View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Ganga Stotram

dEvi! surEshvari! bhagavati! gaMgE tribhuvanataariNi taralataraMgE ।
shaMkaramaulivihaariNi vimalE mama matiraastaaM tava padakamalE ॥ 1 ॥

bhaageerathisukhadaayini maatastava jalamahimaa nigamE khyaataH ।
naahaM jaanE tava mahimaanaM paahi kRRipaamayi maamajjhNaanam ॥ 2 ॥

haripadapaadyataraMgiNi gaMgE himavidhumuktaadhavalataraMgE ।
dooreekuru mama dushhkRRitibhaaraM kuru kRRipayaa bhavasaagarapaaram ॥ 3 ॥

tava jalamamalaM yEna nipeetaM paramapadaM khalu tEna gRRiheetam ।
maatargaMgE tvayi yO bhaktaH kila taM drashhTuM na yamaH shaktaH ॥ 4 ॥

patitOddhaariNi jaahnavi gaMgE khaMDita girivaramaMDita bhaMgE ।
bheeshhmajanani hE munivarakanyE patitanivaariNi tribhuvana dhanyE ॥ 5 ॥

kalpalataamiva phaladaaM lOkE praNamati yastvaaM na patati shOkE ।
paaraavaaravihaariNi gaMgE vimukhayuvati kRRitataralaapaaMgE ॥ 6 ॥

tava cEnmaataH srOtaH snaataH punarapi jaTharE sOpi na jaataH ।
narakanivaariNi jaahnavi gaMgE kalushhavinaashini mahimOttuMgE ॥ 7 ॥

punarasadaMgE puNyataraMgE jaya jaya jaahnavi karuNaapaaMgE ।
iMdramukuTamaNiraajitacaraNE sukhadE shubhadE bhRRityasharaNyE ॥ 8 ॥

rOgaM shOkaM taapaM paapaM hara mE bhagavati kumatikalaapam ।
tribhuvanasaarE vasudhaahaarE tvamasi gatirmama khalu saMsaarE ॥ 9 ॥

alakaanaMdE paramaanaMdE kuru karuNaamayi kaataravaMdyE ।
tava taTanikaTE yasya nivaasaH khalu vaikuMThE tasya nivaasaH ॥ 10 ॥

varamiha neerE kamaThO meenaH kiM vaa teerE sharaTaH kshheeNaH ।
athavaashvapacO malinO deenastava na hi doorE nRRipatikuleenaH ॥ 11 ॥

bhO bhuvanEshvari puNyE dhanyE dEvi dravamayi munivarakanyE ।
gaMgaastavamimamamalaM nityaM paThati narO yaH sa jayati satyam ॥ 12 ॥

yEshhaaM hRRidayE gaMgaa bhaktistEshhaaM bhavati sadaa sukhamuktiH ।
madhuraakaMtaa paMjhaTikaabhiH paramaanaMdakalitalalitaabhiH ॥ 13 ॥

gaMgaastOtramidaM bhavasaaraM vaaMChitaphaladaM vimalaM saaram ।
shaMkarasEvaka shaMkara racitaM paThati sukheeH tava iti ca samaaptaH ॥ 14 ॥







Browse Related Categories: