View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

गणेश मंगलाष्टकम्

गजाननाय गांगेयसहजाय सदात्मने ।
गौरीप्रिय तनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥

नागयज्ञोपवीदाय नतविघ्नविनाशिने ।
नंद्यादि गणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥

इभवक्त्राय चेंद्रादि वंदिताय चिदात्मने ।
ईशानप्रेमपात्राय नायकायास्तु मंगलम् ॥ 3 ॥

सुमुखाय सुशुंडाग्रात्-क्षिप्तामृतघटाय च ।
सुरबृंद निषेव्याय चेष्टदायास्तु मंगलम् ॥ 4 ॥

चतुर्भुजाय चंद्रार्धविलसन्मस्तकाय च ।
चरणावनतानंततारणायास्तु मंगलम् ॥ 5 ॥

वक्रतुंडाय वटवे वन्याय वरदाय च ।
विरूपाक्ष सुतायास्तु मंगलम् ॥ 6 ॥

प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टा पापनाशाय फलदायास्तु मंगलम् ॥ 7 ॥

मंगलं गणनाथाय मंगलं हरसूनने ।
मंगलं विघ्नराजाय विघहर्त्रेस्तु मंगलम् ॥ 8 ॥

श्लोकाष्टकमिदं पुण्यं मंगलप्रद मादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥

॥ इति श्री गणेश मंगलाष्टकम् ॥




Browse Related Categories: