View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Gayatri Ashtottara Sata Namavali

ōṃ taruṇāditya saṅkāśāyai namaḥ
ōṃ sahasra nayanōjjvalāyai namaḥ
ōṃ vichitra mālyābharaṇāyai namaḥ
ōṃ tuhināchala vāsinyai namaḥ
ōṃ varadābhaya hastābjāyai namaḥ
ōṃ rēvātīra nivāsinyai namaḥ
ōṃ praṇityaya viśēṣajñāyai namaḥ
ōṃ yantrākṛta virājitāyai namaḥ
ōṃ bhadrapādapriyāyai namaḥ
ōṃ gōvinda padagāminyai namaḥ (10)

ōṃ dēvarṣigaṇa saṃstutyāyai namaḥ
ōṃ vanamālā vibhūṣitāyai namaḥ
ōṃ syandanōttama saṃsthānāyai namaḥ
ōṃ dhīrajīmūta nisvanāyai namaḥ
ōṃ mattamātaṅga gamanāyai namaḥ
ōṃ hiraṇyakamalāsanāyai namaḥ
ōṃ dhījanādhāra niratāyai namaḥ
ōṃ yōginyai namaḥ
ōṃ yōgadhāriṇyai namaḥ
ōṃ naṭanāṭyaika niratāyai namaḥ (20)

ōṃ praṇavādyakṣarātmikāyai namaḥ
ōṃ chōrachārakriyāsaktāyai namaḥ
ōṃ dāridryachChēdakāriṇyai namaḥ
ōṃ yādavēndra kulōdbhūtāyai namaḥ
ōṃ turīyapathagāminyai namaḥ
ōṃ gāyatryai namaḥ
ōṃ gōmatyai namaḥ
ōṃ gaṅgāyai namaḥ
ōṃ gautamyai namaḥ
ōṃ garuḍāsanāyai namaḥ (30)

ōṃ gēyagānapriyāyai namaḥ
ōṃ gauryai namaḥ
ōṃ gōvindapada pūjitāyai namaḥ
ōṃ gandharva nagarākārāyai namaḥ
ōṃ gauravarṇāyai namaḥ
ōṃ gaṇēśvaryai namaḥ
ōṃ gadāśrayāyai namaḥ
ōṃ guṇavatyai namaḥ
ōṃ gahvaryai namaḥ
ōṃ gaṇapūjitāyai namaḥ (40)

ōṃ guṇatraya samāyuktāyai namaḥ
ōṃ guṇatraya vivarjitāyai namaḥ
ōṃ guhāvāsāyai namaḥ
ōṃ guṇādhārāyai namaḥ
ōṃ guhyāyai namaḥ
ōṃ gandharvarūpiṇyai namaḥ
ōṃ gārgya priyāyai namaḥ
ōṃ gurupadāyai namaḥ
ōṃ guhyaliṅgāṅga dhārinyai namaḥ
ōṃ sāvitryai namaḥ (50)

ōṃ sūryatanayāyai namaḥ
ōṃ suṣumnā nāḍibhēdinyai namaḥ
ōṃ suprakāśāyai namaḥ
ōṃ sukhāsīnāyai namaḥ
ōṃ sumatyai namaḥ
ōṃ surapūjitāyai namaḥ
ōṃ suṣuptyavasthāyai namaḥ
ōṃ sudatyai namaḥ
ōṃ sundaryai namaḥ
ōṃ sāgarāmbarāyai namaḥ (60)

ōṃ sudhāṃśu bimbavadanāyai namaḥ
ōṃ sustanyai namaḥ
ōṃ suvilōchanāyai namaḥ
ōṃ sītāyai namaḥ
ōṃ sarvāśrayāyai namaḥ
ōṃ sandhyāyai namaḥ
ōṃ suphalāyai namaḥ
ōṃ sukhadāyinyai namaḥ
ōṃ subhruvē namaḥ
ōṃ sunāsāyai namaḥ (70)

ōṃ suśrōṇyai namaḥ
ōṃ saṃsārārṇavatāriṇyai namaḥ
ōṃ sāmagāna priyāyai namaḥ
ōṃ sādhvyai namaḥ
ōṃ sarvābharaṇa pūjitāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ vimalākārāyai namaḥ
ōṃ mahēndryai namaḥ
ōṃ mantrarūpiṇyai namaḥ
ōṃ mahālakṣmyai namaḥ (80)

ōṃ mahāsiddhyai namaḥ
ōṃ mahāmāyāyai namaḥ
ōṃ mahēśvaryai namaḥ
ōṃ mōhinyai namaḥ
ōṃ madhusūdana chōditāyai namaḥ
ōṃ mīnākṣyai namaḥ
ōṃ madhurāvāsāyai namaḥ
ōṃ nagēndra tanayāyai namaḥ
ōṃ umāyai namaḥ
ōṃ trivikrama padākrāntāyai namaḥ (90)

ōṃ trisvarāyai namaḥ
ōṃ trilōchanāyai namaḥ
ōṃ sūryamaṇḍala madhyasthāyai namaḥ
ōṃ chandramaṇḍala saṃsthitāyai namaḥ
ōṃ vahnimaṇḍala madhyasthāyai namaḥ
ōṃ vāyumaṇḍala saṃsthitāyai namaḥ
ōṃ vyōmamaṇḍala madhyasthāyai namaḥ
ōṃ chakriṇyai namaḥ
ōṃ chakrarūpiṇyai namaḥ
ōṃ kālachakra vitānasthāyai namaḥ (100)

ōṃ chandramaṇḍala darpaṇāyai namaḥ
ōṃ jyōtsnātapānuliptāṅgyai namaḥ
ōṃ mahāmāruta vījitāyai namaḥ
ōṃ sarvamantrāśrayāyai namaḥ
ōṃ dhēnavē namaḥ
ōṃ pāpaghnyai namaḥ
ōṃ paramēśvaryai namaḥ (108)

iti śrīgāyatryaṣṭōttaraśatanāmāvaḻiḥ sampūrṇā ।




Browse Related Categories: