānunī mē'tikōpanaḥ ।
pātu pādau cha mē krūraḥ sarvāṅgaṃ narapiṅgalaḥ ॥ 5 ॥

phalaśrutiḥ
ya idaṃ kavachaṃ divyaṃ sarvarōgavināśanam ।
sarvaśatruvināśaṃ cha dhāraṇādvijayī bhavēt ॥ 6 ॥

॥ iti śrībrahmāṇḍapurāṇē kētukavachaṃ sampūrṇam ॥




Browse Related Categories: