View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

kanaka dhārā stotram


vande vandāru mandāramindirānanda kandalaṃ
amandānanda sandoha bandhuraṃ sindhurānanam

aṅgaṃ hareḥ pulakabhūśhaṇamāśrayantī
bhṛṅgāṅganeva mukuḻābharaṇaṃ tamālam |
aṅgīkṛtākhila vibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaḻadevatāyāḥ ‖ 1 ‖

mugdhā muhurvidadhatī vadane murāreḥ
prematrapāpraṇihitāni gatāgatāni |
mālādṛśormadhukarīva mahotpale yā
sā me śriyaṃ diśatu sāgara sambhavā yāḥ ‖ 2 ‖

āmīlitākśhamadhigyama mudā mukundam
ānandakandamanimeśhamanaṅga tantraṃ |
ākekarasthitakanīnikapakśhmanetraṃ
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ ‖ 3 ‖

bāhvantare madhujitaḥ śritakaustubhe yā
hārāvaḻīva harinīlamayī vibhāti |
kāmapradā bhagavatoapi kaṭākśhamālā
kaḻyāṇamāvahatu me kamalālayā yāḥ ‖ 4 ‖

kālāmbudāḻi lalitorasi kaiṭabhāreḥ
dhārādhare sphurati yā taṭidaṅganeva |
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi me diśatu bhārgavanandanā yāḥ ‖ 5 ‖

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathena |
mayyāpatettadiha mantharamīkśhaṇārthaṃ
mandālasaṃ cha makarālaya kanyakā yāḥ ‖ 6 ‖

viśvāmarendra pada vibhrama dānadakśham
ānandaheturadhikaṃ muravidviśhoapi |
īśhanniśhīdatu mayi kśhaṇamīkśhaṇārthaṃ
indīvarodara sahodaramindirā yāḥ ‖ 7 ‖

iśhṭā viśiśhṭamatayopi yayā dayārdra
dṛśhṭyā triviśhṭapapadaṃ sulabhaṃ labhante |
dṛśhṭiḥ prahṛśhṭa kamalodara dīptiriśhṭāṃ
puśhṭiṃ kṛśhīśhṭa mama puśhkara viśhṭarā yāḥ ‖ 8 ‖

dadyāddayānu pavano draviṇāmbudhārāṃ
asminnakiñchana vihaṅga śiśau viśhaṇṇe |
duśhkarmagharmamapanīya chirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbuvāhaḥ ‖ 9 ‖

gīrdevateti garuḍadhvaja sundarīti
śākambarīti śaśiśekhara vallabheti |
sṛśhṭi sthiti praḻaya keḻiśhu saṃsthitāyai
tasyai namastribhuvanaika gurostaruṇyai ‖ 10 ‖

śrutyai namoastu śubhakarma phalaprasūtyai
ratyai namoastu ramaṇīya guṇārṇavāyai |
śaktyai namoastu śatapatra niketanāyai
puśhṭyai namoastu puruśhottama vallabhāyai ‖ 11 ‖

namoastu nāḻīka nibhānanāyai
namoastu dugdhodadhi janmabhūmyai |
namoastu somāmṛta sodarāyai
namoastu nārāyaṇa vallabhāyai ‖ 12 ‖

namoastu hemāmbuja pīṭhikāyai
namoastu bhūmaṇḍala nāyikāyai |
namoastu devādi dayāparāyai
namoastu śārṅgāyudha vallabhāyai ‖ 13 ‖

namoastu devyai bhṛgunandanāyai
namoastu viśhṇorurasi sthitāyai |
namoastu lakśhmyai kamalālayāyai
namoastu dāmodara vallabhāyai ‖ 14 ‖

namoastu kāntyai kamalekśhaṇāyai
namoastu bhūtyai bhuvanaprasūtyai |
namoastu devādibhirarchitāyai
namoastu nandātmaja vallabhāyai ‖ 15 ‖

sampatkarāṇi sakalendriya nandanāni
sāmrājya dānavibhavāni saroruhākśhi |
tvadvandanāni duritā haraṇodyatāni
māmeva mātaraniśaṃ kalayantu mānye ‖ 16 ‖

yatkaṭākśha samupāsanā vidhiḥ
sevakasya sakalārtha sampadaḥ |
santanoti vachanāṅga mānasaiḥ
tvāṃ murārihṛdayeśvarīṃ bhaje ‖ 17 ‖

sarasijanilaye sarojahaste
dhavaḻatamāṃśuka gandhamālyaśobhe |
bhagavati harivallabhe manoGYe
tribhuvanabhūtikarī prasīdamahyaṃ ‖ 18 ‖

digghastibhiḥ kanaka kumbhamukhāvasṛśhṭa
svarvāhinī vimalachārujalāplutāṅgīm |
prātarnamāmi jagatāṃ jananīmaśeśha
lokadhinātha gṛhiṇīmamṛtābdhiputrīṃ ‖ 19 ‖

kamale kamalākśha vallabhe tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ |
avalokaya māmakiñchanānāṃ
prathamaṃ pātramakṛtimaṃ dayāyāḥ ‖ 20 ‖

devi prasīda jagadīśvari lokamātaḥ
kaḻyāṇagātri kamalekśhaṇa jīvanāthe |
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
ālokaya pratidinaṃ sadayairapāṅgaiḥ ‖ 21 ‖

stuvanti ye stutibhiramībhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramāṃ |
guṇādhikā gurutura bhāgya bhāginaḥ
bhavanti te bhuvi budha bhāvitāśayāḥ ‖ 22 ‖

suvarṇadhārā stotraṃ yacChaṅkarāchārya nirmitaṃ
trisandhyaṃ yaḥ paṭhennityaṃ sa kuberasamo bhavet ‖