View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gayatri Kavacham

nārada uvācha

svāmin sarvajagannādha saṃśayō'sti mama prabhō
chatuṣaṣṭi kaḻābhijña pātakā dyōgavidvara

muchyatē kēna puṇyēna brahmarūpaḥ kathaṃ bhavēt
dēhaścha dēvatārūpō mantra rūpō viśēṣataḥ

karmata chChrōtu michChāmi nyāsaṃ cha vidhipūrvakam
ṛṣi śChandō'dhi daivañcha dhyānaṃ cha vidhiva tprabhō

nārāyaṇa uvācha

asytēkaṃ paramaṃ guhyaṃ gāyatrī kavachaṃ tathā
paṭhanā ddhāraṇā nmartya ssarvapāpaiḥ pramuchyatē

sarvāṅkāmānavāpnōti dēvī rūpaścha jāyatē
gāyattrī kavachasyāsya brahmaviṣṇumahēśvarāḥ

ṛṣayō ṛgyajussāmātharva chChandāṃsi nārada
brahmarūpā dēvatōktā gāyatrī paramā kaḻā

tadbījaṃ bharga ityēṣā śakti ruktā manīṣibhiḥ
kīlakañcha dhiyaḥ prōktaṃ mōkṣārdhē viniyōjanam

chaturbhirhṛdayaṃ prōktaṃ tribhi rvarṇai śśira ssmṛtam
chaturbhissyāchChikhā paśchāttribhistu kavachaṃ ssmutam

chaturbhi rnētra muddhiṣṭaṃ chaturbhissyāttadasrtakam
atha dhyānaṃ pravakṣyāmi sādhakābhīṣṭadāyakam

muktā vidruma hēmanīla dhavaḻa chChāyairmukhai strīkṣaṇaiḥ
yuktāmindu nibaddha ratna makuṭāṃ tatvārdha varṇātmikām ।
gāyattrīṃ varadābhayāṃ kuśakaśāśśubhraṃ kapālaṃ gadāṃ
śaṅkhaṃ chakra mathāravinda yugaḻaṃ hastairvahantīṃ bhajē ॥

gāyattrī pūrvataḥ pātu sāvitrī pātu dakṣiṇē
brahma sandhyātu mē paśchāduttarāyāṃ sarasvatī

pārvatī mē diśaṃ rākṣē tpāvakīṃ jalaśāyinī
yātūdhānīṃ diśaṃ rakṣē dyātudhānabhayaṅkarī

pāvamānīṃ diśaṃ rakṣētpavamāna vilāsinī
diśaṃ raudrīñcha mē pātu rudrāṇī rudra rūpiṇī

ūrdhvaṃ brahmāṇī mē rakṣē dadhastā dvaiṣṇavī tathā
ēvaṃ daśa diśō rakṣē tsarvāṅgaṃ bhuvanēśvarī

tatpadaṃ pātu mē pādau jaṅghē mē savituḥpadam
varēṇyaṃ kaṭi dēśētu nābhiṃ bharga stathaivacha

dēvasya mē taddhṛdayaṃ dhīmahīti cha gallayōḥ
dhiyaḥ padaṃ cha mē nētrē yaḥ padaṃ mē lalāṭakam

naḥ padaṃ pātu mē mūrdhni śikhāyāṃ mē prachōdayāt
tatpadaṃ pātu mūrdhānaṃ sakāraḥ pātu phālakam

chakṣuṣītu vikārārṇō tukārastu kapōlayōḥ
nāsāpuṭaṃ vakārārṇō rakārastu mukhē tathā

ṇikāra ūrdhva mōṣṭhantu yakārastvadharōṣṭhakam
āsyamadhyē bhakārārṇō gōkāra śchubukē tathā

dēkāraḥ kaṇṭha dēśētu vakāra sskandha dēśakam
syakārō dakṣiṇaṃ hastaṃ dhīkārō vāma hastakam

makārō hṛdayaṃ rakṣēddhikāra udarē tathā
dhikārō nābhi dēśētu yōkārastu kaṭiṃ tathā

guhyaṃ rakṣatu yōkāra ūrū dvau naḥ padākṣaram
prakārō jānunī rakṣē chChōkārō jaṅgha dēśakam

dakāraṃ gulpha dēśētu yākāraḥ padayugmakam
takāra vyañjanaṃ chaiva sarvāṅgē mē sadāvatu

idantu kavachaṃ divyaṃ bādhā śata vināśanam
chatuṣṣaṣṭi kaḻā vidyādāyakaṃ mōkṣakārakam

muchyatē sarva pāpēbhyaḥ paraṃ brahmādhigachChati
paṭhanā chChravaṇā dvāpi gō sahasra phalaṃ labhēt

śrī dēvībhāgavatāntargata gāyattrī kavachaṃ sampūrṇaṃ




Browse Related Categories: