View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Hanuman Chalisa

dōhā
śrī guru charaṇa sarōja raja nijamana mukura sudhāri ।
varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ॥
buddhihīna tanujānikai sumirau pavana kumāra ।
bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ॥

dhyānam
gōṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam ।
rāmāyaṇa mahāmālā ratnaṃ vandē-(a)nilātmajam ॥
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim ।
bhāṣpavāri paripūrṇa lōchanaṃ mārutiṃ namata rākṣasāntakam ॥

chaupāī
jaya hanumāna jñāna guṇa sāgara ।
jaya kapīśa tihu lōka ujāgara ॥ 1 ॥

rāmadūta atulita baladhāmā ।
añjani putra pavanasuta nāmā ॥ 2 ॥

mahāvīra vikrama bajaraṅgī ।
kumati nivāra sumati kē saṅgī ॥3 ॥

kañchana varaṇa virāja suvēśā ।
kānana kuṇḍala kuñchita kēśā ॥ 4 ॥

hāthavajra au dhvajā virājai ।
kānthē mūñja janēvū sājai ॥ 5॥

śaṅkara suvana kēsarī nandana ।
tēja pratāpa mahājaga vandana ॥ 6 ॥

vidyāvāna guṇī ati chātura ।
rāma kāja karivē kō ātura ॥ 7 ॥

prabhu charitra sunivē kō rasiyā ।
rāmalakhana sītā mana basiyā ॥ 8॥

sūkṣma rūpadhari siyahi dikhāvā ।
vikaṭa rūpadhari laṅka jalāvā ॥ 9 ॥

bhīma rūpadhari asura saṃhārē ।
rāmachandra kē kāja saṃvārē ॥ 10 ॥

lāya sañjīvana lakhana jiyāyē ।
śrī raghuvīra haraṣi uralāyē ॥ 11 ॥

raghupati kīnhī bahuta baḍāyī (ī) ।
tuma mama priya bharata sama bhāyī ॥ 12 ॥

sahasra vadana tumharō yaśagāvai ।
asa kahi śrīpati kaṇṭha lagāvai ॥ 13 ॥

sanakādika brahmādi munīśā ।
nārada śārada sahita ahīśā ॥ 14 ॥

yama kubēra digapāla jahāṃ tē ।
kavi kōvida kahi sakē kahāṃ tē ॥ 15 ॥

tuma upakāra sugrīvahi kīnhā ।
rāma milāya rājapada dīnhā ॥ 16 ॥

tumharō mantra vibhīṣaṇa mānā ।
laṅkēśvara bhayē saba jaga jānā ॥ 17 ॥

yuga sahasra yōjana para bhānū ।
līlyō tāhi madhura phala jānū ॥ 18 ॥

prabhu mudrikā mēli mukha māhī ।
jaladhi lāṅghi gayē acharaja nāhī ॥ 19 ॥

durgama kāja jagata kē jētē ।
sugama anugraha tumharē tētē ॥ 20 ॥

rāma duārē tuma rakhavārē ।
hōta na ājñā binu paisārē ॥ 21 ॥

saba sukha lahai tumhārī śaraṇā ।
tuma rakṣaka kāhū kō ḍara nā ॥ 22 ॥

āpana tēja samhārō āpai ।
tīnōṃ lōka hāṅka tē kāmpai ॥ 23 ॥

bhūta piśācha nikaṭa nahi āvai ।
mahavīra jaba nāma sunāvai ॥ 24 ॥

nāsai rōga harai saba pīrā ।
japata nirantara hanumata vīrā ॥ 25 ॥

saṅkaṭa sē hanumāna Chuḍāvai ।
mana krama vachana dhyāna jō lāvai ॥ 26 ॥

saba para rāma tapasvī rājā ।
tinakē kāja sakala tuma sājā ॥ 27 ॥

aura manōratha jō kōyi lāvai ।
tāsu amita jīvana phala pāvai ॥ 28 ॥

chārō yuga pratāpa tumhārā ।
hai prasiddha jagata ujiyārā ॥ 29 ॥

sādhu santa kē tuma rakhavārē ।
asura nikandana rāma dulārē ॥ 30 ॥

aṣṭhasiddhi nava nidhi kē dātā ।
asa vara dīnha jānakī mātā ॥ 31 ॥

rāma rasāyana tumhārē pāsā ।
sadā rahō raghupati kē dāsā ॥ 32 ॥

tumharē bhajana rāmakō pāvai ।
janma janma kē dukha bisarāvai ॥ 33 ॥

anta kāla raghupati purajāyī ।
jahāṃ janma haribhakta kahāyī ॥ 34 ॥

aura dēvatā chitta na dharayī ।
hanumata sēyi sarva sukha karayī ॥ 35 ॥

saṅkaṭa ka(ha)ṭai miṭai saba pīrā ।
jō sumirai hanumata bala vīrā ॥ 36 ॥

jai jai jai hanumāna gōsāyī ।
kṛpā karahu gurudēva kī nāyī ॥ 37 ॥

jō śata vāra pāṭha kara kōyī ।
Chūṭahi bandi mahā sukha hōyī ॥ 38 ॥

jō yaha paḍai hanumāna chālīsā ।
hōya siddhi sākhī gaurīśā ॥ 39 ॥

tulasīdāsa sadā hari chērā ।
kījai nātha hṛdaya maha ḍērā ॥ 40 ॥

dōhā
pavana tanaya saṅkaṭa haraṇa - maṅgaḻa mūrati rūp ।
rāma lakhana sītā sahita - hṛdaya basahu surabhūp ॥
siyāvara rāmachandrakī jaya । pavanasuta hanumānakī jaya । bōlō bhāyī saba santanakī jaya ।




Browse Related Categories: